Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

6. Chaṭṭhanayo

6. Sampayogavippayogapadaniddeso

1. Khandho

228. Rūpakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttoti? Natthi. Katihi vippayutto? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

229. Vedanākkhandho… saññākkhandho… saṅkhārakkhandho tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto; ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

230. Viññāṇakkhandho tīhi khandhehi sampayutto; ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

2. Āyatanaṃ

231. Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ…pe… sampayuttanti? Natthi. Katihi vippayuttaṃ ? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

232. Manāyatanaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

3. Dhātu

233. Cakkhudhātu …pe… phoṭṭhabbadhātu…pe… sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

234. Cakkhuviññāṇadhātu…pe… manodhātu… manoviññāṇadhātu tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

4. Saccādi

235. Samudayasaccaṃ… maggasaccaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

236. Nirodhasaccaṃ… cakkhundriyaṃ…pe… kāyindriyaṃ… itthindriyaṃ… purisindriyaṃ…pe… sampayuttanti? Natthi. Katihi vippayuttaṃ? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

237. Manindriyaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

238. Sukhindriyaṃ… dukkhindriyaṃ… somanassindriyaṃ… domanassindriyaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

239. Upekkhindriyaṃ tīhi khandhehi ekenāyatanena chahi dhātūhi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttaṃ ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

240. Saddhindriyaṃ… vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ… paññindriyaṃ… anaññātaññassāmītindriyaṃ… aññindriyaṃ… aññātāvindriyaṃ… avijjā… avijjāpaccayā saṅkhārā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

241. Saṅkhārapaccayā viññāṇaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

242. Saḷāyatanapaccayā phasso tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

243. Phassapaccayā vedanā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

244. Vedanāpaccayā taṇhā… taṇhāpaccayā upādānaṃ… kammabhavo tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

245. Rūpabhavo…pe… sampayuttoti? Natthi. Katihi vippayutto? Na kehici khandhehi na kehici āyatanehi tīhi dhātūhi vippayutto.

246. Arūpabhavo… nevasaññānāsaññābhavo… catuvokārabhavo…pe… sampayuttoti? Natthi. Katihi vippayutto? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

247. Asaññābhavo… ekavokārabhavo… paridevo…pe… sampayuttoti? Natthi. Katihi vippayutto? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

248. Soko… dukkhaṃ… domanassaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

249. Upāyāso… satipaṭṭhānaṃ… sammappadhānaṃ tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

250. Iddhipādo dvīhi khandhehi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

251. Jhānaṃ dvīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttaṃ; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

252. Appamaññā… pañcindriyāni… pañca balāni… satta bojjhaṅgā… ariyo aṭṭhaṅgiko maggo tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

253. Phasso … cetanā… manasikāro tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

254. Vedanā… saññā tīhi khandhehi ekenāyatanena sattahi dhātūhi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

255. Cittaṃ tīhi khandhehi sampayuttaṃ; ekenāyatanena ekāya dhātuyā kehici sampayuttaṃ. Katihi vippayuttaṃ? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttaṃ; ekenāyatanena ekāya dhātuyā kehici vippayuttaṃ.

256. Adhimokkho tīhi khandhehi ekenāyatanena dvīhi dhātūhi sampayutto; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto. Katihi vippayutto? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayutto; ekenāyatanena ekāya dhātuyā kehici vippayutto.

5. Tikaṃ

257. Kusalā dhammā… akusalā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā ? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

258. Sukhāya vedanāya sampayuttā dhammā… dukkhāya vedanāya sampayuttā dhammā ekena khandhena sampayuttā ; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

259. Adukkhamasukhāya vedanāya sampayuttā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

260. Vipākā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

261. Vipākadhammadhammā… saṃkiliṭṭhasaṃkilesikā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

262. Nevavipākanavipākadhammadhammā… anupādinnupādāniyā dhammā…pe… sampayuttāti ? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

263. Anupādinnaanupādāniyā dhammā… asaṃkiliṭṭhaasaṃkilesikā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

264. Savitakkasavicārā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

265. Avitakkavicāramattā dhammā… pītisahagatā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

266. Avitakkaavicārā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

267. Sukhasahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

268. Upekkhāsahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

269. Dassanena pahātabbā dhammā bhāvanāya pahātabbā dhammā… dassanena pahātabbahetukā dhammā… bhāvanāya pahātabbahetukā dhammā… ācayagāmino dhammā… apacayagāmino dhammā… sekkhā dhammā… asekkhā dhammā… mahaggatā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

270. Appamāṇā dhammā… paṇītā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

271. Parittārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

272. Mahaggatārammaṇā dhammā… appamāṇārammaṇā dhammā… hīnā dhammā… micchattaniyatā dhammā… sammattaniyatā dhammā… maggārammaṇā dhammā… maggahetukā dhammā… maggādhipatino dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

273. Anuppannā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

274. Atītārammaṇā dhammā…pe… anāgatārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

275. Paccuppannārammaṇā dhammā… ajjhattārammaṇā dhammā… bahiddhārammaṇā dhammā… ajjhattabahiddhārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

276. Sanidassanasappaṭighā dhammā… anidassanasappaṭighā dhammā…pe… sampayuttāti ? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

6. Dukaṃ

277. Hetū dhammā… hetū ceva sahetukā ca dhammā… hetū ceva hetusampayuttā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

278. Sahetukā dhammā… hetusampayuttā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

279. Sahetukā ceva na ca hetū dhammā… hetusampayuttā ceva na ca hetū dhammā… na hetusahetukā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

280. Appaccayā dhammā… asaṅkhatā dhammā… sanidassanā dhammā… sappaṭighā dhammā… rūpino dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

281. Lokuttarā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

282. Āsavā dhammā… āsavā ceva sāsavā ca dhammā… āsavā ceva āsavasampayuttā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

283. Anāsavā dhammā… āsavavippayuttā anāsavā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

284. Āsavasampayuttā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

285. Āsavasampayuttā ceva no ca āsavā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

286. Saṃyojanā dhammā… ganthā dhammā… oghā dhammā… yogā dhammā… nīvaraṇā dhammā… parāmāsā dhammā… parāmāsā ceva parāmaṭṭhā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

287. Aparāmaṭṭhā dhammā… parāmāsavippayuttā aparāmaṭṭhā dhammā sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

288. Parāmāsasampayuttā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

289. Sārammaṇā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

290. Anārammaṇā dhammā… cittavippayuttā dhammā… cittavisaṃsaṭṭhā dhammā… upādā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

291. Cittā dhammā tīhi khandhehi sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

292. Cetasikā dhammā… cittasampayuttā dhammā… cittasaṃsaṭṭhā dhammā… cittasaṃsaṭṭhasamuṭṭhānā dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā ekena khandhena ekenāyatanena sattahi dhātūhi sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

293. Anupādinnā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi vippayuttā.

294. Upādānā dhammā… kilesā dhammā… kilesā ceva saṃkilesikā ca dhammā… kilesā ceva saṃkiliṭṭhā ca dhammā… kilesā ceva kilesasampayuttā ca dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayuttā; ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

295. Asaṃkilesikā dhammā… kilesavippayuttā asaṃkilesikā dhammā…pe… sampayuttāti ? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

296. Saṃkiliṭṭhā dhammā… kilesasampayuttā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

297. Saṃkiliṭṭhā ceva no ca kilesā dhammā… kilesasampayuttā ceva no ca kilesā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

298. Dassanena pahātabbā dhammā… bhāvanāya pahātabbā dhammā… dassanena pahātabbahetukā dhammā… bhāvanāya pahātabbahetukā dhammā… sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

299. Savitakkā dhammā… savicārā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

300. Avitakkā dhammā… avicārā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā vippayuttā.

301. Sappītikā dhammā… pītisahagatā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

302. Sukhasahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

303. Upekkhāsahagatā dhammā ekena khandhena sampayuttā; ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katihi vippayuttā? Ekena khandhena dasahāyatanehi ekādasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

304. Na kāmāvacarā dhammā… apariyāpannā dhammā… anuttarā dhammā…pe… sampayuttāti? Natthi. Katihi vippayuttā? Na kehici khandhehi na kehici āyatanehi chahi dhātūhi vippayuttā.

305. Rūpāvacarā dhammā… arūpāvacarā dhammā… niyyānikā dhammā… niyatā dhammā… saraṇā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi sampayuttāti? Natthi. Katihi vippayuttā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi vippayuttā; ekenāyatanena ekāya dhātuyā kehici vippayuttā.

Dhammāyatanaṃ dhammadhātu, dukkhasaccañca jīvitaṃ;

Saḷāyatanaṃ nāmarūpaṃ, cattāro ca mahābhavā.

Jāti jarā ca maraṇaṃ, tikesvekūnavīsati;

Gocchakesu ca paññāsa, aṭṭha cūḷantare padā.

Mahantare pannarasa, aṭṭhārasa tato pare;

Tevīsa padasataṃ etaṃ, sampayoge na labbhatīti.

Sampayogavippayogapadaniddeso chaṭṭho.

Powered by web.py, Jinja2, AngularJS,