Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Adhikaraṇabhedaṃ

Ukkoṭanabhedādivaṇṇanā

340. Adhikaraṇabhede ime dasa ukkoṭāti adhikaraṇānaṃ ukkoṭetvā puna adhikaraṇaukkoṭena samathānaṃ ukkoṭaṃ dassetuṃ ‘‘vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī’’tiādimāha. Tattha vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭetīti sammukhāvinayañca yebhuyyasikañca ime dve ukkoṭeti, paṭisedheti; paṭikkosatīti attho. Anuvādādhikaraṇaṃ ukkoṭento cattāroti sammukhāvinayaṃ, sativinayaṃ, amūḷhavinayaṃ, tassapāpiyasikanti ime cattāro samathe ukkoṭeti. Āpattādhikaraṇaṃ ukkoṭento tayoti sammukhāvinayaṃ, paṭiññātakaraṇaṃ, tiṇavatthārakanti ime tayo samathe ukkoṭeti. Kiccādhikaraṇaṃ ukkoṭento ekanti sammukhāvinayaṃ imaṃ ekaṃ samathaṃ ukkoṭeti.

341.Kati ukkoṭātiādipucchānaṃ vissajjane pana dvādasasu ukkoṭesu akataṃ kammantiādayo tāva tayo ukkoṭā visesato dutiye anuvādādhikaraṇe labbhanti. Anihataṃ kammantiādayo tayo paṭhame vivādādhikaraṇe labbhanti. Avinicchitantiādayo tayo tatiye āpattādhikaraṇe labbhanti. Avūpasantantiādayo tayo catutthe kiccādhikaraṇe labbhanti; apica dvādasāpi ca ekekasmiṃ adhikaraṇe labbhantiyeva.

Tatthajātakaṃ adhikaraṇaṃ ukkoṭetīti yasmiṃ vihāre ‘‘mayhaṃ iminā patto gahito, cīvaraṃ gahita’’ntiādinā nayena pattacīvarādīnaṃ atthāya adhikaraṇaṃ uppannaṃ hoti, tasmiṃyeva ca naṃ vihāre āvāsikā sannipatitvā ‘‘alaṃ āvuso’’ti attapaccatthike saññāpetvā pāḷimuttakavinicchayeneva vūpasamenti, idaṃ tatthajātakaṃ adhikaraṇaṃ nāma. Yenāpi vinicchayena samitaṃ, sopi eko samathoyeva. Imaṃ ukkoṭentassāpi pācittiyaṃ.

Tatthajātakaṃ vūpasantanti sace pana taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti, athañño vinayadharo āgantvā ‘‘kiṃ āvuso imasmiṃ vihāre uposatho vā pavāraṇā vā ṭhitā’’ti pucchati, tehi ca tasmiṃ kāraṇe kathite taṃ adhikaraṇaṃ khandhakato ca parivārato ca suttena vinicchinitvā vūpasameti, idaṃ tatthajātakaṃ vūpasantaṃ nāma adhikaraṇaṃ. Etaṃ ukkoṭentassāpi pācittiyameva.

Antarāmaggeti te attapaccatthikā ‘‘na mayaṃ etassa vinicchaye tiṭṭhāma, nāyaṃ vinaye kusalo, asukasmiṃ nāma gāme vinayadharā therā vasanti, tattha gantvā vinicchinissāmā’’ti gacchantā antarāmaggeyeva kāraṇaṃ sallakkhetvā aññamaññaṃ vā saññāpenti, aññe vā te bhikkhū nijjhāpenti, idampi vūpasantameva hoti. Evaṃ vūpasantaṃ antarāmagge adhikaraṇaṃ ukkoṭeti yo, tassāpi pācittiyameva.

Antarāmagge vūpasantanti na heva kho pana aññamaññaṃ saññattiyā vā sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti; apica kho paṭipathaṃ āgacchanto eko vinayadharo disvā ‘‘kattha āvuso gacchathā’’ti pucchitvā ‘‘asukaṃ nāma gāmaṃ, iminā nāma kāraṇenā’’ti vutte ‘‘alaṃ, āvuso, kiṃ tattha gatenā’’ti tattheva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti, idaṃ antarāmagge vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva.

Tattha gatanti sace pana ‘‘alaṃ, āvuso, kiṃ tattha gatenā’’ti vuccamānāpi ‘‘mayaṃ tattheva gantvā vinicchayaṃ pāpessāmā’’ti vinayadharassa vacanaṃ anādiyitvā gacchantiyeva, gantvā sabhāgānaṃ bhikkhūnaṃ etamatthaṃ ārocenti. Sabhāgā bhikkhū ‘‘alaṃ, āvuso, saṅghasannipātaṃ nāma garuka’’nti tattheva nisīdāpetvā vinicchinitvā saññāpenti, idampi vūpasantameva hoti. Evaṃ vūpasantaṃ tattha gataṃ adhikaraṇaṃ ukkoṭeti yo, tassāpi pācittiyameva.

Tatthagataṃ vūpasantanti na heva kho pana sabhāgabhikkhūnaṃ saññattiyā vūpasantaṃ hoti; apica kho saṅghaṃ sannipātetvā ārocitaṃ saṅghamajjhe vinayadharā vūpasamenti, idaṃ tattha gataṃ vūpasantaṃ nāma. Etaṃ ukkoṭentassāpi pācittiyameva.

Sativinayanti khīṇāsavassa dinnaṃ sativinayaṃ ukkoṭeti, pācittiyameva. Ummattakassa dinne amūḷhavinaye pāpussannassa dinnāya tassapāpiyasikāyapi eseva nayo.

Tiṇavatthārakaṃukkoṭetīti saṅghena tiṇavatthārakasamathena vūpasamite adhikaraṇe ‘‘āpatti nāma ekaṃ bhikkhuṃ upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā desiyamānā vuṭṭhāti, yaṃ panetaṃ niddāyantassāpi āpattivuṭṭhānaṃ nāma, etaṃ mayhaṃ na khamatī’’ti evaṃ vadantopi tiṇavatthārakaṃ ukkoṭeti nāma, tassāpi pācittiyameva.

Chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭetīti vinayadharo hutvā attano upajjhāyādīnaṃ atthāya ‘‘adhammaṃ dhammo’’tiādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yena kenaci ukkoṭento chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Dvīsu pana attapaccatthikesu ekasmiṃ ‘‘anatthaṃ me acarī’’tiādinā nayena samuppannāghāto, tassa parājayaṃ āropanatthaṃ ‘‘adhammaṃ dhammo’’tiādīni dīpetvā pubbe vinicchitaṃ adhikaraṇaṃ dvādasasu ukkoṭesu yena kenaci ukkoṭento dosāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Mando pana momūho momūhattā eva ‘‘adhammaṃ dhammo’’tiādīni dīpetvā vuttanayeneva ukkoṭento mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma. Sace pana dvīsu attapaccatthikesu eko visamāni kāyakammādīni gahanamicchādiṭṭhiṃ balavante ca pakkhantariye abhiññāte bhikkhū nissitattā visamanissito gahananissito balavanissito ca hoti, tassa bhayena ‘‘ayaṃ me jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā kareyyā’’ti ‘‘adhammaṃ dhammo’’tiādīni dīpetvā vuttanayeneva ukkoṭento bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti nāma.

Tadahupasampannoti eko sāmaṇero byatto hoti bahussuto, so vinicchaye parājayaṃ patvā maṅkubhūte bhikkhū disvā pucchati ‘‘kasmā maṅkubhūtātthā’’ti? Te tassa taṃ adhikaraṇaṃ ārocenti. So te evaṃ vadeti ‘‘hotu, bhante, maṃ upasampādetha, ahaṃ taṃ adhikaraṇaṃ vūpasamessāmī’’ti . Te taṃ upasampādenti. So dutiyadivase bheriṃ paharitvā saṅghaṃ sannipāteti. Tato bhikkhūhi ‘‘kena saṅgho sannipātito’’ti vutte ‘‘mayā’’ti vadati. ‘‘Kasmā sannipātito’’ti? ‘‘Hiyyo adhikaraṇaṃ dubbinicchitaṃ, tamahaṃ vinicchinissāmī’’ti. ‘‘Tvaṃ pana hiyyo kuhiṃ gato’’ti? ‘‘Anupasampannomhi, bhante, ajja pana upasampannomhī’’ti. So vattabbo ‘‘idaṃ āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ, ‘tadahupasampanno ukkoṭeti, ukkoṭanakaṃ pācittiya’nti, gaccha āpattiṃ desehī’’ti. Āgantukepi eseva nayo.

Kārakoti ekaṃ saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ parājitā bhikkhū vadanti ‘‘kissa, bhante, tumhehi evaṃ vinicchitaṃ adhikaraṇaṃ, nanu evaṃ vinicchinitabba’’nti. So ‘‘kasmā paṭhamaṃyeva evaṃ na vaditthā’’ti taṃ adhikaraṇaṃ ukkoṭeti. Evaṃ yo kārako ukkoṭeti, tassāpi ukkoṭanakaṃ pācittiyaṃ. Chandadāyakoti eko adhikaraṇavinicchaye chandaṃ datvā sabhāge bhikkhū parājayaṃ patvā āgate maṅkubhūte disvā ‘‘sve dāni ahaṃ vinicchinissāmī’’ti saṅghaṃ sannipātetvā ‘‘kasmā sannipātesī’’ti vutte ‘‘hiyyo adhikaraṇaṃ dubbinicchitaṃ, tamahaṃ ajja vinicchinissāmī’’ti. ‘‘Hiyyo pana tvaṃ kattha gato’’ti. ‘‘Chandaṃ datvā nisinnomhī’’ti. So vattabbo ‘‘idaṃ āvuso tumhādisānaṃ bhagavatā sikkhāpadaṃ paññattaṃ, ‘chandadāyako ukkoṭeti, ukkoṭanakaṃ pācittiya’nti, gaccha āpattiṃ desehī’’ti.

Adhikaraṇanidānādivaṇṇanā

342.Vivādādhikaraṇaṃ kiṃnidānantiādīsu kiṃ nidānamassāti kiṃnidānaṃ. Ko samudayo assāti kiṃsamudayaṃ. Kā jāti assāti kiṃjātikaṃ. Ko pabhavo assāti kiṃpabhavaṃ. Ko sambhāro assāti kiṃsambhāraṃ. Kiṃ samuṭṭhānaṃ assāti kiṃsamuṭṭhānaṃ. Sabbānetāni kāraṇavevacanāniyeva.

Vivādanidānantiādīsupi aṭṭhārasabhedakaravatthusaṅkhāto vivādo nidānametassāti vivādanidānaṃ. Vivādaṃ nissāya uppajjanakavivādavasenetaṃ vuttaṃ. Anuvādo nidānaṃ assāti anuvādanidānaṃ. Idampi anuvādaṃ nissāya uppajjanakaanuvādavasena vuttaṃ. Āpatti nidānaṃ assāti āpattinidānaṃ. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjatīti evaṃ āpattiṃ nissāya uppajjanakaāpattivasenetaṃ vuttaṃ. Kiccayaṃ nidānamassāti kiccayanidānaṃ; catubbidhaṃ saṅghakammaṃ kāraṇamassāti attho. Ukkhittānuvattikāya bhikkhuniyā yāvatatiyaṃ samanubhāsanādīnaṃ kiccaṃ nissāya uppajjanakakiccānaṃ vasenetaṃ vuttaṃ. Ayaṃ catunnampi adhikaraṇānaṃ vissajjanapakkhe ekapadayojanā. Etenānusārena sabbapadāni yojetabbāni.

Dutiyapucchāya hetunidānantiādimhi vissajjane navannaṃ kusalākusalābyākatahetūnaṃ vasena hetunidānāditā veditabbā. Tatiyapucchāya vissajjane byañjanamattaṃ nānaṃ. Hetuyeva hi ettha paccayoti vutto.

343. Mūlapucchāya vissajjane dvādasa mūlānīti kodhaupanāhayugaḷakādīni cha vivādāmūlāni, lobhadosamohā tayo, alobhādosāmohā tayoti imāni ajjhattasantānappavattāni dvādasa mūlāni. Cuddasa mūlānīti tāneva dvādasa kāyavācāhi saddhiṃ cuddasa honti. Cha mūlānīti kāyādīni cha samuṭṭhānāni.

Samuṭṭhānapucchāya vissajjane aṭṭhārasa bhedakaravatthūni samuṭṭhānāni, tañhi etesu aṭṭhārasasu bhedakaravatthūsu samuṭṭhāti, etehi vā kāraṇabhūtehi samuṭṭhāti. Tenassetāni samuṭṭhānāni vuccanti. Esa nayo sabbattha.

344.Vivādādhikaraṇaṃ āpattītiādibhede ekena adhikaraṇena kiccādhikaraṇenāti idaṃ yena adhikaraṇena sammanti, taṃ dassetuṃ vuttaṃ, na panetāni ekaṃsato kiccādhikaraṇeneva sammanti. Na hi puggalassa santike desentassa kiccādhikaraṇaṃ nāma atthi.

Na katamena samathenāti sāvasesāpatti viya na sammati. Na hi sakkā sā desetuṃ, na tato vuṭṭhāya suddhante patiṭṭhātuṃ.

348.Vivādādhikaraṇaṃ hoti anuvādādhikaraṇantiādi nayo uttānoyeva.

349. Tato paraṃ yattha sativinayotiādikā sammukhāvinayaṃ amuñcitvā cha yamakapucchā vuttā, tāsaṃ vissajjaneneva attho pakāsito.

351. Saṃsaṭṭhādipucchānaṃ vissajjane saṃsaṭṭhāti sativinayakammavācākkhaṇasmiṃyeva dvinnampi samathānaṃ siddhattā sammukhāvinayoti vā sativinayoti vā ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā. Yasmā pana kadalikkhandhe pattavaṭṭīnaṃ viya na sakkā tesaṃ vinibbhujitvā nānākaraṇaṃ dassetuṃ, tena vuttaṃ ‘‘na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetu’’nti. Esa nayo sabbattha.

Sattasamathanidānavaṇṇanā

352.Kiṃnidānoti pucchāvissajjane nidānaṃ nidānamassāti nidānanidāno. Tattha saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatāti idaṃ sammukhāvinayassa nidānaṃ. Sativepullapatto khīṇāsavo laddhupavādo sativinayassa nidānaṃ. Ummattako bhikkhu amūḷhavinayassa nidānaṃ. Yo ca deseti, yassa ca deseti, ubhinnaṃ sammukhībhāvo paṭiññātakaraṇassa nidānaṃ. Bhaṇḍanajātānaṃ adhikaraṇaṃ vūpasametuṃ asakkuṇeyyatā yebhuyyasikāya nidānaṃ. Pāpussanno puggalo tassapāpiyasikāya nidānaṃ. Bhaṇḍanajātānaṃ bahu assāmaṇakaajjhācāro tiṇavatthārakassa nidānaṃ. Hetupaccayavārā vuttanayā eva.

353. Mūlapucchāya vissajjanaṃ uttānameva. Samuṭṭhānapucchāya kiñcāpi ‘‘sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā’’ti vuttaṃ, sammukhāvinayassa pana kammasaṅgahābhāvena samuṭṭhānābhāvato channaṃyeva samathānaṃ cha samuṭṭhānāni vibhattāni. Tattha kammassa kiriyāti ñatti veditabbā. Karaṇanti tassāyeva ñattiyā ṭhapetabbakāle ṭhapanaṃ. Upagamananti sayaṃ upagamanaṃ; attanāyeva tassa kammassa karaṇanti attho. Ajjhupagamananti ajjhesanupagamanaṃ; aññaṃ saddhivihārikādikaṃ ‘‘idaṃ kammaṃ karohī’’ti ajjhesananti attho. Adhivāsanāti ‘‘ruccati me etaṃ, karotu saṅgho’’ti evaṃ adhivāsanā; chandadānanti attho. Appaṭikkosanāti ‘‘na metaṃ khamati, mā evaṃ karothā’’ti appaṭisedhanā. Iti channaṃ chakkānaṃ vasena chattiṃsa samuṭṭhānā veditabbā.

Sattasamathanānātthādivaṇṇanā

354. Nānātthapucchāvissajjanaṃ uttānameva. Adhikaraṇapucchāvissajjane ayaṃ vivādo no adhikaraṇanti ayaṃ mātāputtādīnaṃ vivādo viruddhavādattā vivādo nāma hoti, samathehi pana adhikaraṇīyatāya abhāvato adhikaraṇaṃ na hoti. Anuvādādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Adhikaraṇabhedavaṇṇanā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,