Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

(17) 2. Āghātavaggo

1. Paṭhamaāghātapaṭivinayasuttavaṇṇanā

161. Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā. Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti yattha ārammaṇe bhikkhuno āghāto uppanno hoti, tattha so sabbo imehi pañcahi paṭivinodetabboti attho. Mettā tasmiṃ puggale bhāvetabbāti tikacatukkajjhānavasena mettā bhāvetabbā. Karuṇāyapi eseva nayo. Upekkhā pana catukkapañcakajjhānavasena bhāvetabbā. Yasmā pana yaṃ puggalaṃ passato cittaṃ na nibbāti, tasmiṃ muditā na saṇṭhahati, tasmā sā na vuttā. Asatiamanasikāroti yathā so puggalo na upaṭṭhāti, kuṭṭādīhi antarito viya hoti, evaṃ tasmiṃ asatiamanasikāro āpajjitabbo. Sesaṃ heṭṭhā vuttanayattā uttānameva.

2. Dutiyaāghātapaṭivinayasuttavaṇṇanā

162. Dutiye āghāto etesu paṭivinetabboti āghātapaṭivinayā. Āghāto etehi paṭivinetabbotipi āghātapaṭivinayā. Paṭivinayoti hi paṭivinayavatthūnampi paṭivinayakāraṇānampi etaṃ adhivacanaṃ, tadubhayampi idha vaṭṭati. Pañca hi puggalā paṭivinayavatthū honti pañcahi upamāhi pañca paṭipattiyo paṭivinayakāraṇāni. Labhati ca kālena kālaṃ cetaso vivaraṃ cetaso pasādanti kāle kāle samathavipassanācittassa uppannokāsasaṅkhātaṃ vivarañceva saddhāsampannabhāvasaṅkhātaṃ pasādañca labhati.

Rathiyāyāti antaravīthiyaṃ. Nantakanti pilotikakhaṇḍaṃ. Niggahetvāti akkamitvā. Yo tattha sāroti yaṃ tattha thiraṭṭhānaṃ. Taṃ paripātetvāti taṃ luñcitvā. Evameva khoti ettha paṃsukūliko viya mettāvihārī daṭṭhabbo, rathiyāya nantakaṃ viya veripuggalo, dubbalaṭṭhānaṃ viya aparisuddhakāyasamācāratā, thiraṭṭhānaṃ viya parisuddhavacīsamācāratā, dubbalaṭṭhānaṃ chaḍḍetvā thiraṭṭhānaṃ ādāya gantvā sibbitvā rajitvā pārupitvā vicaraṇakālo viya aparisuddhakāyasamācārataṃ amanasikatvā parisuddhavacīsamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.

Sevālapaṇakapariyonaddhāti sevālena ca udakapappaṭakena ca paṭicchannā. Ghammaparetoti ghammena anugato. Kilantoti maggakilanto. Tasitoti taṇhābhibhūto. Pipāsitoti pānīyaṃ pātukāmo. Apaviyūhitvāti apanetvā. Pivitvāti pasannaudakaṃ pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sevālapaṇakaṃ viya aparisuddhavacīsamācāratā, pasannaudakaṃ viya parisuddhakāyasamācāratā, sevālapaṇakaṃ apabyūhitvā pasannodakaṃ pivitvā gamanaṃ viya aparisuddhavacīsamācārataṃ amanasikatvā parisuddhakāyasamācārataṃ manasikatvā verimhi cittuppādaṃ nibbāpetvā phāsuvihārakālo daṭṭhabbo.

Khobhessāmīti cālessāmi. Loḷessāmīti ākulaṃ karissāmi. Apeyyampi taṃ karissāmīti pivituṃ asakkuṇeyyaṃ karissāmi. Catukkuṇḍikoti jāṇūhi ca hatthehi ca bhūmiyaṃ patiṭṭhānena catukkuṇḍiko hutvā. Gopītakaṃ pivitvāti gāviyo viya mukhena ākaḍḍhento pivitvā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, gopadaṃ viya veripuggalo, gopade parittaudakaṃ viya tassabbhantare parittaguṇo, catukkuṇḍikassa gopītakaṃ pivitvā pakkamanaṃ viya tassa aparisuddhakāyavacīsamācārataṃ amanasikatvā yaṃ so kālena kālaṃ dhammassavanaṃ nissāya cetaso vivarappasādasaṅkhātaṃ pītipāmojjaṃ labhati, taṃ manasikatvā cittuppādanibbāpanaṃ veditabbaṃ.

Ābādhikoti iriyāpathabhañjanakena visabhāgābādhena ābādhiko. Puratopissāti puratopi bhaveyya. Anayabyasananti avaḍḍhivināsaṃ. Evameva khoti ettha so anāthagilāno viya sabbakaṇhadhammasamannāgato puggalo, addhānamaggo viya anamataggasaṃsāro, purato ca pacchato ca gāmānaṃ dūrabhāvo viya nibbānassa dūrabhāvo, sappāyabhojanānaṃ alābho viya sāmaññaphalabhojanānaṃ alābho, sappāyabhesajjānaṃ alābho viya samathavipassanānaṃ abhāvo, patirūpaupaṭṭhākānaṃ alābho viya ovādānusāsanīhi kilesatikicchakānaṃ abhāvo, gāmantanāyakassa alābho viya nibbānasampāpakassa tathāgatassa vā tathāgatasāvakassa vā aladdhabhāvo, aññatarassa purisassa disvā kāruññupaṭṭhānaṃ viya tasmiṃ puggale mettāvihārikassa kāruññaṃ uppādetvā cittanibbāpanaṃ veditabbaṃ.

Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītasalilā. Setakāti ūmibhijjanaṭṭhānesu setavaṇṇā. Supatitthāti samatitthā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sā pokkharaṇī viya parisuddhasabbadvāro puriso, nhatvā pivitvā paccuttaritvā rukkhacchāyāya nipajjitvā yathākāmaṃ gamanaṃ viya tesu dvāresu yaṃ icchati, taṃ ārammaṇaṃ katvā cittanibbāpanaṃ veditabbaṃ. Tatiyacatutthāni heṭṭhā vuttanayāneva.

5. Pañhapucchāsuttavaṇṇanā

165. Pañcame paribhavanti paribhavanto, evaṃ paribhavissāmīti paribhavanatthāya pucchatīti attho. Aññātukāmoti jānitukāmo hutvā.

6. Nirodhasuttavaṇṇanā

166. Chaṭṭhe atthetaṃ ṭhānanti atthi etaṃ kāraṇaṃ. No ce diṭṭheva dhamme aññaṃ ārādheyyāti no ce imasmiṃyeva attabhāve arahattaṃ pāpuṇeyya. Kabaḷīkārāhārabhakkhānaṃ devānanti kāmāvacaradevānaṃ. Aññataraṃ manomayaṃ kāyanti jhānamanena nibbattaṃ aññataraṃ suddhāvāsabrahmakāyaṃ. Udāyīti lāḷudāyī. So hi ‘‘manomaya’’nti sutvā ‘‘āruppe na bhavitabba’’nti paṭibāhi. Thero ‘‘sāriputto kiṃ jānāti, yassa sammukhā evaṃ bhikkhū vacanaṃ paṭikkosantī’’ti evaṃ bālānaṃ laddhiuppattipaṭibāhanatthaṃ taṃ vacanaṃ anadhivāsetvā yena bhagavā tenupasaṅkami.

Atthi nāmāti amarisanatthe nipāto. Teneva cettha ‘‘ajjhupekkhissathā’’ti anāgatavacanaṃ kataṃ. Ayañhetthattho – ānanda, tumhe theraṃ bhikkhuṃ viheṭhiyamānaṃ ajjhupekkhatha, na vo etaṃ marisayāmi na sahāmi nādhivāsemīti. Kasmā pana bhagavā ānandatheraṃyeva evamāhāti? Dhammabhaṇḍāgārikattā. Dhammabhaṇḍāgārikassa hi evaṃ vadanto paṭibāhituṃ bhāro. Apicesa sāriputtattherassa piyasahāyo, tenāpissa esa bhāro. Tattha kiñcāpi bhagavā ānandattheraṃ garahanto evamāha, na panesā tasseva garahā, sammukhībhūtānaṃ sabbesaṃyeva garahāti veditabbā. Vihāranti gandhakuṭiṃ.

Anacchariyanti na acchariyaṃ. Yathāti kāraṇavacanaṃ. Āyasmantaṃyevettha upavānaṃ paṭibhāseyyāti ettha bhagavatā ca evaṃ etadeva kāraṇaṃ ārabbha udāhaṭe āyasmatoyeva upavānassa paṭivacanaṃ paṭibhātu upaṭṭhātūti dīpeti. Sārajjaṃ okkantanti domanassaṃ anupaviṭṭhaṃ. Sīlavātiādīhi khīṇāsavasīlādīniyeva kathitāni. Khaṇḍiccenātiādīni sakkārādīnaṃ kāraṇapucchāvasena vuttāni. Kiṃ khaṇḍiccādīhi kāraṇehi taṃ taṃ sabrahmacāriṃ sakkareyyunti ayañhettha adhippāyo.

7. Codanāsuttavaṇṇanā

167. Sattame codakenāti vatthusandassanā āpattisandassanā saṃvāsappaṭikkhepo sāmīcippaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na codetabbo, divāṭṭhāne nisinnakāle ‘‘karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ vattukāmo’’ti evaṃ okāsaṃ kāretvā codetabbo. Puggalaṃ pana upaparikkhitvā yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena. Atthasaṃhitenāti atthakāmatāya hitakāmatāya upetena. Avippaṭisāro upadahātabboti amaṅkubhāvo upanetabbo. Alaṃte avippaṭisārāyāti yuttaṃ te amaṅkubhāvāya. Sesamettha uttānamevāti. Aṭṭhamaṃ heṭṭhā vuttanayattā pākaṭameva.

9. Khippanisantisuttavaṇṇanā

169. Navame khippaṃ nisāmayati upadhāretīti khippanisanti. Suggahitaṃ katvā gaṇhātīti suggahitaggāhī. Atthakusaloti aṭṭhakathāya cheko. Dhammakusaloti pāḷiyaṃ cheko. Niruttikusaloti niruttivacanesu cheko. Byañjanakusaloti akkharappabhede cheko. Pubbāparakusaloti atthapubbāparaṃ, dhammapubbāparaṃ, akkharapubbāparaṃ, byañjanapubbāparaṃ, anusandhipubbāparanti imasmiṃ pañcavidhe pubbāpare cheko. Tattha atthapubbāparakusaloti heṭṭhā atthena upari atthaṃ jānāti, upari atthena heṭṭhā atthaṃ jānāti. Kathaṃ? So hi heṭṭhā atthaṃ ṭhapetvā upari atthe vutte ‘‘heṭṭhā attho atthī’’ti jānāti. Upari atthaṃ ṭhapetvā heṭṭhā atthe vuttepi ‘‘upari attho atthī’’ti jānāti. Ubhato ṭhapetvā majjhe atthe vutte ‘‘ubhato attho atthī’’ti jānāti. Majjhe atthaṃ ṭhapetvā ubhatobhāgesu atthe vutte ‘‘majjhe attho atthī’’ti jānāti. Dhammapubbāparādīsupi eseva nayo. Anusandhipubbāpare pana sīlaṃ ādiṃ katvā āraddhe suttante matthake chasu abhiññāsu āgatāsu ‘‘yathānusandhiṃ yathānuparicchedaṃ suttanto gato’’ti jānāti. Diṭṭhivasena āraddhe upari saccesu āgatesupi ‘‘yathānusandhinā gato’’ti jānāti. Kalahabhaṇḍanavasena āraddhe upari sāraṇīyadhammesu āgatesupi, dvattiṃsatiracchānakathāvasena āraddhe upari dasakathāvatthūsu (a. ni. 10.69; udā.31) āgatesupi ‘‘yathānusandhinā gato’’ti jānātīti.

10. Bhaddajisuttavaṇṇanā

170. Dasame abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti adhippāyo. Vasavattīti sabbaṃ janaṃ vase vatteti. Yathā passatoti iṭṭhārammaṇaṃ vā hotu aniṭṭhārammaṇaṃ vā , yenākārena taṃ passantassa. Anantarā āsavānaṃ khayo hotīti anantarāyeva arahattaṃ uppajjati. Yathā suṇatoti etthāpi eseva nayo. Atha vā yaṃ cakkhunā rūpaṃ disvā nirantarameva vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, taṃ tassa arahattaṃ cakkhuviññāṇānantaraṃ nāma hoti. Taṃ sandhāya vuttaṃ – idaṃ dassanānaṃ agganti. Dutiyapadepi eseva nayo.

Yathā sukhitassāti yena maggasukhena sukhitassa. Anantarā āsavānaṃ khayo hotīti samanantarameva arahattaṃ uppajjati. Idaṃ sukhānaṃ agganti idaṃ maggasukhaṃ sukhānaṃ uttamaṃ. Yathā saññissāti idhāpi maggasaññāva adhippetā. Yathā bhūtassāti yasmiṃ bhave yasmiṃ attabhāve ṭhitassa. Anantarāti anantarāyena arahattaṃ uppajjati. idaṃ bhavānaṃ agganti ayaṃ pacchimo attabhāvo bhavānaṃ aggaṃ nāma. Atha vā yathā bhūtassāti yehi khandhehi maggakkhaṇe bhūtassa vijjamānassa. Anantarā āsavānaṃ khayo hotīti maggānantarameva phalaṃ uppajjati. Idaṃ bhavānaṃ agganti idaṃ maggakkhaṇe khandhapañcakaṃ bhavānaṃ aggaṃ nāmāti.

Āghātavaggo dutiyo.

Powered by web.py, Jinja2, AngularJS,