Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

4. Samathakkhandhakaṃ

Sammukhāvinayakathā

186-187. Samathakkhandhake – ‘‘adhammavādī puggalo’’tiādīni cha mātikāpadāni nikkhipitvā ‘‘adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetī’’tiādinā nayena vitthāro vutto. Tattha saññāpetīti kāraṇapatirūpakāni vatvā paritosetvā jānāpeti. Nijjhāpetīti yathā so taṃ atthaṃ nijjhāyati, oloketi; evaṃ karoti. Pekkhati anupekkhatīti yathā so taṃ atthaṃ pekkhati ceva punappunañca pekkhati; evaṃ karoti. Dasseti anudassetīti tesaññeva pariyāyavacanāni. Adhammena vūpasammatīti yasmā so adhammameva ‘‘ayaṃ dhammo’’tiādinā nayena mohetvā dasseti, tasmā adhammena vūpasammati nāma.

188.Dhammena vūpasammatīti yasmā dhammavādī dhammameva ‘‘ayaṃ dhammo’’tiādinā nayena amohetvā dasseti, tasmā dhammena vūpasammati nāma.

Sammukhāvinayakathā niṭṭhitā.

Sativinayakathā

195.Pañcimānibhikkhave dhammikāni sativinayassa dānānīti ettha suddhassa anāpattikassa dānaṃ ekaṃ, anuvaditassa dānaṃ ekaṃ, yācitassa dānaṃ ekaṃ, saṅghena dānaṃ ekaṃ, dhammena samaggadānaṃ ekanti evaṃ pañca. Etāni pana ekekaaṅgavasena na labbhanti, tasmā desanāmattamevetaṃ, pañcaṅgasamannāgataṃ pana sativinayadānaṃ dhammikanti ayamettha attho. Tattha ca anuvadantīti codenti. Sesaṃ uttānameva. Ayaṃ pana sativinayo khīṇāsavasseva dātabbo na aññassa, antamaso anāgāminopi. So ca kho aññena codiyamānasseva, na acodiyamānassa. Dinne ca pana tasmiṃ codakassa kathā na ruhati. Codentopi ‘‘ayaṃ khīṇāsavo sativinayaladdho, ko tuyhaṃ kathaṃ gahessatī’’ti apasādetabbataṃ āpajjati.

Sativinayakathā niṭṭhitā.

Amūḷhavinayakathā

196.Bhāsitaparikkantanti vācāya bhāsitaṃ kāyena parikkantaṃ; parikkamitvā katanti attho. Saratāyasmā evarūpiṃ āpattiṃ āpajjitāti ettha saratu āyasmā evarūpiṃ āpattiṃ āpajjitā; āyasmā evarūpiyā āpattiyāti ayamattho. Āpajjitvāti vā pāṭho, tassattho – paṭhamaṃ āpajjitvā pacchā taṃ āpattiṃ saratu āyasmāti.

Amūḷhavinayakathā niṭṭhitā.

Yebhuyyasikākathā

202.Yebhuyyasikāya vūpasametunti ettha yassā kiriyāya dhammavādino bahutarā, esā yebhuyyasikā nāma.

204. Adhammikasalākaggāhesu oramattakanti parittaṃ appamattakaṃ bhaṇḍanamattameva. Na ca gatigatanti dve tayo āvāse na gataṃ, tattha tattheva vā dvattikkhattuṃ avinicchitaṃ. Na ca saritasāritanti dvattikkhattuṃ tehi bhikkhūhi sayaṃ saritaṃ vā aññehi sāritaṃ vā na hoti. Jānātīti salākaṃ gāhento jānāti ‘‘adhammavādī bahutarā’’ti. Appeva nāmāti iminā nīhārena salākāya gāhiyamānāya ‘‘api nāma adhammavādino bahutarā assū’’ti ayamassa ajjhāsayo hoti. Aparesupi dvīsu eseva nayo.

Adhammenagaṇhantīti adhammavādino ‘‘evaṃ mayaṃ bahū bhavissāmā’’ti dve dve salākāyo gaṇhanti. Vaggā gaṇhantīti dve dhammavādino ekaṃ dhammavādisalākaṃ gaṇhanti ‘‘evaṃ dhammavādino na bahū bhavissantī’’ti maññamānā. Na ca yathādiṭṭhiyā gaṇhantīti dhammavādino hutvā ‘‘balavapakkhaṃ bhajissāmā’’ti adhammavādisalākaṃ gaṇhanti. Dhammikasalākaggāhesu ayamevattho parivattetvā veditabbo. Evaṃ salākaṃ gāhetvā sace bahutarā dhammavādino honti; yathā te vadanti, evaṃ taṃ adhikaraṇaṃ vūpasametabbaṃ, evaṃ yebhuyyasikāya vūpasantaṃ hoti. Ayamettha saṅkhepo. Vitthāro pana paratopi āgamissati.

Yebhuyyasikākathā niṭṭhitā.

Tassapāpiyasikākathā

207.Asucīti asucīhi kāyavacīkammehi samannāgato. Alajjīti sañcicca āpajjanādinā alajjilakkhaṇena samannāgato. Sānuvādoti saupavādo. Iti imesañca tiṇṇaṃ aṅgānaṃ vasena tīṇi karaṇāni, saṅghena karaṇaṃ, dhammena samaggena karaṇanti imāni ca dveti pañca tassapāpiyasikākammassa karaṇāni nāma honti. Sesamettha tajjanīyādīsu vuttanayameva. Ayaṃ panettha vacanattho – idañhi yo pāpussannatāya pāpiyo puggalo, tassa kattabbato ‘‘tassapāpiyasikākamma’’nti vuccati.

Tassapāpiyasikākathā niṭṭhitā.

Tiṇavatthārakādikathā

212.Kakkhaḷattāya vāḷattāyāti kakkhaḷabhāvāya ceva vāḷabhāvāya ca. Bhedāyāti saṅghabhedāya. Sabbeheva ekajjhanti kassaci chandaṃ anāharitvā gilānepi tattheva ānetvā ekato sannipatitabbaṃ. Tiṇavatthārakena vūpasameyyāti ettha idaṃ kammaṃ tiṇavatthārakasadisattā ‘‘tiṇavatthārako’’ti vuttaṃ. Yathā hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa so gandho na bādhati; evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hotīti idaṃ kammaṃ tiṇavatthārakasadisattā ‘‘tiṇavatthārako’’ti vuttaṃ.

213.Thullavajjanti pārājikañceva saṅghādisesañca. Gihipaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikapaṭissavesu āpannaṃ āpattiṃ.

214.Evañca pana bhikkhave te bhikkhū tāhi āpattīhi vuṭṭhitā hontīti evaṃ tiṇavatthārakakammavācāya katāya kammavācāpariyosāne yattakā tattha sannipatitā antamaso suttāpi samāpannāpi aññavihitāpi sabbe te bhikkhū yāva upasampadamaṇḍalato paṭṭhāya thullavajjañca gihipaṭisaṃyuttañca ṭhapetvā avasesā āpattiyo āpannā, sabbāhi tāhi āpattīhi vuṭṭhitā honti. Ye pana ‘‘na metaṃ khamatī’’ti aññamaññaṃ diṭṭhāvikammaṃ karonti, tehi vā saddhiṃ āpattiṃ āpajjitvāpi tattha anāgatā, āgantvā vā chandaṃ datvā pariveṇādīsu nisinnā, te āpattīhi na vuṭṭhahanti. Tena vuttaṃ – ‘‘ṭhapetvā diṭṭhāvikammaṃ ṭhapetvā ye na tattha hontī’’ti.

Tiṇavatthārakādikathā niṭṭhitā.

Adhikaraṇakathā

215.Bhikkhunīnaṃ anupakhajjāti bhikkhunīnaṃ anto pavisitvā. Vivādādhikaraṇādīnaṃ vacanattho duṭṭhadosavaṇṇanāyaṃ vuttoyeva. Vipaccatāya vohāroti cittadukkhatthaṃ vohāro; pharusavacananti attho. Yo tattha anuvādoti yo tesu anuvadantesu upavādo. Anuvadanāti ākāranidassanametaṃ; upavadanāti attho. Anullapanā anubhaṇanāti ubhayaṃ anuvadanavevacanamattameva. Anusampavaṅkatāti punappunaṃ kāyacittavācāhi tattheva sampavaṅkatā; anuvadanabhāvoti attho. Abbhussahanatāti ‘‘kasmā evaṃ na upavadissāmi, upavadissāmiyevā’’ti ussāhaṃ katvā anuvadanā. Anubalappadānanti purimavacanassa kāraṇaṃ dassetvā pacchimavacanena balappadānaṃ.

Kiccayatākaraṇīyatāti ettha kiccameva kiccayaṃ, kiccayassa bhāvo kiccayatā, karaṇīyassa bhāvo karaṇīyatā; ubhayampetaṃ saṅghakammasseva adhivacanaṃ. Apalokanakammantiādi pana tasseva pabhedavacanaṃ. Tattha apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṃ.

Tattha apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kattabbampi atthi, akattabbampi atthi. Tattha sīmāsammuti sīmāsamūhananaṃ kathinadānaṃ kathinubbhāro kuṭivatthudesanā vihāravatthudesanāti imāni cha kammāni garukāni, apaloketvā kātuṃ na vaṭṭanti. Ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhakamatakacīvaradānādisammutiyo cāti evarūpāni lahukakammāni apaloketvāpi kātuṃ vaṭṭanti. Ñattikammañatticatutthakammavasena pana na kātabbameva. Ñatticatutthakammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ, apalokanakammādivasena na kātabbanti ayamettha saṅkhepo.

Vitthārato pana imāni cattāri kammāni ‘‘katihākārehi vipajjantī’’tiādinā nayena parivārāvasāne kammavagge etesaṃ vinicchayo āgatoyeva. Yaṃ pana tattha anuttānaṃ, taṃ kammavaggeyeva vaṇṇayissāma. Evañhi sati na aṭṭhāne vaṇṇanā bhavissati, ādito paṭṭhāya ca tassa tassa kammassa viññātattā suviññeyyo bhavissati.

216.Vivādādhikaraṇassa kiṃ mūlantiādīni pāḷivaseneva veditabbāni.

220.‘‘Vivādādhikaraṇaṃsiyā kusala’’ntiādīsu yena vivadanti, so cittuppādo vivādo, samathehi ca adhikaraṇīyatāya adhikaraṇanti evamādinā nayena attho daṭṭhabbo.

222.Āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusalanti ettha sandhāya bhāsitavasena attho veditabbo. Yasmiñhi pathavikhaṇanādike āpattādhikaraṇe kusalacittaṃ aṅgaṃ hoti, tasmiṃ sati na sakkā vattuṃ ‘‘natthi āpattādhikaraṇaṃ kusala’’nti, tasmā nayidaṃ aṅgappahonakacittaṃ sandhāya vuttaṃ. Idaṃ pana sandhāya vuttaṃ. Yaṃ tāva āpattādhikaraṇaṃ lokavajjaṃ, taṃ ekantato akusalameva, tattha ‘‘siyā akusala’’nti vikappo natthi. Yaṃ pana paṇṇattivajjaṃ, taṃ yasmā sañcicca ‘‘imaṃ āpattiṃ vītikkamāmī’’ti vītikkamantasseva akusalaṃ hoti, asañcicca pana kiñci ajānantassa sahaseyyādivasena āpajjato abyākataṃ hoti, tasmā tattha sañciccāsañciccavasena imaṃ vikappabhāvaṃ sandhāya idaṃ vuttaṃ – ‘‘āpattādhikaraṇaṃ siyā akusalaṃ, siyā abyākataṃ, natthi āpattādhikaraṇaṃ kusala’’nti.

Sace pana ‘‘yaṃ kusalacitto āpajjati, idaṃ vuccati āpattādhikaraṇaṃ kusala’’nti vadeyya, acittakānaṃ pana eḷakalomapadasodhammādisamuṭṭhānānampi kusalacittaṃ āpajjeyya, na ca tattha vijjamānampi kusalacittaṃ āpattiyā aṅgaṃ. Kāyavacīviññattivasena pana calitappavattānaṃ kāyavācānaṃ aññatarameva aṅgaṃ, tañca rūpakkhandhapariyāpannattā abyākatanti.

Yaṃ jānantotiādimhi pana ayamattho – yaṃ cittaṃ āpattiyā aṅgaṃ hoti, tena vatthuṃ jānanto ‘‘idaṃ vītikkamāmī’’ti ca vītikkamākārena saddhiṃ jānanto sañjānanto vītikkamacetanāvasena cetetvā pakappetvā upakkamavasena maddanto abhivitaritvā nirāsaṅkacittaṃ pesetvā yaṃ āpattādhikaraṇaṃ vītikkamaṃ āpajjati, tassa evaṃ vītikkamato yo vītikkamo, idaṃ vuccati ‘‘āpattādhikaraṇaṃ akusala’’nti.

Abyākatavārepi yaṃ cittaṃ āpattiyā aṅgaṃ hoti, tassa abhāvena ajānanto vītikkamākārena ca saddhiṃ ajānanto asañjānanto āpattiaṅgabhūtāya vītikkamacetanāya abhāvena acetetvā sañcicca maddanassa abhāvena anabhivitaritvā nirāsaṅkacittaṃ apesetvā yaṃ āpattādhikaraṇaṃ vītikkamaṃ āpajjati, tassa evaṃ vītikkamato yo vītikkamo, idaṃ vuccati ‘‘āpattādhikaraṇaṃ abyākata’’nti.

224.Ayaṃ vivādo no adhikaraṇantiādīsu samathehi adhikaraṇīyatāya abhāvato noadhikaraṇanti evamattho veditabbo.

Adhikaraṇakathā niṭṭhitā.

Adhikaraṇavūpasamanasamathakathā

228.Yāvatikā ca bhikkhū kammappattāti ettha catuvaggakaraṇe kamme cattāro, pañcavaggakaraṇe pañca, dasavaggakaraṇe dasa, vīsativaggakaraṇe vīsati bhikkhū kammappattāti veditabbā.

230.Supariggahitanti suṭṭhu pariggahitaṃ katvā sampaṭicchitabbaṃ. Sampaṭicchitvā ca pana ‘‘ajja bhaṇḍakaṃ dhovāma, ajja pattaṃ pacāma, ajjeko palibodho atthī’’ti mānaniggahatthāya katipāhaṃ atikkāmetabbaṃ.

231.Anantāni ceva bhassāni jāyantīti aparimāṇāni ito cito ca vacanāni uppajjanti. ‘‘Bhāsānī’’tipi pāṭho, ayamevattho. Ubbāhikāya sammannitabboti apaloketvā vā sammannitabbo parato vuttāya ñattidutiyāya vā kammavācāya. Evaṃ sammatehi pana bhikkhūhi visuṃ vā nisīditvā tassāyeva vā parisāya ‘‘aññehi asammatehi na kiñci kathetabba’’nti sāvetvā taṃ adhikaraṇaṃ vinicchitabbaṃ.

233.Tatrāssāti tassaṃ parisati bhaveyya. Neva suttaṃ āgatanti na mātikā āgatā. No suttavibhaṅgoti vinayopi na paguṇo. Byañjanacchāyāya atthaṃ paṭibāhatīti byañjanamattameva gahetvā atthaṃ paṭisedheti. Jātarūparajatakhettavatthupaṭiggahaṇādīsu vinayadharehi bhikkhūhi āpattiyā kāriyamāne disvā ‘‘kiṃ ime āpattiyā kāretha, ‘nanu jātarūparajatapaṭiggahaṇā paṭivirato hotī’ti evaṃ sutte paṭiviratimattameva vuttaṃ, natthi ettha āpattī’’ti vadati. Aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā āropiyamānāya ‘‘kiṃ imesaṃ āpattiṃ ropetha, ‘nanu parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā’ti evaṃ sikkhākaraṇamattamevettha vuttaṃ, natthi ettha āpattī’’ti vadati.

234.Yathā bahutarā bhikkhūti ettha ekenapi adhikā bahutarāva ko pana vādo dvīhi tīhīti.

Adhikaraṇavūpasamanasamathakathā niṭṭhitā.

Tividhasalākaggāhakathā

235.Saññattiyāti saññāpanatthāya. Gūḷhakantiādīsu alajjussannāya parisāya gūḷhako salākaggāho kātabbo, lajjussannāya parisāya vivaṭako, bālussannāya sakaṇṇajappako. Vaṇṇāvaṇṇāyo katvāti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṃ āropetvā aññamaññaṃ visabhāgā kātabbā. Tato tā sabbāpi cīvarabhoge katvā vuttanayena gāhetabbā. Duggahoti paccukkaḍḍhitabbanti ‘‘duggahitā salākāyo’’ti vatvā puna gahetvā yāvatatiyaṃ gāhetabbā. Suggahoti sāvetabbanti ekasmimpi dhammavādimhi atirekajāte ‘‘suggahitā salākāyo’’ti sāvetabbaṃ. Yathā ca te dhammavādino vadanti tathā taṃ adhikaraṇaṃ vūpasametabbanti. Atha yāvatatiyampi adhammavādinova bahutarā honti, ajja ‘‘akālo, sve jānissāmā’’ti vuṭṭhahitvā alajjīnaṃ pakkhabhedatthāya dhammavādipakkhaṃ pariyesitvā punadivase salākaggāho kātabbo. Ayaṃ gūḷhako salākaggāho.

Sakaṇṇajappake pana gahite vattabboti ettha sace saṅghatthero adhammavādisalākaṃ gaṇhāti, so evaṃ avabodhetabbo – ‘‘bhante, tumhe mahallakā vayoanuppattā, tumhākaṃ etaṃ na yuttaṃ, ayaṃ pana dhammavādisalākā’’ti assa itarā salākā dassetabbā. Sace so taṃ gaṇhāti, dātabbā. Atha neva avabujjhati, tato ‘‘mā kassaci ārocehī’’ti vattabbo. Sesaṃ vuttanayameva. Vivaṭako vivaṭatthoyeva.

Tividhasalākaggāhakathā niṭṭhitā.

Tassapāpiyasikāvinayakathā

238.Pārājikasāmantaṃti ettha methunadhamme pārājikasāmantaṃ nāma dukkaṭaṃ hoti. Adinnādānādīsu thullaccayaṃ. Nibbeṭhentanti ‘‘na sarāmī’’ti vacanena nibbeṭhayamānaṃ. Ativeṭhetīti ‘‘iṅghāyasmā’’tiādivacanehi ativeṭhiyati. Sarāmi kho ahaṃ āvusoti pārājikapaṭicchādanatthāya evaṃ paṭijānāti. Puna tena ativeṭhiyamāno ‘‘sarāmi kho’’ti paṭiññaṃ datvā ‘‘idāni maṃ nāsessantī’’ti bhayena ‘‘davāya me’’tiādimāha. Etassa tassapāpiyasikākammaṃ kātabbaṃ. Sace sīlavā bhavissati, vattaṃ paripūretvā paṭippassaddhiṃ labhati, no ce tathā nāsitakova bhavissati. Sesaṃ sabbattha uttānatthamevāti.

Tassapāpiyasikāvinayakathā niṭṭhitā.

Samathakkhandhakavaṇṇanā niṭṭhitā.

Powered by web.py, Jinja2, AngularJS,