Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

(6) 1. Gotamīvaggo

1. Gotamīsuttavaṇṇanā

51. Chaṭṭhassa paṭhame sakkesu viharatīti paṭhamagamanena gantvā viharati. Mahāpajāpatīti puttapajāya ceva dhītupajāya ca mahantattā evaṃladdhanāmā. Yena bhagavā tenupasaṅkamīti bhagavā kapilapuraṃ gantvā paṭhamameva nandaṃ pabbājesi, sattame divase rāhulakumāraṃ. Cumbaṭakakalahe (dī. ni. aṭṭha. 2.331; saṃ. ni. aṭṭha. 1.1.37) pana ubhayanagaravāsikesu yuddhatthāya nikkhantesu satthā gantvā te rājāno saññāpetvā attadaṇḍasuttaṃ (su. ni. 941 ādayo; mahāni. 170 ādayo) kathesi. Rājāno pasīditvā aḍḍhatiyasate aḍḍhatiyasate kumāre adaṃsu, tāni pañca kumārasatāni satthu santike pabbajiṃsu, atha nesaṃ pajāpatiyo sāsanaṃ pesetvā anabhiratiṃ uppādayiṃsu. Satthā tesaṃ anabhiratiyā uppannabhāvaṃ ñatvā te pañcasate daharabhikkhū kuṇāladahaṃ netvā attano kuṇālakāle nisinnapubbe pāsāṇatale nisīditvā kuṇālajātakakathāya (jā. 2.21.kuṇālajātaka) tesaṃ anabhiratiṃ vinodetvā sabbepi te sotāpattiphale patiṭṭhāpesi, puna mahāvanaṃ ānetvā arahattaphaleti. Tesaṃ cittajānanatthaṃ punapi pajāpatiyo sāsanaṃ pahiṇiṃsu. Te ‘‘abhabbā mayaṃ gharāvāsassā’’ti paṭisāsanaṃ pahiṇiṃsu. Tā ‘‘na dāni amhākaṃ gharaṃ gantuṃ yuttaṃ, mahāpajāpatiyā santikaṃ gantvā pabbajjaṃ anujānāpetvā pabbajissāmā’’ti pañcasatāpi mahāpajāpatiṃ upasaṅkamitvā ‘‘ayye, amhākaṃ pabbajjaṃ anujānāpethā’’ti āhaṃsu. Mahāpajāpatī tā itthiyo gahetvā yena bhagavā tenupasaṅkami. Setacchattassa heṭṭhā rañño parinibbutakāle upasaṅkamītipi vadantiyeva.

Alaṃ gotami, mā te ruccīti kasmā paṭikkhipi, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā pana anekavāraṃ yācite anuññātaṃ pabbajjaṃ ‘‘dukkhena laddhā’’ti sammā paripālessantīti garuṃ katvā anuññātukāmo paṭikkhipi. Pakkāmīti puna kapilapurameva pāvisi. Yathābhirantaṃviharitvāti bodhaneyyasattānaṃ upanissayaṃ olokento yathājjhāsayane viharitvā. Cārikaṃ pakkāmīti mahājanasaṅgahaṃ karonto uttamāya buddhasiriyā anopamena buddhavilāsena aturitacārikaṃ pakkāmi.

Sambahulāhi sākiyānīhi saddhinti antonivesanamhiyeva dasabalaṃ uddissa pabbajjāvesaṃ gahetvā pañcasatā sākiyāniyo pabbajjāvesaṃyeva gāhāpetvā sabbāhipi tāhi sambahulāhi sākiyānīhi saddhiṃ. Cārikaṃ pakkāmīti gamanaṃ abhinīhari. Gamanābhinīharaṇakāle pana tā sukhumālā rājitthiyo padasā gantuṃ na sakkhissantīti sākiyakoliyarājāno sovaṇṇasivikāyo upaṭṭhāpayiṃsu. Tā pana ‘‘yāne āruyha gacchantīti satthari agāravo kato hotī’’ti ekapaṇṇāsayojanikaṃ padasāva paṭipajjiṃsu. Rājānopi purato ca pacchato ca ārakkhaṃ saṃvidahāpetvā taṇḍulasappitelādīnaṃ sakaṭāni pūrāpetvā ‘‘gataṭṭhāne gataṭṭhāne āhāraṃ paṭiyādethā’’ti purise pesayiṃsu. Sūnehi pādehīti tāsañhi sukhumālattā pādesu eko phoṭo uṭṭheti, eko bhijjati. Ubho pādā katakaṭṭhisamparikiṇṇā viya hutvā uddhumātā jātā. Tena vuttaṃ – ‘‘sūnehi pādehī’’ti. Bahidvārakoṭṭhaketi dvārakoṭṭhakato bahi. Kasmā panevaṃ ṭhitāti? Evaṃ kirassā ahosi – ‘‘ahaṃ tathāgatena ananuññātā sayameva pabbajjāvesaṃ aggahesiṃ, evaṃ gahitabhāvo ca pana me sakalajambudīpe pākaṭo jāto. Sace satthā pabbajjaṃ anujānāti, iccetaṃ kusalaṃ. Sace pana nānujānissati, mahatī garahā bhavissatī’’ti vihāraṃ pavisituṃ asakkontī rodamānāva aṭṭhāsi.

Kiṃ nu tvaṃ gotamīti kiṃ nu rājakulānaṃ vipatti uppannā, kena tvaṃ kāraṇena evaṃ vivaṇṇabhāvaṃ pattā, sūnehi pādehi…pe… ṭhitāti. Aññenapi pariyāyenāti aññenapi kāraṇena. Bahukārā, bhantetiādinā tassā guṇaṃ kathetvā puna pabbajjaṃ yācanto evamāha. Satthāpi ‘‘itthiyo nāma parittapaññā, ekayācitamattena pabbajjāya anuññātāya na mama sāsanaṃ garuṃ katvā gaṇhissantī’’ti tikkhattuṃ paṭikkhipitvā idāni garuṃ katvā gāhāpetukāmatāya sace, ānanda, mahāpajāpatī gotamīaṭṭha garudhamme paṭiggaṇhāti, sāva’ssā hotuupasampadātiādimāha. Tattha sāvassāti sā eva assā pabbajjāpi upasampadāpi hotu.

Tadahūpasampannassāti taṃdivasaṃ upasampannassa. Abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbanti omānātimāne akatvā pañcapatiṭṭhitena abhivādanaṃ, āsanā paccuṭṭhāya paccuggamanavasena paccuṭṭhānaṃ, dasanakhe samodhānetvā añjalikammaṃ, āsanapaññāpanabījanādikaṃ anucchavikakammasaṅkhātaṃ sāmīcikammañca katabbaṃ. Abhikkhuke āvāseti yattha vasantiyā anantarāyena ovādatthāya upasaṅkamanaṭṭhāne ovādadāyako ācariyo natthi, ayaṃ abhikkhuko āvāso nāma. Evarūpe āvāse vassaṃ na upagantabbaṃ. Anvaḍḍhamāsanti anuposathikaṃ. Ovādūpasaṅkamananti ovādatthāya upasaṅkamanaṃ. Diṭṭhenāti cakkhunā diṭṭhena. Sutenāti sotena sutena. Parisaṅkāyāti diṭṭhasutavasena parisaṅkitena. Garudhammanti garukaṃ saṅghādisesāpattiṃ. Pakkhamānattanti anūnāni pannarasa divasāni mānattaṃ. Chasu dhammesūti vikālabhojanacchaṭṭhesu sikkhāpadesu. Sikkhitasikkhāyāti ekasikkhampi akhaṇḍaṃ katvā pūritasikkhāya. Akkositabbo paribhāsitabboti dasannaṃ akkosavatthūnaṃ aññatarena akkosavatthunā na akkositabbo, bhayūpadaṃsanāya yāya kāyaci paribhāsāya na paribhāsitabbo.

Ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapathoti ovādānusāsanadhammakathāsaṅkhāto vacanapatho bhikkhunīnaṃ bhikkhūsu ovarito pihito, na bhikkhuniyā koci bhikkhu ovaditabbo anusāsitabbo vā ‘‘bhante, porāṇakattherā idaṃ cīvaravattaṃ pūrayiṃsū’’ti evaṃ pana paveṇivasena kathetuṃ vaṭṭati. Anovaṭobhikkhūnaṃ bhikkhunīsu vacanapathoti bhikkhūnaṃ pana bhikkhunīsu vacanapatho anivārito, yathāruci ovadituṃ anusāsituṃ dhammakathaṃ kathetunti ayamettha saṅkhepo, vitthārato panesā garudhammakathā samantapāsādikāya vinayasaṃvaṇṇanāya (pāci. aṭṭha. 148) vuttanayeneva veditabbā.

Ime pana aṭṭha garudhamme satthu santike uggahetvā therena attano ārociyamāne sutvāva mahāpajāpatiyā tāva mahantaṃ domanassaṃ khaṇena paṭippassambhi, anotattadahato ābhatena sītudakassa ghaṭasatena matthake parisittā viya vigatapariḷāhā attamanā hutvā garudhammapaṭiggahaṇena uppannapītipāmojjaṃ āvikarontī seyyathāpi, bhantetiādikaṃ udānaṃ udānesi.

Kumbhatthenakehīti kumbhe dīpaṃ jāletvā tena ālokena paraghare bhaṇḍaṃ vicinitvā thenakacorehi. Setaṭṭhikā nāma rogajātīti eko pāṇako nāḷamajjhagataṃ kaṇḍaṃ vijjhati, yena viddhā kaṇḍā nikkhantampi sālisīsaṃ khīraṃ gahetuṃ na sakkoti. Mañjiṭṭhikā nāma rogajātīti ucchūnaṃ antorattabhāvo.

Mahato taḷākassa paṭikacceva āḷinti iminā pana etamatthaṃ dasseti – yathā mahato taḷākassa pāḷiyā abaddhāyapi kiñci udakaṃ tiṭṭhateva, paṭhamameva baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya, evameva ye ime anuppanne vatthusmiṃ paṭikacceva anatikkamanatthāya garudhammā paññattā, tesu apaññattesu mātugāmassa pabbajitattā pañca vassasatāni saddhammo tiṭṭheyya. Paṭikacceva paññattattā pana aparānipi pañca vassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttavassasahassameva ṭhassati. Vassasahassanti cetaṃ paṭisambhidāpabhedappattakhīṇāsavānaṃ vaseneva vuttaṃ, tato pana uttaripi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassasahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañcavassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti. Liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti.

2. Ovādasuttavaṇṇanā

52. Dutiye bahussutoti idha sakalassapi buddhavacanassa vasena bahussutabhāvo veditabbo. Garudhammanti kāyasaṃsaggaṃ. Ayamettha saṅkhepo. Bhikkhunovādakavinicchayo pana samantapāsādikāya (pāci. aṭṭha. 144 ādayo) vuttanayeneva veditabbo.

3. Saṃkhittasuttavaṇṇanā

53. Tatiye sarāgāyāti sarāgatthāya. Virāgāyāti virajjanatthāya. Saṃyogāyāti vaṭṭe saṃyogatthāya. Visaṃyogāyāti vaṭṭe visaṃyogabhāvatthāya. Ācayāyāti vaṭṭassa vaḍḍhanatthāya. No apacayāyāti na vaṭṭaviddhaṃsanatthāya. Dubbharatāyāti dupposanatthāya. No subharatāyāti na sukhaposanatthāya. Imasmiṃ sutte paṭhamavārena vaṭṭaṃ kathitaṃ, dutiyavārena vivaṭṭaṃ kathitaṃ. Iminā ca pana ovādena gotamī arahattaṃ pattāti.

4. Dīghajāṇusuttavaṇṇanā

54. Catutthe byagghapajjāti idamassa paveṇi nāma vasena ālapanaṃ. Tassa hi pubbapurisā byagghapathe jātāti tasmiṃ kule manussā byagghapajjāti vuccanti. Issatthenāti issāsakammena. Tatrupāyāyāti ‘‘imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī’’ti jānane upāyabhūtāya. Vuddhasīlinoti vaḍḍhitasīlā vuddhasamācārā. Āyanti āgamanaṃ. Nāccogāḷhanti nātimahantaṃ. Nātihīnanti nātikasiraṃ. Pariyādāyāti gahetvā khepetvā. Tattha yassa vayato diguṇo āyo, tassa vayo āyaṃ pariyādātuṃ na sakkoti.

‘‘Catudhā vibhaje bhoge, paṇḍito gharamāvasaṃ;

Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265) –

Evaṃ paṭipajjato pana vayo āyaṃ pariyādātuṃ na sakkotiyeva.

Udumbarakhādīvāti yathā udumbarāni khāditukāmena pakke udumbararukkhe cālite ekappahāreneva bahūni phalāni patanti, so khāditabbayuttakāni khāditvā itarāni bahutarāni pahāya gacchati, evamevaṃ yo āyato vayaṃ bahutaraṃ katvā vippakiranto bhoge paribhuñjati, so ‘‘udumbarakhādikaṃvāyaṃ kulaputto bhoge khādatī’’ti vuccati. Ajeṭṭhamaraṇanti anāyakamaraṇaṃ . Samaṃ jīvikaṃ kappetīti sammā jīvikaṃ kappeti. Samajīvitāti samajīvitāya jīvitā. Apāyamukhānīti vināsassa ṭhānāni.

Uṭṭhātā kammadheyyesūti kammakaraṇaṭṭhānesu uṭṭhānavīriyasampanno. Vidhānavāti vidahanasampanno. Sotthānaṃ samparāyikanti sotthibhūtaṃ samparāyikaṃ. Saccanāmenāti buddhattāyeva buddhoti evaṃ avitathanāmena. Cāgo puññaṃ pavaḍḍhatīti cāgo ca sesapuññañca pavaḍḍhati. Imasmiṃ sutte saddhādayo missakā kathitā. Pañcamaṃ uttānameva.

6. Bhayasuttavaṇṇanā

56. Chaṭṭhe gabbhoti gabbhavāso. Diṭṭhadhammikāpīti sandiṭṭhikā gabbhavāsasadisā punapi manussagabbhā. Samparāyikāpīti ṭhapetvā manussagabbhe sesagabbhā. Ubhayaṃ ete kāmā pavuccantīti bhayañca dukkhañca, bhayañca rogo ca, bhayañca gaṇḍo ca, bhayañca sallañca, bhayañca saṅgo ca, bhayañca paṅko ca, bhayañca gabbho cāti evaṃ ubhayaṃ ete kāmā pavuccanti. Sātarūpenāti kāmasukhena. Palipathanti vaṭṭapalipathaṃ. Atikkammāti imasmiṃ ṭhāne vipassanaṃ vaḍḍhetvā assa bhikkhuno arahattappattabhāvo gahito. Evarūpaṃ pajaṃ jātijarūpetaṃ tīsu bhavesu phandamānaṃ avekkhatīti sutte vaṭṭaṃ kathetvā gāthāsu vivaṭṭaṃ kathitanti. Sattamaṭṭhamāni uttānatthāneva.

9-10. Puggalasuttadvayavaṇṇanā

59-60. Navame ujubhūtoti kāyavaṅkādīnaṃ abhāvena ujuko. Paññāsīlasamāhitoti paññāya ca sīlena ca samannāgato. Yajamānānanti dānaṃ dadantānaṃ. Puññapekkhānanti puññaṃ olokentānaṃ gavesantānaṃ . Opadhikanti upadhivipākaṃ, opadhibhūtaṃ ṭhānaṃ appamāṇaṃ. Dasame samukkaṭṭhoti ukkaṭṭho uttamo. Sattānanti sabbasattānaṃ. Sesaṃ sabbattha uttānamevāti.

Gotamīvaggo chaṭṭho.

Powered by web.py, Jinja2, AngularJS,