Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

9. Anomadassībuddhavaṃsavaṇṇanā

Sobhitabuddhe pana parinibbute tassa aparabhāge ekamasaṅkhyeyyaṃ buddhuppādarahitaṃ ahosi. Atīte pana tasmiṃ asaṅkhyeyye ekasmiṃ kappe tayo buddhā nibbattiṃsu anomadassī, padumo, nāradoti. Tattha anomadassī bhagavā soḷasa asaṅkhyeyyāni kappasatasahassañca pāramiyo pūretvā tusitapure nibbattitvā devehi abhiyācito tato cavitvā candavatiyaṃ nāma rājadhāniyaṃ yasavā nāmassa rañño kule samussitacārupayodharāya yasodharāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. Anomadassikumāre kira yasodharāya deviyā kucchigate tassa puññappabhāvena pabhā asītihatthappamāṇaṃ ṭhānaṃ pharitvā aṭṭhāsi. Candasūriyappabhāhi anabhibhavanīyāva ahosi. Sā dasannaṃ māsānaṃ accayena bodhisattaṃ sucandanuyyāne vijāyi. Pāṭihāriyāni heṭṭhā vuttanayāneva.

Nāmaggahaṇadivase panassa nāmaṃ gaṇhantā, yasmā jātiyaṃ ākāsato satta ratanāni patiṃsu, tasmā anomānaṃ ratanānaṃ uppattihetubhūtattā ‘‘anomadassī’’ti nāmamakaṃsu. So anukkamena vuddhippatto dibbehi kāmaguṇehi paricāriyamāno dasavassasahassāni agāraṃ ajjhāvasi. Tassa kira siri upasiri sirivaḍḍhoti tayo pāsādā ahesuṃ. Sirimādevippamukhāni tevīsati itthisahassāni paccupaṭṭhitāni ahesuṃ. So sirimāya deviyā upavāṇe nāma putte jāte cattāri nimittāni disvā sivikāyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ tisso janakoṭiyo anupabbajiṃsu.

Tehi parivuto mahāpuriso dasa māse padhānacariyaṃ cari. Tato visākhapuṇṇamāya anupamabrāhmaṇagāme piṇḍāya caritvā anupamaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā anomanāmājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā ajjunarukkhabodhiṃ padakkhiṇaṃ katvā aṭṭhattiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya pallaṅkaṃ ābhujitvā samāraṃ mārabalaṃ viddhaṃsetvā tīsu yāmesu tisso vijjā uppādetvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānesi. Tena vuttaṃ –

1.

‘‘Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo.

2.

‘‘So chetvā bandhanaṃ sabbaṃ, viddhaṃsetvā tayo bhave;

Anivattigamanaṃ maggaṃ, desesi devamānuse.

3.

‘‘Sāgarova asaṅkhobho, pabbatova durāsado;

Ākāsova ananto so, sālarājāva phullito.

4.

‘‘Dassanenapi taṃ buddhaṃ, tositā honti pāṇino;

Byāharantaṃ giraṃ sutvā, amataṃ pāpuṇanti te’’ti.

Tattha anomadassīti anupamadassano, amitadassano vā. Amitayasoti amitaparivāro, amitakitti vā. Tejassīti sīlasamādhipaññātejena samannāgato. Duratikkamoti duppadhaṃsiyo, aññena devena vā mārena vā kenaci vā atikkamituṃ asakkuṇeyyoti attho. Sochetvā bandhanaṃ sabbanti sabbaṃ dasavidhaṃ saṃyojanaṃ chinditvā. Viddhaṃsetvā tayo bhaveti tibhavūpagaṃ kammaṃ kammakkhayakarañāṇena viddhaṃsetvā, abhāvaṃ katvāti attho. Anivattigamanaṃ magganti nivattiyā pavattiyā paṭipakkhabhūtaṃ nibbānaṃ anivattīti vuccati, taṃ anivattiṃ gacchati anenāti anivattigamano. Taṃ anivattigamanaṃ aṭṭhaṅgikaṃ maggaṃ desesīti attho. ‘‘Dassetī’’tipi pāṭho, soyevattho. Devamānuseti devamanussānaṃ, sāmiatthe upayogavacanaṃ daṭṭhabbaṃ.

Asaṅkhobhoti khobhetuṃ cāletuṃ asakkuṇeyyoti akkhobhiyo. Yathā hi samuddo caturāsītiyojanasahassagambhīro anekayojanasahassabhūtāvāso akkhobhiyo, evaṃ akkhobhiyoti attho. Ākāsova anantoti yathā pana ākāsassa anto natthi, atha kho ananto appameyyo apāro, evaṃ bhagavāpi buddhaguṇehi ananto appameyyo apāro. Soti so bhagavā. Sālarājāva phullitoti sabbalakkhaṇānubyañjanasamalaṅkatasarīrattā suphullitasālarājā viya sobhatīti attho. Dassanenapi taṃ buddhanti tassa buddhassa dassanenāpīti attho. Īdisesupi sāmivacanaṃ payujjanti saddasatthavidū. Tositāti paritositā pīṇitā. Byāharantanti byāharantassa, sāmiatthe upayogavacanaṃ. Amatanti nibbānaṃ. Pāpuṇantīti adhigacchanti. Teti ye tassa giraṃ dhammadesanaṃ suṇanti, te amataṃ pāpuṇantīti attho.

Bhagavā pana bodhimūle sattasattāhaṃ vītināmetvā brahmunā āyācito dhammadesanāya buddhacakkhunā lokaṃ olokento attanā saha pabbajite tikoṭisaṅkhe jane upanissayasampanne disvā – ‘‘kattha nu kho te etarahi viharantī’’ti upadhārento subhavatīnagare sudassanuyyāne viharante disvā ākāsena gantvā sudassanuyyāne otari. So tehi parivuto sadevamanussāya parisāya majjhe dhammacakkaṃ pavattesi. Tattha koṭisatānaṃ paṭhamābhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Dhammābhisamayo tassa, iddho phīto tadā ahu;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane’’ti.

Tattha phītoti phātippatto bāhujaññavasena. Koṭisatānīti koṭīnaṃ satāni koṭisatāni. ‘‘Koṭisatayo’’tipi pāṭho, tassa satakoṭiyoti attho.

Athāparena samayena osadhīnagaradvāre asanarukkhamūle yamakapāṭihāriyaṃ katvā asurehi durabhibhavane tāvatiṃsabhavane paṇḍukambalasilāyaṃ nisinno temāsaṃ abhidhammavassaṃ vassāpayi. Tadā asītidevatākoṭiyo abhisamiṃsu. Tena vuttaṃ –

6.

‘‘Tato paraṃ abhisamaye, vassante dhammavuṭṭhiyo;

Asītikoṭiyobhisamiṃsu, dutiye dhammadesane’’ti.

Tattha vassanteti buddhamahāmeghe vassante. Dhammavuṭṭhiyoti dhammakathāvassavuṭṭhiyo.

Tato aparena samayena maṅgalapañhāniddese aṭṭhasattati koṭiyo abhisamiṃsu. So tatiyo abhisamayo ahosi. Tena vuttaṃ –

7.

‘‘Tato parampi vassante, tappayante ca pāṇinaṃ;

Aṭṭhasattatikoṭīnaṃ, tatiyābhisamayo ahū’’ti.

Tattha vassanteti dhammakathāsaliladhāraṃ vassante. Tappayanteti dhammāmatavassena tappayante, tappanaṃ karonte bhagavatīti attho.

Anomadassissapi bhagavato tayo sāvakasannipātā ahesuṃ. Tattha soreyyanagare isidattassa rañño dhamme desiyamāne pasīditvā ehibhikkhupabbajjāya pabbajitānaṃ aṭṭhannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Rādhavatīnagare sundarindharassa nāma rañño dhamme desiyamāne ehibhikkhupabbajjāya pabbajitānaṃ sattannaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Puna soreyyanagareyeva soreyyaraññā saha ehibhikkhupabbajjāya pabbajitānaṃ channaṃ arahantasatasahassānaṃ majjhe pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

‘‘Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Abhiññābalappattānaṃ, pupphitānaṃ vimuttiyā.

9.

‘‘Aṭṭhasatasahassānaṃ, sannipāto tadā ahu;

Pahīnamadamohānaṃ, santacittāna tādinaṃ.

10.

‘‘Sattasatasahassānaṃ, dutiyo āsi samāgamo;

Anaṅgaṇānaṃ virajānaṃ, upasantāna tādinaṃ.

11.

‘‘Channaṃ satasahassānaṃ, tatiyo āsi samāgamo;

Abhiññābalappattānaṃ, nibbutānaṃ tapassina’’nti.

Tattha tassāpi ca mahesinoti tassa mahesino anomadassissāpi. ‘‘Tassāpi dvipaduttamo’’tipi pāṭho, tassapi dvipaduttamassāti attho. Lakkhaṇaṃ saddasatthato gahetabbaṃ. Abhiññābalappattānanti abhiññānaṃ balappattānaṃ, ciṇṇavasitāya khippanisantibhāvena abhiññāsu thirabhāvappattānanti attho. Pupphitānanti sabbaphāliphullabhāvena ativiya sobhaggappattānaṃ. Vimuttiyāti arahattaphalavimuttiyā.

Anaṅgaṇānanti ettha ayaṃ aṅgaṇa-saddo katthaci kilesesu dissati. Yathāha – ‘‘tattha katamāni tīṇi aṅgaṇāni? Rāgo aṅgaṇaṃ doso aṅgaṇaṃ moho aṅgaṇa’’nti (vibha. 924). ‘‘Pāpakānaṃ kho etaṃ, āvuso, akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇa’’nti (ma. ni. 1.60). Katthaci kismiñci male? Yathāha – ‘‘tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamatī’’ti (ma. ni. 1.184). Katthaci tathārūpe bhūmibhāge ‘‘cetiyaṅgaṇaṃ bodhiyaṅgaṇaṃ rājaṅgaṇa’’nti. Idha pana kilesesu daṭṭhabbo. Tasmā nikkilesānanti attho (ma. ni. aṭṭha. 1.57). Virajānanti tasseva vevacanaṃ. Tapassinanti kilesakkhayakaro ariyamaggasaṅkhāto tapo yesaṃ atthi te tapassino, tesaṃ tapassīnaṃ, khīṇāsavānanti attho.

Tadā amhākaṃ bodhisatto eko mahesakkho yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So ‘‘buddho loke uppanno’’ti sutvā āgantvā paramaruciradassanaṃ sattaratanamayaṃ abhirucirarajanikaramaṇḍalasadisaṃ maṇḍapaṃ nimminitvā tattha sattāhaṃ mahādānaṃ buddhappamukhassa saṅghassa adāsi. Atha naṃ bhagavā bhattānumodanasamaye ‘‘anāgate kappasatasahassādhike ekasmiṃ asaṅkhyeyye atikkante gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

12.

‘‘Ahaṃ tena samayena, yakkho āsiṃ mahiddhiko;

Nekānaṃ yakkhakoṭīnaṃ, vasavattimhi issaro.

13.

‘‘Tadāpi taṃ buddhavaraṃ, upagantvā mahesinaṃ;

Annapānena tappesiṃ, sasaṅghaṃ lokanāyakaṃ.

14.

‘‘Sopi maṃ tadā byākāsi, visuddhanayano muni;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

15.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

16.

‘‘Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā’’ti.

Tattha uttariṃ vatamadhiṭṭhāsinti pāramipūraṇatthāya bhiyyopi daḷhataraṃ parakkamamakāsīti attho.

Tassa pana anomadassissa bhagavato candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyu, sirimā nāma aggamahesī, upavāṇo nāmassa putto, dasavassasahassāni agāraṃ ajjhāvasi. So sivikāyānena nikkhami. Sivikāyānena gamanaṃ pana sobhitabuddhavaṃsavaṇṇanāya pāsādagamane vuttanayeneva veditabbaṃ. Dhammako nāma rājā upaṭṭhāko. Dhammārāme kira bhagavā vihāsīti. Tena vuttaṃ –

17.

‘‘Nagaraṃ candavatī nāma, yasavā nāma khattiyo;

Mātā yasodharā nāma, anomadassissa satthuno.

22.

‘‘Nisabho ca anomo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, anomadassissa satthuno.

23.

‘‘Sundarī ca sumanā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, ajjunoti pavuccati.

25.

‘‘Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, sataraṃsīva uggato.

26.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

‘‘Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Vītarāgehi vimalehi, sobhittha jinasāsanaṃ.

28.

‘‘So ca satthā amitayaso, yugāni tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha pabhā niddhāvatīti tassa sarīrato pabhā nikkhamati. Sarīrappabhā panassa niccakālaṃ dvādasayojanappamāṇaṃ padesaṃ pharitvā tiṭṭhati. Yugāni tānīti aggasāvakayugādīni yugaḷāni. Sabbaṃtamantarahitanti vuttappakāraṃ sabbampi aniccamukhaṃ paviṭṭhaṃ vinaṭṭhanti attho. ‘‘Nanu rittakameva saṅkhārā’’tipi pāṭho, tassa nanu rittakā tucchakāyeva sabbe saṅkhārāti attho. Ma-kāro padasandhikaro. Sesagāthāsu sabbattha uttānamevāti.

Imassa pana anomadassissa bhagavato santike sāriputto ca mahāmoggallāno cāti ime dve aggasāvakā aggasāvakabhāvatthāya paṇidhānamakaṃsu. Imesaṃ pana therānaṃ vatthu cettha kathetabbaṃ. Mayā ganthavitthārabhayena na uddhaṭanti.

Anomadassībuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito sattamo buddhavaṃso.

Powered by web.py, Jinja2, AngularJS,