Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

7. Saṅghabhedakakkhandhakaṃ

Chasakyapabbajjākathā

330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti pākaṭā pākaṭā. Sakyakumārā nāma kāḷudāyippabhutayo dasa dūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākanti amhesu; amhākaṃ kulatoti vā vuttaṃ hoti. Gharāvāsatthaṃ anusāsissāmīti gharāvāse yaṃ kattabbaṃ, taṃ jānāpessāmi. Udakaṃ ninnetabbanti yathā udakaṃ sabbaṭṭhāne samaṃ hoti, evaṃ kātabbaṃ. Niddhāpetabbanti tiṇāni uddharitabbāni. Bhusikā uddharāpetabbāti sukhumapalālamissadhaññā palālikā palāpetabbā. Opunāpetabbanti sukhumapalālaṃ apanetabbaṃ. Tvaññeva gharāvāsatthena upajānāhīti tvaññeva gharāvāsatthaṃ jānāhi. Ahaṃ tayā yathāsukhaṃ pabbajāhīti ettha ahaṃ tayā saddhiṃ pabbajissāmīti sahāyasinehena sahasā vattukāmo hutvā puna rajjasirilobhena parikaḍḍhiyamānahadayo ‘‘ahaṃ tayā’’ti ettakameva vatvā sesaṃ vattuṃ nāsakkhīti evamattho veditabbo .

331.Nippātitāti nikkhamitā. Mānassinoti mānassayino; mānanissitāti vuttaṃ hoti.

332.Yassantarato na santi kopāti tatiyamaggena samūhatattā yassa citte kopā na santi. Yasmā pana bhavoti sampatti, vibhavoti vipatti; tathā bhavoti vuḍḍhi, vibhavoti hāni; bhavoti sassataṃ, vibhavoti ucchedo; bhavoti puññaṃ, vibhavoti pāpaṃ; vibhavoti ca abhavoti ca atthato ekameva, tasmā itibhavābhavatañca vītivattoti ettha yā esā sampattivipattivuḍḍhihānisassatucchedapuññapāpavasena iti anekappakārā bhavābhavatā vuccati; catūhipi maggehi yathāsambhavaṃ tena tena nayena taṃ itibhavābhavatañca vītivattoti evamattho daṭṭhabbo. Nānubhavantīti na sampāpuṇanti; tassa dassanaṃ devānampi dullabhanti adhippāyo.

333.Ahimekhalikāti ahiṃ kaṭiyaṃ bandhitvā. Ucchaṅgeti aṅke.

334.Sammannatīti sammāneti. Yaṃ tumo karissatīti yaṃ so karissati.

Chasakyapabbajjākathā niṭṭhitā.

Pakāsanīyakammādikathā

336.Kheḷāsakassāti ettha micchājīvena uppannapaccayā ariyehi vantabbā kheḷasadisā, tathārūpe paccaye ayaṃ ajjhoharatīti katvā kheḷāsakoti bhagavatā vutto.

340.Patthaddhena kāyenāti potthakarūpasadisena niccalena kāyena.

342.Mayaṃ kho bhaṇe rājañātakā nāmāti rājā amhe jānātīti rājañātakassa bhāvena attānaṃ ukkaṃsanto āha. Pahaṭṭhakaṇṇavāloti bandhane niccale katvā.

Dukkhañhi kuñjara nāgamāsadoti bho kuñjara buddhanāgaṃ āsādanaṃ vadhakacittena upagamanaṃ nāma dukkhaṃ. Nāgahatassāti buddhanāgaṃ ghātakassa.

Paṭikuṭiyova osakkīti tathāgatābhimukhoyeva piṭṭhimehi pādehi avasakki. Alakkhikoti ettha na lakkhetīti alakkhiko; na jānātīti attho , ahaṃ pāpakammaṃ karomīti na jānāti. Na lakkhitabboti vā alakkhiko; na passitabboti attho.

343.Tikabhojananti ettha tīhi janehi bhuñjitabbabhojanaṃ. Taṃ paññāpessāmīti taṃ anujānissāmi . Gaṇabhojane pana yathādhammo kāretabboti. Pañcavatthuyācanakathā saṅghādisesavaṇṇanāyaṃ vuttā. Kappanti āyukappaṃ. Brahmaṃ puññanti seṭṭhaṃ puññaṃ. Kappaṃ saggamhīti āyukappameva.

Pakāsanīyakammādikathā niṭṭhitā.

Saṅghabhedakakathā

344.Atha kho devadatto saṅghaṃ bhinditvāti so kira evaṃ salākaṃ gāhetvā tattheva āveṇikaṃ uposathaṃ katvā gato, tenetaṃ vuttaṃ.

345.Piṭṭhime āgilāyatīti ciranisajjāya vedanābhibhūtā bādhati. Tamahaṃ āyamissāmīti taṃ ahaṃ pasāressāmi. Ādesanāpāṭihāriyānusāsanī nāma ‘‘evampi te mano, tathāpi te mano’’ti evaṃ parassa cittaṃ jānitvā tadanurūpā dhammadesanā.

346.Mamānukubbanti mamānukiriyaṃ kurumāno. Kapaṇoti dukkhito. Mahāvarāhassāti mahānāgassa. Mahiṃ vikubbatoti pathaviṃ padālentassa. Bhisaṃ ghasamānassāti bhisaṃ khādantassa. Nadīsu jaggatoti ettha so kira hatthināgo sāyanhasamayaṃ taṃ nadināmakaṃ pokkharaṇiṃ ogāhetvā kilanto sabbarattiṃ vītināmesi, jālikaṃ karoti, tena vuttaṃ ‘‘nadīsu jaggato’’ti.

347.Sutāti sotā. Asandiddho ca akkhātīti nissandeho hutvā akkhāti anusandhivasena yojetvā yojetvā.

350. Apāye nibbattissatīti āpāyiko. Evaṃ nerayiko. Kappaṃ ṭhassatīti kappaṭṭho. Idāni buddhasahassenāpi tikicchituṃ na sakkāti atekiccho.

Mā jātu koci lokasminti mā kadācipi koci satto lokasmiṃ. Udapajjathāti upapajjatha . Jalaṃva yasasā aṭṭhāti yasasā jalanto viya ṭhito. Devadattoti me sutanti ‘‘īdiso devadatto’’ti bhagavatā sutampi atthi, tadeva gahetvā idaṃ vuttaṃ. So pamādamanuciṇṇoti ettha pamādaṃ anucinātīti anuciṇṇo, pamādo appahīnoti attho. Āsajja nanti pāpakena cittena patvā, visosetvāti vā attho. Avīcinirayaṃ pattoti idaṃ pana āsīsāyaṃ atītavacanaṃ. Bhesmāti bhayānako.

Saṅghabhedakakathā niṭṭhitā.

Upālipañhākathā

351.Ekato upāli ekoti dhammavādipakkhe eko. Ekato dveti adhammavādipakkhe dve. Catuttho anussāvetīti saṅghaṃ bhindissāmīti adhammavādicatuttho hutvā anussāveti; anunayanto sāveti ‘‘na tumhākaṃyeva narakabhayaṃ atthi, amhākampi atthi, na amhākaṃ avīcimaggo pihito, na mayaṃ akusalā na bhāyāma. Yadi hi ayaṃ adhammo avinayo asatthusāsanaṃ vā bhaveyya, na mayaṃ gaṇheyyāmā’’tiādinā nayena ‘‘adhammaṃ dhammo’’ti evaṃ aṭṭhārasa bhedakaravatthūni bodhetīti attho. Salākaṃ gāhetīti evaṃ anussāvetvā pana ‘‘idaṃ gaṇhatha, idaṃ rocethā’’ti vadanto salākaṃ gāheti.

Ekato upāli dve hontītiādīsupi eseva nayo. Evaṃ kho upāli saṅgharāji ceva hoti saṅghabhedo cāti evaṃ hoti; na pana ettāvatā saṅgho bhinno hoti.

Bhikkhu kho upāli pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatīti ettha siyā evaṃ ‘‘devadatto kathaṃ pakatatto’’ti. Kathaṃ tāva na pakatatto, rañño ghātāpitattā ruhiruppādassa ca katattāti? Tattha vadāma – āṇattiyā tāva viraddhattā rañño ghātāpanaṃ natthi. ‘‘Tena hi tvaṃ, kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī’’ti evañhi tassa āṇatti. Kumāro pana rājā hutvā pacchā pitaraṃ māresi; evaṃ tāva āṇattiyā viraddhattā rañño ghātāpanaṃ natthi. Ruhiruppāde pana katamatteyeva ruhiruppādapaccayā bhagavatā abhabbatā na vuttā, na ca sakkā bhagavato vacanaṃ vināyeva tassa abhabbatā āropetuṃ.

‘‘Ruhiruppādako, bhikkhave, anupasampanno na upasampādetabbo, upasampanno nāsetabbo’’ti –

Idaṃ pana bhagavatā saṅghabhedato pacchā vuttaṃ, tasmā pakatatteneva tena saṅgho bhinnoti.

Adhammaṃ dhammoti dīpentītiādīsu aṭṭhārasasu bhedakaravatthūsu suttantapariyāyena tāva dasa kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggoti sattatiṃsa bodhipakkhiyadhammā dhammo nāma; tayo satipaṭṭhānā , tayo sammappadhānā, tayo iddhipādā, cha indriyāni, cha balāni, aṭṭha bojjhaṅgā, navaṅgiko maggoti ca cattāro upādānā, pañca nīvaraṇā, satta anusayā, aṭṭha micchattāti ca ayaṃ adhammo.

Tattha yaṃkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā ‘‘imaṃ adhammaṃ dhammoti karissāma; evaṃ amhākaṃ ācariyakulaṃ nissāya niyyānikaṃ bhavissati, mayañca loke pākaṭā bhavissāmā’’ti taṃ adhammaṃ ‘‘dhammo aya’’nti kathayantā adhammaṃ dhammoti dīpenti nāma. Tatheva dhammakoṭṭhāsesu ca ekaṃ gahetvā ayaṃ adhammoti kathentā dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā sāretvā yathāpaṭiññāya kātabbaṃ kammaṃ dhammo nāma, abhūtena vatthunā acodetvā asāretvā apaṭiññāya kātabbaṃ kammaṃ adhammo nāma.

Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo nāma. Vinayapariyāyena vatthusampatti ñattisampatti anussāvanasampatti sīmāsampatti parisāsampattīti ayaṃ vinayo nāma, vatthuvipatti…pe… parisāvipattīti ayaṃ avinayo nāma.

Suttantapariyāyena cattāro satipaṭṭhānā… aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena ; tayo satipaṭṭhānā, tayo sammappadhānā, tayo iddhipādā, cha indriyāni, cha balāni, aṭṭha bojjhaṅgā, navaṅgiko maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā, terasa saṅghādisesā, dve aniyatā, tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ lapitaṃ tathāgatena; tayo pārājikā, cuddasa saṅghādisesā, tayo aniyatā, ekattiṃsa nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena.

Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ, mahākaruṇāsamāpattisamāpajjanaṃ, buddhacakkhunā lokavolokanaṃ, aṭṭhuppattivasena suttantadesanā, jātakakathāti idaṃ āciṇṇaṃ; na devasikaṃ phalasamāpattisamāpajjanaṃ…pe… na jātakakathāti idaṃ anāciṇṇaṃ. Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cāriyapakkamanaṃ, pavāretvā cāriyapakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisanthārakaraṇanti idaṃ āciṇṇaṃ; tasseva āciṇṇassa akaraṇaṃ anāciṇṇaṃ nāma.

Suttantapariyāyena cattāro satipaṭṭhānā…pe… aṭṭhaṅgiko maggoti idaṃ paññattaṃ nāma; tayo satipaṭṭhānā…pe… navaṅgiko maggoti idaṃ apaññattaṃ nāma. Vinayapariyāyena cattāro pārājikā…pe… tiṃsa nissaggiyā pācittiyāti idaṃ paññattaṃ nāma; tayo pārājikā…pe… ekattiṃsa nissaggiyā pācittiyāti idaṃ apaññattaṃ nāma.

‘‘Anāpatti ajānantassa, atheyyacittassa, na maraṇādhippāyassa, anullapanādhippāyassa, na mocanādhippāyassā’’ti tattha tattha vuttā anāpatti anāpatti nāma. ‘‘Jānantassa, theyyacittassā’’tiādinā nayena vuttā āpatti āpatti nāma. Pañcāpattikkhandhā lahukāpatti nāma, dve āpattikkhandhā garukāpatti nāma. Cha āpattikkhandhā sāvasesāpatti nāma, eko pārājikāpattikkhandho anavasesāpatti nāma. Dve āpattikkhandhā duṭṭhullāpatti nāma, pañcāpattikkhandhā aduṭṭhullāpatti nāma.

Purimanayeneva panettha vuttappakāraṃ dhammaṃ ‘‘adhammo aya’’nti kathayantā ‘‘dhammaṃ adhammo’’ti dīpenti nāma. Avinayaṃ ‘‘vinayo aya’’nti…pe… aduṭṭhullāpattiṃ ‘‘duṭṭhullāpatti aya’’nti kathayantā ‘‘aduṭṭhullāpattiṃ duṭṭhullāpattī’’ti dīpenti nāma. Evaṃ ‘‘adhammaṃ dhammo’’ti vā…pe… ‘‘aduṭṭhullāpattiṃ duṭṭhullāpattī’’ti vā dīpetvā pakkhaṃ labhitvā catunnaṃ saṅghakammānaṃ aññataraṃ saṅghakammaṃ ekasīmāyaṃ visuṃ karontehi saṅgho bhinno nāma hoti. Tena vuttaṃ – ‘‘te imehi aṭṭhārasahi vatthūhi apakassantī’’tiādi.

Tattha apakassantīti parisaṃ ākaḍḍhanti, vijaṭenti, ekamantaṃ ussārenti ca. Avapakāsantīti ati viya pakāsenti yathā visaṃsaṭṭhāva honti, evaṃ karonti. Āveninti visuṃ. Ettāvatā kho upāli saṅgho bhinno hotīti evaṃ aṭṭhārasasu bhedakaravatthūsu yaṃkiñci ekampi vatthuṃ dīpetvā tena tena kāraṇena ‘‘imaṃ gaṇhatha, imaṃ rocethā’’ti saññāpetvā salākaṃ gāhāpetvā visuṃ saṅghakamme kate saṅgho bhinno hoti. Parivāre pana ‘‘pañcahi upāli ākārehi saṅgho bhijjatī’’tiādi vuttaṃ, tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi. Taṃ panassa nānākaraṇābhāvaṃ tattheva pakāsayissāma. Sesaṃ sabbattha uttānamevāti.

Upālipañhākathā niṭṭhitā.

Saṅghabhedakakkhandhakavaṇṇanā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,