Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

2. Rūpakaṇḍaṃ

Uddeso

583. Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā rūpāvacarā arūpāvacarā apariyāpannā vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ, asaṅkhatā ca dhātu – ime dhammā abyākatā.

Mātikā

Ekakaṃ

584. Tattha katamaṃ sabbaṃ rūpaṃ? Cattāro ca mahābhūtā, catunnañca mahābhūtānaṃ upādāya rūpaṃ – idaṃ vuccati sabbaṃ rūpaṃ. Sabbaṃ rūpaṃ na hetu, ahetukaṃ, hetuvippayuttaṃ, sappaccayaṃ , saṅkhataṃ, rūpaṃ [rūpiyaṃ (sī.)], lokiyaṃ, sāsavaṃ, saṃyojaniyaṃ, ganthaniyaṃ, oghaniyaṃ, yoganiyaṃ, nīvaraṇiyaṃ, parāmaṭṭhaṃ, upādāniyaṃ, saṃkilesikaṃ, abyākataṃ, anārammaṇaṃ, acetasikaṃ, cittavippayuttaṃ, nevavipākanavipākadhammadhammaṃ, asaṃkiliṭṭhasaṃkilesikaṃ, na savitakkasavicāraṃ, na avitakkavicāramattaṃ, avitakkaavicāraṃ, na pītisahagataṃ, na sukhasahagataṃ, na upekkhāsahagataṃ, neva dassanena na bhāvanāya pahātabbaṃ, neva dassanena na bhāvanāya pahātabbahetukaṃ, neva ācayagāmi na apacayagāmi, nevasekkhanāsekkhaṃ, parittaṃ, kāmāvacaraṃ, na rūpāvacaraṃ, na arūpāvacaraṃ, pariyāpannaṃ, no apariyāpannaṃ, aniyataṃ, aniyyānikaṃ, uppannaṃ, chahi viññāṇehi viññeyyaṃ, aniccaṃ, jarābhibhūtaṃ.

Evaṃ ekavidhena rūpasaṅgaho.

Ekakaṃ.

Dukaṃ

Duvidhena rūpasaṅgaho –

Atthi rūpaṃ upādā, atthi rūpaṃ no upādā.

Atthi rūpaṃ upādiṇṇaṃ, atthi rūpaṃ anupādiṇṇaṃ.

Atthi rūpaṃ upādiṇṇupādāniyaṃ, atthi rūpaṃ anupādiṇṇupādāniyaṃ.

Atthi rūpaṃ sanidassanaṃ, atthi rūpaṃ anidassanaṃ.

Atthi rūpaṃ sappaṭighaṃ, atthi rūpaṃ appaṭighaṃ.

Atthi rūpaṃ indriyaṃ, atthi rūpaṃ na indriyaṃ.

Atthi rūpaṃ mahābhūtaṃ, atthi rūpaṃ na mahābhūtaṃ.

Atthi rūpaṃ viññatti, atthi rūpaṃ na viññatti.

Atthi rūpaṃ cittasamuṭṭhānaṃ, atthi rūpaṃ na cittasamuṭṭhānaṃ.

Atthi rūpaṃ cittasahabhu, atthi rūpaṃ na cittasahabhu.

Atthi rūpaṃ cittānuparivatti, atthi rūpaṃ na cittānuparivatti.

Atthi rūpaṃ ajjhattikaṃ, atthi rūpaṃ bāhiraṃ.

Atthi rūpaṃ oḷārikaṃ, atthi rūpaṃ sukhumaṃ.

Atthi rūpaṃ dūre, atthi rūpaṃ santike.

Atthi rūpaṃ cakkhusamphassassa vatthu, atthi rūpaṃ cakkhusamphassassa na vatthu. Atthi rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa vatthu, atthi rūpaṃ cakkhuviññāṇassa na vatthu.

Atthi rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa vatthu, atthi rūpaṃ kāyasamphassassa na vatthu. Atthi rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya …pe… kāyaviññāṇassa vatthu, atthi rūpaṃ kāyaviññāṇassa na vatthu.

Atthi rūpaṃ cakkhusamphassassa ārammaṇaṃ, atthi rūpaṃ cakkhusamphassassa nārammaṇaṃ. Atthi rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa ārammaṇaṃ, atthi rūpaṃ cakkhuviññāṇassa nārammaṇaṃ.

Atthi rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa ārammaṇaṃ, atthi rūpaṃ kāyasamphassassa nārammaṇaṃ. Atthi rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa ārammaṇaṃ, atthi rūpaṃ kāyaviññāṇassa nārammaṇaṃ.

Atthi rūpaṃ cakkhāyatanaṃ, atthi rūpaṃ na cakkhāyatanaṃ. Atthi rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ, atthi rūpaṃ na kāyāyatanaṃ.

Atthi rūpaṃ rūpāyatanaṃ, atthi rūpaṃ na rūpāyatanaṃ. Atthi rūpaṃ saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, atthi rūpaṃ na phoṭṭhabbāyatanaṃ.

Atthi rūpaṃ cakkhudhātu, atthi rūpaṃ na cakkhudhātu. Atthi rūpaṃ sotadhātu…pe… ghānadhātu…pe… jivhādhātu…pe… kāyadhātu, atthi rūpaṃ na kāyadhātu.

Atthi rūpaṃ rūpadhātu, atthi rūpaṃ na rūpadhātu. Atthi rūpaṃ saddadhātu…pe… gandhadhātu…pe… rasadhātu…pe… phoṭṭhabbadhātu, atthi rūpaṃ na phoṭṭhabbadhātu.

Atthi rūpaṃ cakkhundriyaṃ, atthi rūpaṃ na cakkhundriyaṃ. Atthi rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ, atthi rūpaṃ na kāyindriyaṃ.

Atthi rūpaṃ itthindriyaṃ, atthi rūpaṃ na itthindriyaṃ.

Atthi rūpaṃ purisindriyaṃ, atthi rūpaṃ na purisindriyaṃ.

Atthi rūpaṃ jīvitindriyaṃ, atthi rūpaṃ na jīvitindriyaṃ.

Atthi rūpaṃ kāyaviññatti, atthi rūpaṃ na kāyaviññatti.

Atthi rūpaṃ vacīviññatti, atthi rūpaṃ na vacīviññatti.

Atthi rūpaṃ ākāsadhātu, atthi rūpaṃ na ākāsadhātu.

Atthi rūpaṃ āpodhātu, atthi rūpaṃ na āpodhātu.

Atthi rūpaṃ rūpassa lahutā, atthi rūpaṃ rūpassa na lahutā.

Atthi rūpaṃ rūpassa mudutā, atthi rūpaṃ rūpassa na mudutā.

Atthi rūpaṃ rūpassa kammaññatā, atthi rūpaṃ rūpassa na kammaññatā.

Atthi rūpaṃ rūpassa upacayo, atthi rūpaṃ rūpassa na upacayo.

Atthi rūpaṃ rūpassa santati, atthi rūpaṃ rūpassa na santati.

Atthi rūpaṃ rūpassa jaratā, atthi rūpaṃ rūpassa na jaratā.

Atthi rūpaṃ rūpassa aniccatā, atthi rūpaṃ rūpassa na aniccatā.

Atthi rūpaṃ kabaḷīkāro āhāro, atthi rūpaṃ na kabaḷīkāro āhāro.

Evaṃ duvidhena rūpasaṅgaho.

Dukaṃ.

Tikaṃ

Tividhena rūpasaṅgaho –

585. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādā, atthi no upādā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādiṇṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ upādiṇṇupādāniyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi upādiṇṇupādāniyaṃ, atthi anupādiṇṇupādāniyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ anidassanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ sappaṭighaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ indriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na mahābhūtaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na viññatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi viññatti, atthi na viññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittasamuṭṭhānaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittasahabhu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittasahabhu, atthi na cittasahabhu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na cittānuparivatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cittānuparivatti, atthi na cittānuparivatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ oḷārikaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ santike. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ cakkhusamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhusamphassassa vatthu, atthi cakkhusamphassassa na vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhuviññāṇassa vatthu, atthi cakkhuviññāṇassa na vatthu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyasamphassassa vatthu, atthi kāyasamphassassa na vatthu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na vatthu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyaviññāṇassa vatthu, atthi kāyaviññāṇassa na vatthu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi cakkhuviññāṇassa ārammaṇaṃ, atthi cakkhuviññāṇassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyasamphassassa ārammaṇaṃ, atthi kāyasamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ , taṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyaviññāṇassa ārammaṇaṃ, atthi kāyaviññāṇassa nārammaṇaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhāyatanaṃ, atthi na cakkhāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotāyatanaṃ…pe… na ghānāyatanaṃ…pe… na jivhāyatanaṃ…pe… na kāyāyatanaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyāyatanaṃ, atthi na kāyāyatanaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na rūpāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpāyatanaṃ, atthi na rūpāyatanaṃ . Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na saddāyatanaṃ…pe… na gandhāyatanaṃ…pe… na rasāyatanaṃ…pe… na phoṭṭhabbāyatanaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi phoṭṭhabbāyatanaṃ, atthi na phoṭṭhabbāyatanaṃ.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhudhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhudhātu, atthi na cakkhudhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotadhātu…pe… na ghānadhātu…pe… na jivhādhātu…pe… na kāyadhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyadhātu, atthi na kāyadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na rūpadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpadhātu, atthi na rūpadhātu. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na saddadhātu…pe… na gandhadhātu…pe… na rasadhātu…pe… na phoṭṭhabbadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi phoṭṭhabbadhātu, atthi na phoṭṭhabbadhātu.

Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na cakkhundriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi cakkhundriyaṃ, atthi na cakkhundriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ na sotindriyaṃ…pe… na ghānindriyaṃ…pe… na jivhindriyaṃ…pe… na kāyindriyaṃ. Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ atthi kāyindriyaṃ, atthi na kāyindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na itthindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi itthindriyaṃ, atthi na itthindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na purisindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi purisindriyaṃ, atthi na purisindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na jīvitindriyaṃ. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi jīvitindriyaṃ, atthi na jīvitindriyaṃ.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na kāyaviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kāyaviññatti, atthi na kāyaviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na vacīviññatti. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi vacīviññatti, atthi na vacīviññatti.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na ākāsadhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi ākāsadhātu, atthi na ākāsadhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na āpodhātu. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi āpodhātu, atthi na āpodhātu.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na lahutā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa lahutā, atthi rūpassa na lahutā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na mudutā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa mudutā, atthi rūpassa na mudutā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na kammaññatā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa kammaññatā, atthi rūpassa na kammaññatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na upacayo. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa upacayo, atthi rūpassa na upacayo.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na santati. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa santati, atthi rūpassa na santati.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na jaratā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa jaratā, atthi rūpassa na jaratā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ rūpassa na aniccatā. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi rūpassa aniccatā, atthi rūpassa na aniccatā.

Yaṃ taṃ rūpaṃ ajjhattikaṃ, taṃ na kabaḷīkāro āhāro. Yaṃ taṃ rūpaṃ bāhiraṃ, taṃ atthi kabaḷīkāro āhāro, atthi na kabaḷīkāro āhāro.

Evaṃ tividhena rūpasaṅgaho.

Tikaṃ.

Catukkaṃ

Catubbidhena rūpasaṅgaho –

586. Yaṃ taṃ rūpaṃ upādā, taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi upādiṇṇaṃ, atthi anupādiṇṇaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi upādiṇṇupādāniyaṃ, atthi anupādiṇṇupādāniyaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi upādiṇṇupādāniyaṃ, atthi anupādiṇṇupādāniyaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādā, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ no upādā, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi sappaṭighaṃ atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi mahābhūtaṃ , atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ anupādiṇṇaṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi sanidassanaṃ, atthi anidassanaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ sappaṭighaṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ. Yaṃ taṃ rūpaṃ appaṭighaṃ, taṃ atthi indriyaṃ, atthi na indriyaṃ.

Yaṃ taṃ rūpaṃ sappaṭighaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ. Yaṃ taṃ rūpaṃ appaṭighaṃ, taṃ atthi mahābhūtaṃ, atthi na mahābhūtaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na indriyaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ indriyaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na indriyaṃ, taṃ atthi dūre, atthi santike.

Yaṃ taṃ rūpaṃ mahābhūtaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ. Yaṃ taṃ rūpaṃ na mahābhūtaṃ, taṃ atthi oḷārikaṃ, atthi sukhumaṃ.

Yaṃ taṃ rūpaṃ mahābhūtaṃ, taṃ atthi dūre, atthi santike. Yaṃ taṃ rūpaṃ na mahābhūtaṃ, taṃ atthi dūre, atthi santike.

Diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpaṃ.

Evaṃ catubbidhena rūpasaṅgaho.

Catukkaṃ.

Pañcakaṃ

Pañcavidhena rūpasaṅgaho –

587. Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, yañca rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.

Pañcakaṃ.

Chakkaṃ

Chabbidhena rūpasaṅgaho –

588. Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.

Chakkaṃ.

Sattakaṃ

Sattavidhena rūpasaṅgaho –

589. Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho.

Sattakaṃ.

Aṭṭhakaṃ

Aṭṭhavidhena rūpasaṅgaho –

590. Cakkhuviññeyyaṃ rūpaṃ, sotaviññeyyaṃ rūpaṃ, ghānaviññeyyaṃ rūpaṃ, jivhāviññeyyaṃ rūpaṃ, kāyaviññeyyaṃ rūpaṃ, atthi sukhasamphassaṃ, atthi dukkhasamphassaṃ, manodhātuviññeyyaṃ rūpaṃ, manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.

Aṭṭhakaṃ.

Navakaṃ

Navavidhena rūpasaṅgaho –

591. Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, yañca rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.

Navakaṃ.

Dasakaṃ

Dasavidhena rūpasaṅgaho –

592. Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ kāyindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, na indriyaṃ rūpaṃ atthi sappaṭighaṃ, atthi appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.

Dasakaṃ.

Ekādasakaṃ

Ekādasavidhena rūpasaṅgaho –

593. Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ , gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, yañca rūpaṃ anidassanaappaṭighaṃ [anidassanaṃ appaṭighaṃ (sī. syā.)] dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.

Ekādasakaṃ.

Mātikā.

Rūpavibhatti

Ekakaniddeso

594. Sabbaṃ rūpaṃ na hetumeva, ahetukameva, hetuvippayuttameva, sappaccayameva, saṅkhatameva, rūpameva, lokiyameva, sāsavameva, saṃyojaniyameva, ganthaniyameva, oghaniyameva, yoganiyameva, nīvaraṇiyameva, parāmaṭṭhameva, upādāniyameva, saṃkilesikameva, abyākatameva, anārammaṇameva, acetasikameva, cittavippayuttameva, nevavipākanavipākadhammadhammameva, asaṃkiliṭṭhasaṃkilesikameva, na savitakkasavicārameva, na avitakkavicāramattameva, avitakkaavicārameva , na pītisahagatameva, na sukhasahagatameva, na upekkhāsahagatameva, neva dassanena na bhāvanāya pahātabbameva, neva dassanena na bhāvanāya pahātabbahetukameva, neva ācayagāmi na apacayagāmimeva, nevasekkhanāsekkhameva, parittameva, kāmāvacarameva, na rūpāvacarameva, na arūpāvacarameva, pariyāpannameva, no apariyāpannameva, aniyatameva, aniyyānikameva, uppannaṃ chahi viññāṇehi viññeyyameva, aniccameva, jarābhibhūtameva.

Evaṃ ekavidhena rūpasaṅgaho.

Ekakaniddeso.

Dukaniddeso

Upādābhājanīyaṃ

595. Katamaṃ taṃ rūpaṃ upādā? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, rūpassa mudutā, rūpassa kammaññatā, rūpassa upacayo, rūpassa santati, rūpassa jaratā, rūpassa aniccatā, kabaḷīkāro āhāro.

596. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu [cakkhuṃ (sī. syā.)] catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā passati vā passissati vā passe vā, cakkhuṃ petaṃ cakkhāyatanaṃ petaṃ cakkhudhātu pesā cakkhundriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ nettaṃ petaṃ nayanaṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmopeso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

597. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhuṃ petaṃ cakkhāyatanaṃ petaṃ cakkhudhātu pesā cakkhundriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ nettaṃ petaṃ nayanaṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

598. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ cakkhu anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhuṃ petaṃ cakkhāyatanaṃ petaṃ cakkhudhātu pesā cakkhundriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ nettaṃ petaṃ nayanaṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

599. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ cakkhuṃ nissāya rūpārammaṇo cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ cakkhuṃ nissāya rūpārammaṇā cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, cakkhuṃ petaṃ cakkhāyatanaṃ petaṃ cakkhudhātu pesā cakkhundriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ nettaṃ petaṃ nayanaṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

600. Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇi vā suṇāti vā suṇissati vā suṇe vā, sotaṃ petaṃ sotāyatanaṃ petaṃ sotadhātu pesā sotindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

601. Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi sotamhi anidassanamhi sappaṭighamhi saddo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṃ petaṃ sotāyatanaṃ petaṃ sotadhātu pesā sotindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

602. Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ sotaṃ anidassanaṃ sappaṭighaṃ saddamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṃ petaṃ sotāyatanaṃ petaṃ sotadhātu pesā sotindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

603. Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ sotaṃ nissāya saddārammaṇo sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ sotaṃ nissāya saddārammaṇā sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, sotaṃ petaṃ sotāyatanaṃ petaṃ sotadhātu pesā sotindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ sotāyatanaṃ.

604. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ ghāyi vā ghāyati vā ghāyissati vā ghāye vā, ghānaṃ petaṃ ghānāyatanaṃ petaṃ ghānadhātu pesā ghānindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

605. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi ghānamhi anidassanamhi sappaṭighamhi gandho anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṃ petaṃ ghānāyatanaṃ petaṃ ghānadhātu pesā ghānindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

606. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ ghānaṃ anidassanaṃ sappaṭighaṃ gandhamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṃ petaṃ ghānāyatanaṃ petaṃ ghānadhātu pesā ghānindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmopeso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

607. Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ ghānaṃ nissāya gandhārammaṇo ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ ghānaṃ nissāya gandhārammaṇā ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, ghānaṃ petaṃ ghānāyatanaṃ petaṃ ghānadhātu pesā ghānindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ ghānāyatanaṃ.

608. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyi vā sāyati vā sāyissati vā sāye vā, jivhā pesā jivhāyatanaṃ petaṃ jivhādhātu pesā jivhindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

609. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya raso anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhā pesā jivhāyatanaṃ petaṃ jivhādhātu pesā jivhindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

610. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yā jivhā anidassanā sappaṭighā rasamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhā pesā jivhāyatanaṃ petaṃ jivhādhātu pesā jivhindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

611. Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ jivhaṃ nissāya rasārammaṇo jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ jivhaṃ nissāya rasārammaṇā jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, jivhā pesā jivhāyatanaṃ petaṃ jivhādhātu pesā jivhindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ jivhāyatanaṃ.

612. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena phoṭṭhabbaṃ anidassanasappaṭighaṃ phusi vā phusati vā phusissati vā phuse vā, kāyo peso kāyāyatanaṃ petaṃ kāyadhātu pesā kāyindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

613. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi kāyamhi anidassanamhi sappaṭighamhi phoṭṭhabbo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyo peso kāyāyatanaṃ petaṃ kāyadhātu pesā kāyindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

614. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yo kāyo anidassano sappaṭigho phoṭṭhabbamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyo peso kāyāyatanaṃ petaṃ kāyadhātu pesā kāyindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

615. Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇo kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇā kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, kāyo peso kāyāyatanaṃ petaṃ kāyadhātu pesā kāyindriyaṃ petaṃ loko peso dvārā pesā samuddo peso paṇḍaraṃ petaṃ khettaṃ petaṃ vatthuṃ petaṃ orimaṃ tīraṃ petaṃ suñño gāmo peso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

616. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ [mañjeṭṭhakaṃ (sī. syā.)] hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ [caturassaṃ (sī. ka.)] chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa [suriyamaṇḍalassa (sī. syā.)] vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpaṃ petaṃ rūpāyatanaṃ petaṃ rūpadhātu pesā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

617. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yamhi rūpamhi sanidassanamhi sappaṭighamhi cakkhuṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṃ petaṃ rūpāyatanaṃ petaṃ rūpadhātu pesā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

618. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhumhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṃ petaṃ rūpāyatanaṃ petaṃ rūpadhātu pesā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

619. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rūpārammaṇo cakkhuṃ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rūpārammaṇā cakkhuṃ nissāya cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rūpaṃ petaṃ rūpāyatanaṃ petaṃ rūpadhātu pesā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

620. Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighaṃ sotena anidassanena sappaṭighena suṇi vā suṇāti vā suṇissati vā suṇe vā, saddo peso saddāyatanaṃ petaṃ saddadhātu pesā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

621. Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi saddamhi anidassanamhi sappaṭighamhi sotaṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddo peso saddāyatanaṃ petaṃ saddadhātu pesā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

622. Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo saddo anidassano sappaṭigho sotamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddo peso saddāyatanaṃ petaṃ saddadhātu pesā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

623. Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ saddārammaṇo sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ saddārammaṇā sotaṃ nissāya sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, saddo peso saddāyatanaṃ petaṃ saddadhātu pesā – idaṃ taṃ rūpaṃ saddāyatanaṃ.

624. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho , yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandho peso gandhāyatanaṃ petaṃ gandhadhātu pesā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

625. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi gandhamhi anidassanamhi sappaṭighamhi ghānaṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandho peso gandhāyatanaṃ petaṃ gandhadhātu pesā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

626. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo gandho anidassano sappaṭigho ghānamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandho peso gandhāyatanaṃ petaṃ gandhadhātu pesā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

627. Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ gandhārammaṇo ghānaṃ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ gandhārammaṇā ghānaṃ nissāya ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, gandho peso gandhāyatanaṃ petaṃ gandhadhātu pesā – idaṃ taṃ rūpaṃ gandhāyatanaṃ.

628. Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ [lapilakaṃ (sī.)] kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighaṃ jivhāya anidassanāya sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, raso peso rasāyatanaṃ petaṃ rasadhātu pesā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

629. Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi rasamhi anidassanamhi sappaṭighamhi jivhā anidassanā sappaṭighā paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, raso peso rasāyatanaṃ petaṃ rasadhātu pesā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

630. Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo raso anidassano sappaṭigho jivhāya anidassanāya sappaṭighāya paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, raso peso rasāyatanaṃ petaṃ rasadhātu pesā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

631. Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rasārammaṇo jivhaṃ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rasārammaṇā jivhaṃ nissāya jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, raso peso rasāyatanaṃ petaṃ rasadhātu pesā – idaṃ taṃ rūpaṃ rasāyatanaṃ.

632. Katamaṃ taṃ rūpaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo [itthittaṃ itthībhāvo (syā.)] – idaṃ taṃ rūpaṃ itthindriyaṃ.

633. Katamaṃ taṃ rūpaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ taṃ rūpaṃ purisindriyaṃ.

634. Katamaṃ taṃ rūpaṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

635. Katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ kāyaviññatti.

636. Katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo – ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ vacīviññatti.

637. Katamaṃ taṃ rūpaṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – idaṃ taṃ rūpaṃ ākāsadhātu.

638. Katamaṃ taṃ rūpaṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā – idaṃ taṃ rūpaṃ rūpassa lahutā.

639. Katamaṃ taṃ rūpaṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā – idaṃ taṃ rūpaṃ rūpassa mudutā.

640. Katamaṃ taṃ rūpaṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo – idaṃ taṃ rūpaṃ rūpassa kammaññatā.

641. Katamaṃ taṃ rūpaṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo – idaṃ taṃ rūpaṃ rūpassa upacayo.

642. Katamaṃ taṃ rūpaṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati – idaṃ taṃ rūpaṃ rūpassa santati.

643. Katamaṃ taṃ rūpaṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – idaṃ taṃ rūpaṃ rūpassa jaratā.

644. Katamaṃ taṃ rūpaṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ taṃ rūpaṃ rūpassa aniccatā.

645. Katamaṃ taṃ rūpaṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ, yāya ojāya sattā yāpenti – idaṃ taṃ rūpaṃ kabaḷīkāro āhāro.

Idaṃ taṃ rūpaṃ upādā.

Upādābhājanīyaṃ.

Rūpakaṇḍe paṭhamabhāṇavāro.

646. Katamaṃ taṃ rūpaṃ no upādā? Phoṭṭhabbāyatanaṃ, āpodhātu.

647. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā phoṭṭhabbo peso phoṭṭhabbāyatanaṃ petaṃ phoṭṭhabbadhātu pesā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

648. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yamhi phoṭṭhabbamhi anidassanamhi sappaṭighamhi kāyo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbo peso phoṭṭhabbāyatanaṃ petaṃ phoṭṭhabbadhātu pesā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

649. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yo phoṭṭhabbo anidassano sappaṭigho kāyamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbo peso phoṭṭhabbāyatanaṃ petaṃ phoṭṭhabbadhātu pesā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

650. Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ phoṭṭhabbārammaṇo kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ phoṭṭhabbārammaṇā kāyaṃ nissāya kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, phoṭṭhabbo peso phoṭṭhabbāyatanaṃ petaṃ phoṭṭhabbadhātu pesā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

651. Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa – idaṃ taṃ rūpaṃ āpodhātu.

Idaṃ taṃ rūpaṃ no upādā.

652. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ.

653. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ.

654. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ.

655. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā, rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ.

656. Katamaṃ taṃ rūpaṃ sanidassanaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ sanidassanaṃ.

657. Katamaṃ taṃ rūpaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anidassanaṃ.

658. Katamaṃ taṃ rūpaṃ sappaṭighaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ.

659. Katamaṃ taṃ rūpaṃ appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ appaṭighaṃ.

660. Katamaṃ taṃ rūpaṃ indriyaṃ? Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ.

661. Katamaṃ taṃ rūpaṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ.

662. Katamaṃ taṃ rūpaṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ mahābhūtaṃ.

663. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na mahābhūtaṃ.

664. Katamaṃ taṃ rūpaṃ viññatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ viññatti.

665. Katamaṃ taṃ rūpaṃ na viññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na viññatti.

666. Katamaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ? Kāyaviññatti vacīviññatti yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ.

667. Katamaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ.

668. Katamaṃ taṃ rūpaṃ cittasahabhu? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ cittasahabhu.

669. Katamaṃ taṃ rūpaṃ na cittasahabhu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cittasahabhu.

670. Katamaṃ taṃ rūpaṃ cittānuparivatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ cittānuparivatti.

671. Katamaṃ taṃ rūpaṃ na cittānuparivatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cittānuparivatti.

672. Katamaṃ taṃ rūpaṃ ajjhattikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ.

673. Katamaṃ taṃ rūpaṃ bāhiraṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ.

674. Katamaṃ taṃ rūpaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ oḷārikaṃ.

675. Katamaṃ taṃ rūpaṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ sukhumaṃ.

676. Katamaṃ taṃ rūpaṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ dūre.

677. Katamaṃ taṃ rūpaṃ santike? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ santike.

678. Katamaṃ taṃ rūpaṃ cakkhusamphassassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ cakkhusamphassassa vatthu.

679. Katamaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu.

680. Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya …pe… cakkhuviññāṇassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ cakkhuviññāṇassa vatthu.

681. Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu.

682. Katamaṃ taṃ rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ kāyasamphassassa vatthu.

683. Katamaṃ taṃ rūpaṃ kāyasamphassassa na vatthu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyasamphassassa na vatthu.

684. Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ kāyaviññāṇassa vatthu.

685. Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu.

686. Katamaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ.

687. Katamaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ.

688. Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ cakkhuviññāṇassa ārammaṇaṃ.

689. Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ.

690. Katamaṃ taṃ rūpaṃ sotasamphassassa…pe… ghānasamphassassa …pe… jivhāsamphassassa…pe… kāyasamphassassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ kāyasamphassassa ārammaṇaṃ.

691. Katamaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ.

692. Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ kāyaviññāṇassa ārammaṇaṃ.

693. Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ.

694. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ.

695. Katamaṃ taṃ rūpaṃ na cakkhāyatanaṃ? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cakkhāyatanaṃ.

696. Katamaṃ taṃ rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ kāyāyatanaṃ.

697. Katamaṃ taṃ rūpaṃ na kāyāyatanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyāyatanaṃ.

698. Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātu pesā – idaṃ taṃ rūpaṃ rūpāyatanaṃ.

699. Katamaṃ taṃ rūpaṃ na rūpāyatanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na rūpāyatanaṃ.

700. Katamaṃ taṃ rūpaṃ saddāyatanaṃ…pe… gandhāyatanaṃ …pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātu pesā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

701. Katamaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ.

702. Katamaṃ taṃ rūpaṃ cakkhudhātu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ cakkhudhātu.

703. Katamaṃ taṃ rūpaṃ na cakkhudhātu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cakkhudhātu.

704. Katamaṃ taṃ rūpaṃ sotadhātu…pe… ghānadhātu…pe… jivhādhātu…pe… kāyadhātu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ kāyadhātu.

705. Katamaṃ taṃ rūpaṃ na kāyadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyadhātu.

706. Katamaṃ taṃ rūpaṃ rūpadhātu? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ rūpadhātu.

707. Katamaṃ taṃ rūpaṃ na rūpadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na rūpadhātu.

708. Katamaṃ taṃ rūpaṃ saddadhātu…pe… gandhadhātu…pe… rasadhātu…pe… phoṭṭhabbadhātu? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ phoṭṭhabbadhātu.

709. Katamaṃ taṃ rūpaṃ na phoṭṭhabbadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na phoṭṭhabbadhātu.

710. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhundriyaṃ.

711. Katamaṃ taṃ rūpaṃ na cakkhundriyaṃ? Sotāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na cakkhundriyaṃ.

712. Katamaṃ taṃ rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ kāyindriyaṃ.

713. Katamaṃ taṃ rūpaṃ na kāyindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyindriyaṃ.

714. Katamaṃ taṃ rūpaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ taṃ rūpaṃ itthindriyaṃ.

715. Katamaṃ taṃ rūpaṃ na itthindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na itthindriyaṃ.

716. Katamaṃ taṃ rūpaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ taṃ rūpaṃ purisindriyaṃ.

717. Katamaṃ taṃ rūpaṃ na purisindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na purisindriyaṃ.

718. Katamaṃ taṃ rūpaṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

719. Katamaṃ taṃ rūpaṃ na jīvitindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na jīvitindriyaṃ.

720. Katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ kāyaviññatti.

721. Katamaṃ taṃ rūpaṃ na kāyaviññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na kāyaviññatti.

722. Katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ vacīviññatti.

723. Katamaṃ taṃ rūpaṃ na vacīviññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na vacīviññatti.

724. Katamaṃ taṃ rūpaṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – idaṃ taṃ rūpaṃ ākāsadhātu.

725. Katamaṃ taṃ rūpaṃ na ākāsadhātu? Cakkhāyatanaṃ …pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na ākāsadhātu.

726. Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa – idaṃ taṃ rūpaṃ āpodhātu.

727. Katamaṃ taṃ rūpaṃ na āpodhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na āpodhātu.

728. Katamaṃ taṃ rūpaṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā – idaṃ taṃ rūpaṃ rūpassa lahutā .

729. Katamaṃ taṃ rūpaṃ rūpassa na lahutā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na lahutā.

730. Katamaṃ taṃ rūpaṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā – idaṃ taṃ rūpaṃ rūpassa mudutā.

731. Katamaṃ taṃ rūpaṃ rūpassa na mudutā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na mudutā.

732. Katamaṃ taṃ rūpaṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo – idaṃ taṃ rūpaṃ rūpassa kammaññatā.

733. Katamaṃ taṃ rūpaṃ rūpassa na kammaññatā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na kammaññatā.

734. Katamaṃ taṃ rūpaṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo – idaṃ taṃ rūpaṃ rūpassa upacayo.

735. Katamaṃ taṃ rūpaṃ rūpassa na upacayo? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na upacayo.

736. Katamaṃ taṃ rūpaṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati – idaṃ taṃ rūpaṃ rūpassa santati.

737. Katamaṃ taṃ rūpaṃ rūpassa na santati? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na santati.

738. Katamaṃ taṃ rūpaṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – idaṃ taṃ rūpaṃ rūpassa jaratā.

739. Katamaṃ taṃ rūpaṃ rūpassa na jaratā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na jaratā.

740. Katamaṃ taṃ rūpaṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ taṃ rūpaṃ rūpassa aniccatā.

741. Katamaṃ taṃ rūpaṃ rūpassa na aniccatā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ rūpassa na aniccatā.

742. Katamaṃ taṃ rūpaṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ, yāya ojāya sattā yāpenti – idaṃ taṃ rūpaṃ kabaḷīkāro āhāro.

743. Katamaṃ taṃ rūpaṃ na kabaḷīkāro āhāro? Cakkhāyatanaṃ…pe… rūpassa aniccatā – idaṃ taṃ rūpaṃ na kabaḷīkāro āhāro.

Evaṃ duvidhena rūpasaṅgaho.

Dukaniddeso.

Tikaniddeso

744. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ upādā.

745. Katamaṃ taṃ rūpaṃ bāhiraṃ upādā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ upādā.

746. Katamaṃ taṃ rūpaṃ bāhiraṃ no upādā? Phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ bāhiraṃ no upādā.

747. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇaṃ.

748. Katamaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇaṃ.

749. Katamaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇaṃ.

750. Katamaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇupādāniyaṃ. Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ upādiṇṇupādāniyaṃ.

751. Katamaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇupādāniyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ upādiṇṇupādāniyaṃ.

752. Katamaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇupādāniyaṃ ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ anupādiṇṇupādāniyaṃ.

753. Katamaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ anidassanaṃ.

754. Katamaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ sanidassanaṃ.

755. Katamaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ? Saddāyatanaṃ …pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ anidassanaṃ.

756. Katamaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ sappaṭighaṃ.

757. Katamaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ sappaṭighaṃ.

758. Katamaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ appaṭighaṃ.

759. Katamaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ indriyaṃ.

760. Katamaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ bāhiraṃ indriyaṃ.

761. Katamaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na indriyaṃ.

762. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na mahābhūtaṃ.

763. Katamaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ bāhiraṃ mahābhūtaṃ.

764. Katamaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na mahābhūtaṃ.

765. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na viññatti?

766. Katamaṃ taṃ rūpaṃ bāhiraṃ viññatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ bāhiraṃ viññatti.

767. Katamaṃ taṃ rūpaṃ bāhiraṃ na viññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na viññatti.

768. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasamuṭṭhānaṃ.

769. Katamaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ? Kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cittasamuṭṭhānaṃ.

770. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cittasamuṭṭhānaṃ.

771. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cittasahabhu.

772. Katamaṃ taṃ rūpaṃ bāhiraṃ cittasahabhu? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ bāhiraṃ cittasahabhu.

773. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cittasahabhu?

774. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cittānuparivatti.

775. Katamaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti? Kāyaviññatti vacīviññatti – idaṃ taṃ rūpaṃ bāhiraṃ cittānuparivatti.

776. Katamaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cittānuparivatti.

777. Katamaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ? Cakkhāyatanaṃ …pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ oḷārikaṃ.

778. Katamaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ oḷārikaṃ.

779. Katamaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ sukhumaṃ.

780. Katamaṃ taṃ rūpaṃ ajjhattikaṃ santike? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ santike.

781. Katamaṃ taṃ rūpaṃ bāhiraṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ dūre.

782. Katamaṃ taṃ rūpaṃ bāhiraṃ santike? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ santike.

783. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na vatthu.

784. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa vatthu.

785. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na vatthu.

786. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na vatthu.

787. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa vatthu.

788. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na vatthu?

789. Katamaṃ taṃ rūpaṃ bāhiraṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na vatthu.

790. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa vatthu.

791. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na vatthu.

792. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na vatthu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na vatthu.

793. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa vatthu.

794. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na vatthu.

795. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassassa na ārammaṇaṃ.

796. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa ārammaṇaṃ.

797. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhusamphassassa na ārammaṇaṃ.

798. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhuviññāṇassa na ārammaṇaṃ.

799. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa ārammaṇaṃ.

800. Katamaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ cakkhuviññāṇassa na ārammaṇaṃ.

801. Katamaṃ taṃ rūpaṃ ajjhattikaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassassa na ārammaṇaṃ.

802. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa ārammaṇaṃ.

803. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyasamphassassa na ārammaṇaṃ.

804. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyaviññāṇassa na ārammaṇaṃ.

805. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa ārammaṇaṃ.

806. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññāṇassa na ārammaṇaṃ.

807. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cakkhāyatanaṃ.

808. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ.

809. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhāyatanaṃ.

810. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotāyatanaṃ…pe… na ghānāyatanaṃ…pe… na jivhāyatanaṃ…pe… na kāyāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyāyatanaṃ.

811. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyāyatanaṃ.

812. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyāyatanaṃ.

813. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpāyatanaṃ.

814. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātu pesā – idaṃ taṃ rūpaṃ bāhiraṃ rūpāyatanaṃ.

815. Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na rūpāyatanaṃ.

816. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddāyatanaṃ…pe… na gandhāyatanaṃ…pe… na rasāyatanaṃ…pe… na phoṭṭhabbāyatanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbāyatanaṃ.

817. Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātu pesā – idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbāyatanaṃ.

818. Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbāyatanaṃ.

819. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cakkhudhātu.

820. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu? Cakkhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhudhātu.

821. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhudhātu.

822. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotadhātu…pe… na ghānadhātu…pe… na jivhādhātu…pe… na kāyadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyadhātu.

823. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu? Kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyadhātu.

824. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyadhātu.

825. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na rūpadhātu.

826. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu? Rūpāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ rūpadhātu.

827. Katamaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu? Saddāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na rūpadhātu.

828. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na saddadhātu…pe… na gandhadhātu…pe… na rasadhātu …pe… na phoṭṭhabbadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na phoṭṭhabbadhātu.

829. Katamaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ bāhiraṃ phoṭṭhabbadhātu.

830. Katamaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na phoṭṭhabbadhātu.

831. Katamaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na cakkhundriyaṃ.

832. Katamaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ ajjhattikaṃ cakkhundriyaṃ.

833. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ? Sotāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na cakkhundriyaṃ.

834. Katamaṃ taṃ rūpaṃ bāhiraṃ na sotindriyaṃ…pe… na ghānindriyaṃ…pe… na jivhindriyaṃ…pe… na kāyindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyindriyaṃ.

835. Katamaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ ajjhattikaṃ kāyindriyaṃ.

836. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ? Cakkhāyatanaṃ…pe… jivhāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyindriyaṃ.

837. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na itthindriyaṃ.

838. Katamaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ taṃ rūpaṃ bāhiraṃ itthindriyaṃ.

839. Katamaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na itthindriyaṃ.

840. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na purisindriyaṃ.

841. Katamaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ taṃ rūpaṃ bāhiraṃ purisindriyaṃ.

842. Katamaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na purisindriyaṃ.

843. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na jīvitindriyaṃ.

844. Katamaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ bāhiraṃ jīvitindriyaṃ.

845. Katamaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na jīvitindriyaṃ.

846. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kāyaviññatti.

847. Katamaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ bāhiraṃ kāyaviññatti.

848. Katamaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na kāyaviññatti.

849. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na vacīviññatti.

850. Katamaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ dhoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ – idaṃ taṃ rūpaṃ bāhiraṃ vacīviññatti .

851. Katamaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na vacīviññatti.

852. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na ākāsadhātu.

853. Katamaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – idaṃ taṃ rūpaṃ bāhiraṃ ākāsadhātu.

854. Katamaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na ākāsadhātu.

855. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na āpodhātu.

856. Katamaṃ taṃ rūpaṃ bāhiraṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa – idaṃ taṃ rūpaṃ bāhiraṃ āpodhātu.

857. Katamaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ na āpodhātu.

858. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na lahutā.

859. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa lahutā.

860. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na lahutā.

861. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na mudutā.

862. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa mudutā.

863. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na mudutā.

864. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na kammaññatā.

865. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa kammaññatā.

866. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na kammaññatā.

867. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na upacayo.

868. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa upacayo.

869. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na upacayo.

870. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na santati.

871. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa santati.

872. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na santati.

873. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na jaratā.

874. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa jaratā.

875. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na jaratā.

876. Katamaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ rūpassa na aniccatā.

877. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa aniccatā.

878. Katamaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ bāhiraṃ rūpassa na aniccatā.

879. Katamaṃ taṃ rūpaṃ ajjhattikaṃ na kabaḷīkāro āhāro? Cakkhāyatanaṃ…pe… kāyāyatanaṃ – idaṃ taṃ rūpaṃ ajjhattikaṃ na kabaḷīkāro āhāro .

880. Katamaṃ taṃ rūpaṃ bāhiraṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ yāya ojāya sattā yāpenti – idaṃ taṃ rūpaṃ bāhiraṃ kabaḷīkāro āhāro.

881. Katamaṃ taṃ rūpaṃ bāhiraṃ na kabaḷīkāro āhāro? Rūpāyatanaṃ…pe… rūpassa aniccatā – idaṃ taṃ rūpaṃ bāhiraṃ na kabaḷīkāro āhāro.

Evaṃ tividhena rūpasaṅgaho.

Tikaniddeso.

Catukkaṃ

882. Katamaṃ taṃ rūpaṃ upādā upādiṇṇaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā upādiṇṇaṃ.

883. Katamaṃ taṃ rūpaṃ upādā anupādiṇṇaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā anupādiṇṇaṃ.

884. Katamaṃ taṃ rūpaṃ no upādā upādiṇṇaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā upādiṇṇaṃ.

885. Katamaṃ taṃ rūpaṃ no upādā anupādiṇṇaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā anupādiṇṇaṃ.

886. Katamaṃ taṃ rūpaṃ upādā upādiṇṇupādāniyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā upādiṇṇupādāniyaṃ.

887. Katamaṃ taṃ rūpaṃ upādā anupādiṇṇupādāniyaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā anupādiṇṇupādāniyaṃ.

888. Katamaṃ taṃ rūpaṃ no upādā upādiṇṇupādāniyaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā upādiṇṇupādāniyaṃ.

889. Katamaṃ taṃ rūpaṃ no upādā anupādiṇṇupādāniyaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ no upādā anupādiṇṇupādāniyaṃ.

890. Katamaṃ taṃ rūpaṃ upādā sappaṭighaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ upādā sappaṭighaṃ.

891. Katamaṃ taṃ rūpaṃ upādā appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā appaṭighaṃ.

892. Katamaṃ taṃ rūpaṃ no upādā sappaṭighaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ no upādā sappaṭighaṃ.

893. Katamaṃ taṃ rūpaṃ no upādā appaṭighaṃ? Āpodhātu – idaṃ taṃ rūpaṃ no upādā appaṭighaṃ.

894. Katamaṃ taṃ rūpaṃ upādā oḷārikaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ upādā oḷārikaṃ.

895. Katamaṃ taṃ rūpaṃ upādā sukhumaṃ itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā sukhumaṃ.

896. Katamaṃ taṃ rūpaṃ no upādā oḷārikaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ no upādā oḷārikaṃ.

897. Katamaṃ taṃ rūpaṃ no upādā sukhumaṃ? Āpodhātu – idaṃ taṃ rūpaṃ no upādā sukhumaṃ.

898. Katamaṃ taṃ rūpaṃ upādā dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā dūre.

899. Katamaṃ taṃ rūpaṃ upādā santike? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ upādā santike.

900. Katamaṃ taṃ rūpaṃ no upādā dūre? Āpodhātu – idaṃ taṃ rūpaṃ no upādā dūre.

901. Katamaṃ taṃ rūpaṃ no upādā santike? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ no upādā santike.

902. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ sanidassanaṃ? Kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ sanidassanaṃ.

903. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ anidassanaṃ.

904. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ sanidassanaṃ? Na kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ sanidassanaṃ.

905. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ anidassanaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā , yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ anidassanaṃ.

906. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ sappaṭighaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ sappaṭighaṃ.

907. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ appaṭighaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ appaṭighaṃ.

908. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ sappaṭighaṃ? Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ sappaṭighaṃ.

909. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ appaṭighaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ appaṭighaṃ.

910. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ mahābhūtaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ upādiṇṇaṃ mahābhūtaṃ.

911. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ na mahābhūtaṃ.

912. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ mahābhūtaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ anupādiṇṇaṃ mahābhūtaṃ.

913. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ na mahābhūtaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ na mahābhūtaṃ.

914. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ oḷārikaṃ.

915. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ sukhumaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ sukhumaṃ.

916. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ oḷārikaṃ? Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ oḷārikaṃ.

917. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ sukhumaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ sukhumaṃ.

918. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ dūre? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇaṃ dūre.

919. Katamaṃ taṃ rūpaṃ upādiṇṇaṃ santike? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇaṃ santike.

920. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ dūre? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇaṃ dūre.

921. Katamaṃ taṃ rūpaṃ anupādiṇṇaṃ santike? Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇaṃ santike.

922. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sanidassanaṃ? Kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sanidassanaṃ.

923. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ anidassanaṃ.

924. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sanidassanaṃ? Na kammassa katattā rūpāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sanidassanaṃ.

925. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ anidassanaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ anidassanaṃ.

926. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sappaṭighaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sappaṭighaṃ.

927. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ appaṭighaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ appaṭighaṃ.

928. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sappaṭighaṃ? Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sappaṭighaṃ.

929. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ appaṭighaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ appaṭighaṃ.

930. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ mahābhūtaṃ? Kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ mahābhūtaṃ .

931. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ na mahābhūtaṃ.

932. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ mahābhūtaṃ? Na kammassa katattā phoṭṭhabbāyatanaṃ āpodhātu – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ mahābhūtaṃ.

933. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ na mahābhūtaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ ākāsadhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ na mahābhūtaṃ.

934. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ oḷārikaṃ.

935. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sukhumaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ sukhumaṃ.

936. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ oḷārikaṃ? Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ oḷārikaṃ.

937. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sukhumaṃ? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ sukhumaṃ.

938. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ dūre? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ dūre.

939. Katamaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ santike cakkhāyatanaṃ…pe… kāyāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ upādiṇṇupādāniyaṃ santike.

940. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ dūre? Kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ dūre.

941. Katamaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ santike? Saddāyatanaṃ, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ anupādiṇṇupādāniyaṃ santike.

942. Katamaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ indriyaṃ.

943. Katamaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ na indriyaṃ.

944. Katamaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ appaṭighaṃ indriyaṃ.

945. Katamaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ? Kāyaviññatti vacīviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ appaṭighaṃ na indriyaṃ.

946. Katamaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ mahābhūtaṃ.

947. Katamaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ sappaṭighaṃ na mahābhūtaṃ.

948. Katamaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ? Āpodhātu – idaṃ taṃ rūpaṃ appaṭighaṃ mahābhūtaṃ.

949. Katamaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ appaṭighaṃ na mahābhūtaṃ.

950. Katamaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ oḷārikaṃ.

951. Katamaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ sukhumaṃ.

952. Katamaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ na indriyaṃ oḷārikaṃ.

953. Katamaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ? Kāyaviññatti vacīviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ sukhumaṃ.

954. Katamaṃ taṃ rūpaṃ indriyaṃ dūre? Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ dūre.

955. Katamaṃ taṃ rūpaṃ indriyaṃ santike? Cakkhundriyaṃ…pe… kāyindriyaṃ – idaṃ taṃ rūpaṃ indriyaṃ santike.

956. Katamaṃ taṃ rūpaṃ na indriyaṃ dūre? Kāyaviññatti vacīviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ dūre.

957. Katamaṃ taṃ rūpaṃ na indriyaṃ santike? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ na indriyaṃ santike.

958. Katamaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ mahābhūtaṃ oḷārikaṃ.

959. Katamaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ? Āpodhātu – idaṃ taṃ rūpaṃ mahābhūtaṃ sukhumaṃ.

960. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ na mahābhūtaṃ oḷārikaṃ.

961. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na mahābhūtaṃ sukhumaṃ.

962. Katamaṃ taṃ rūpaṃ mahābhūtaṃ dūre? Āpodhātu – idaṃ taṃ rūpaṃ mahābhūtaṃ dūre.

963. Katamaṃ taṃ rūpaṃ mahābhūtaṃ santike? Phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ mahābhūtaṃ santike.

964. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na mahābhūtaṃ dūre.

965. Katamaṃ taṃ rūpaṃ na mahābhūtaṃ santike? Cakkhāyatanaṃ…pe… rasāyatanaṃ – idaṃ taṃ rūpaṃ na mahābhūtaṃ santike.

966. Rūpāyatanaṃ diṭṭhaṃ, saddāyatanaṃ sutaṃ, gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ mutaṃ, sabbaṃ rūpaṃ manasā viññātaṃ rūpaṃ.

Evaṃ catubbidhena rūpasaṅgaho.

Catukkaṃ.

Pañcakaṃ

967. Katamaṃ taṃ rūpaṃ pathavīdhātu? Yaṃ kakkhaḷaṃ kharagataṃ [kharigataṃ (ka.)] kakkhaḷattaṃ kakkhaḷabhāvo ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ pathavīdhātu.

968. Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ āpodhātu.

969. Katamaṃ taṃ rūpaṃ tejodhātu? Yaṃ tejo tejogataṃ usmā usmāgataṃ usumaṃ usumagataṃ ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ tejodhātu.

970. Katamaṃ taṃ rūpaṃ vāyodhātu? Yaṃ vāyo vāyogataṃ thambhitattaṃ rūpassa ajjhattaṃ vā bahiddhā vā upādiṇṇaṃ vā anupādiṇṇaṃ vā – idaṃ taṃ rūpaṃ vāyodhātu.

971. Katamaṃ taṃ rūpaṃ upādā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ upādā.

Evaṃ pañcavidhena rūpasaṅgaho.

Pañcakaṃ.

Chakkaṃ

972. Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññeyyaṃ rūpaṃ.

Evaṃ chabbidhena rūpasaṅgaho.

Chakkaṃ.

Sattakaṃ

973. Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, phoṭṭhabbāyatanaṃ kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ sattavidhena rūpasaṅgaho.

Sattakaṃ.

Aṭṭhakaṃ

974. Rūpāyatanaṃ cakkhuviññeyyaṃ rūpaṃ, saddāyatanaṃ sotaviññeyyaṃ rūpaṃ, gandhāyatanaṃ ghānaviññeyyaṃ rūpaṃ, rasāyatanaṃ jivhāviññeyyaṃ rūpaṃ, manāpiyo phoṭṭhabbo sukhasamphasso kāyaviññeyyaṃ rūpaṃ, amanāpiyo phoṭṭhabbo dukkhasamphasso kāyaviññeyyaṃ rūpaṃ, rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ manodhātuviññeyyaṃ rūpaṃ, sabbaṃ rūpaṃ manoviññāṇadhātuviññeyyaṃ rūpaṃ.

Evaṃ aṭṭhavidhena rūpasaṅgaho.

Aṭṭhakaṃ.

Navakaṃ

975. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhundriyaṃ .

976. Katamaṃ taṃ rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ …pe… itthindriyaṃ…pe… purisindriyaṃ…pe… jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

977. Katamaṃ taṃ rūpaṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ.

Evaṃ navavidhena rūpasaṅgaho.

Navakaṃ.

Dasakaṃ

978. Katamaṃ taṃ rūpaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhundriyaṃ.

979. Katamaṃ taṃ rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ…pe… itthindriyaṃ…pe… purisindriyaṃ…pe… jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ taṃ rūpaṃ jīvitindriyaṃ.

980. Katamaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ? Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ – idaṃ taṃ rūpaṃ na indriyaṃ sappaṭighaṃ.

981. Katamaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ? Kāyaviññatti…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ na indriyaṃ appaṭighaṃ.

Evaṃ dasavidhena rūpasaṅgaho.

Dasakaṃ.

Ekādasakaṃ

982. Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmo peso – idaṃ taṃ rūpaṃ cakkhāyatanaṃ .

983. Katamaṃ taṃ rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ…pe… rūpāyatanaṃ…pe… saddāyatanaṃ…pe… gandhāyatanaṃ…pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātu pesā – idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.

984. Katamaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro – idaṃ taṃ rūpaṃ anidassanaṃ appaṭighaṃ dhammāyatanapariyāpannaṃ.

Evaṃ ekādasavidhena rūpasaṅgaho.

Ekādasakaṃ.

Aṭṭhamabhāṇavāro.

Rūpavibhatti.

Rūpakaṇḍaṃ niṭṭhitaṃ.

Powered by web.py, Jinja2, AngularJS,