Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Paṇḍitakaṇḍa

3.

Nīti sāro manussānaṃ, mitto ācariyopi ca;

Mātā pitā ca nītimā, sutavā ganthakārako.

4.

Alasassa kuto sippaṃ, asippassa kuto dhanaṃ;

Adhanassa kuto mittaṃ, amittassa kuto sukhaṃ;

Asukhassa kuto puññaṃ, apuññassa kuto varaṃ.

5.

Sucintitacintī ceva, subhāsitabhāsīpi ca;

Sukatakammakārī ca, paṇḍito sādhumānuso.

6.

Kaviheraññakā katvā, uttattaṃ satthakañcanaṃ;

Bhūsanaṃ gajjapajjādiṃ, karonti ca manoharaṃ.

7.

Bahuṃ lahuñca gahaṇaṃ, sammūpadhāraṇampi ca;

Gahita asammussanaṃ, etaṃ suviññulakkhaṇaṃ.

8.

Ajarāmaraṃva pañño, vijjamatthañca cintaye;

Gahito iva kesesu, maccunā dhammamācare.

9.

Sippasamaṃ dhanaṃ natthi, sippaṃ corā na gaṇhare;

Idha loke sippaṃ mittaṃ, paraloke sukhāvahaṃ.

10.

Bhuñjanatthaṃ kathanatthaṃ, mukhaṃ hotīti no vade;

Yaṃ vātaṃ vā mukhāruḷhaṃ, vacanaṃ paṇḍito naro.

11.

Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

Garahāva seyyo viññūhi, yañce bālappasaṃsanā.

12.

Acintiye sāṭṭhakathe, paṇḍito jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

Tasmā sāṭṭhakathe dhīro, gambhīre jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

13.

Garūpadesahīno hi, atthasāraṃ na vindati;

Atthasāravihīno so, saddhammā parihāyati.

14.

Garūpadesalābhī ca, atthasārasamāyuto;

Saddhammaṃ paripālento, saddhammasmā na hāyati.

15.

Sabbadabbesu vijjeva, dabbamāhu anuttaraṃ;

Ahārattā anagghattā, akkhayattā ca sabbadā.

16.

Appakenapi medhāvī, pābhatena vicakkhaṇo;

Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhamaṃ.

17.

Paṇḍite ca guṇā sabbe, mūḷhe dosā hi kevalaṃ;

Tasmā mūḷhasahassesu, pañño eko visesiyate.

18.

Bālā issanti dummedhā, guṇī niddosakārino;

Garuko paṇḍito etasa-missaṃ tehyavidvā samo.

19.

Manuññameva bhāseyya, nāmanuññaṃ kudācanaṃ;

Manuññaṃ bhāsamānassa, garuṃ bhāraṃ udaddhari;

Dhanañca naṃ alābhesi, tena cattamano ahu.

20.

Vijjā dadāti vinayaṃ, vinayā yāti pattataṃ;

Pattattā dhanaṃ pappoti, dhanā dhammaṃ tato sukhaṃ.

21.

Ye vuḍḍhamapacayanti, narā dhammassa kovidā;

Diṭṭheva dhamme pāsaṃsā, samparāye ca suggatiṃ.

22.

Mātariva paradāresu, paradabbesu ledduṃva;

Attanīva sabbabhūtesu, yo passati so paṇḍito.

23.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Anavajjesu kammesu, pasaṃsitesu sādhubhi.

Āsīsetheva puriso, na nibbindeyya paṇḍito;

Passāmi vohaṃ attānaṃ, yathā icchiṃ tathā ahu.

24.

Vāyametheva puriso, na nibbindeyya paṇḍito;

Puññakriyavatthūsu, pasaṃsitesu viññubhi.

25.

Loke ussāhavantānaṃ, janānaṃ kimasādhiyaṃ;

Sāgarepi mahāsetuṃ, kapiyūthehi bandhati.

26.

Kiṃ kulena visālena, guṇahīno tu yo naro;

Akulinopi satthañño, devatāhipi pujjate.

27.

Ukkaṭṭhe sūramicchanti, mantīsu akutūhalaṃ;

Piyañca annapānamhi, atthe jāte ca paṇḍitaṃ.

28.

Rūpayobbannasampannā , visālakulasambhavā;

Vijjāhīnā na sobhante, niggandhā iva kiṃ sukā.

29.

Vutyaṃ visadañāṇassa, ñāto attho tarassana;

Sūrappabhāya ādāso, chāyaṃ disse na mākare.

30.

Aveyyākaraṇo tvandho, badhiro kosavajjito;

Sāhiccarahito paṅgu, mūgo takkavivajjito.

31.

Dhīro ca vividhānaññū, paresaṃ vivarānugū;

Sabbāmitte vasīkatvā, kosiyova sukhī siyā.

32.

Mahātejopi tejoyaṃ, mattikaṃ na muduṃ kare;

Āpo āpesi mudukaṃ, sādhuvācāva kakkhaḷaṃ.

33.

Kottho puttena jātena, yo na vidū na dhammiko;

Kāṇena cakkhunā kiṃ vā, cakkhu pīḷeva kevalaṃ.

34.

Mudunāva ripuṃ jeti, mudunā jeti dāruṇaṃ;

No na siddhaṃ mudu kiñci, tato ca mudunā jaye.

35.

Sajāto yena jātena, yāti vaṃso samunnatiṃ;

Parivattinisaṃsāre, mato ko vā na jāyate.

36.

Dāne tapasi sūre ca, yassa na patthito yaso;

Vijjāya matthalābhe ca, kevalaṃ adhikovaso.

37.

Varo eko guṇī putto, na ca mūḷhasatānyapi;

Eko cando tamo hanati, na ca tārāgaṇo tathā.

38.

Puññatitthakato yena, tapo kvāpi sudukkaro;

Tassa putto bhave vasso, samiddho dhammiko suddhe.

39.

Lālaye pañcavassāni, dasavassāni tālaye;

Pattetu soḷase vasse, puttaṃ mittaṃva ācare.

40.

Lālane bahavo dosā, tālane bahavo guṇā;

Tasmā puttañca sissañca, tālaye na tu lālaye.

41.

Māgadhā pākatā ceva, sakkatavohāropi ca;

Etesu kovido pañño, dhīro pāḷiṃ visodhaye.

42.

Sakkataṃ pākatañceva-pabhaṃso ca pisācikī;

Māgadhī sorasenīva, cha bhāsā parikittitā.

43.

Candanaṃ sītalaṃ loke, candikā sītalā tato;

Candana candikātopi, vākyaṃ sādhu subhāsitaṃ.

44.

Pattakāloditaṃ appaṃ, vākyaṃ subhāsitaṃ bhave;

Khuditassa kadannampi, bhuttaṃ sādurasaṃ siyā.

45.

Satthakāpi bahūvācā, nādarā bahubhāṇino;

Sopakāramudāsinā, nanu diṭṭhaṃ nadījalaṃ.

46.

Pāsāṇachattaṃ garukaṃ, tato devānācikkhanā;

Tato vuḍḍhānamovādo, tato buddhassa sāsanaṃ.

47.

Tūlaṃ sallahukaṃ loke, tato capalajātiko;

Tatonosāvako tato, yati dhammapamādako.

48.

Paṇḍitassa pasaṃsāya, daṇḍo bālena dīyate;

Paṇḍito paṇḍiteneva, vaṇṇitova suvaṇṇito.

49.

Satesu jāyate sūro, sahassesu ca paṇḍito;

Vuttā satasahassesu, dātā bhavati vā na vā.

50.

Vidvattañca rājattañca, neva tulyaṃ kadācipi;

Sadese pūjito rājā, vidvā sabbattha pūjito.

51.

Sataṃ dīghāyukaṃ sabba-sattānaṃ sukhakāraṇaṃ;

Asataṃ pana sabbesaṃ, dukkhahetu na saṃsayo.

52.

Paṇḍite sujane sante, sabbepi sujanā janā;

Jātekasmiṃ sāragandhe, sabbe gandhamayā dumā.

53.

Attāva yadi vinīto, nijassitā mahājanā;

Vinītaṃ yanti sabbepi, ko taṃ nāseyya paṇḍito.

54.

Sarīrassa guṇānañca, dūramaccantamantaraṃ;

Sarīraṃ khaṇaviddhaṃsī, kappantaṭṭhāyino guṇā.

55.

Ambuṃ pivanti no najjo, rukkho khādati no phalaṃ;

Megho kvacipi no sassaṃ, paratthāya sataṃ dhanaṃ.

56.

Saccaṃ punapi saccanti, bhujamukkhippa muccate;

Sakattho natthi nattheva, parassattha makubbato.

57.

Sataṃ pharusavācāhi, na yāti vikatiṃ mano;

Tiṇukkāhi na sakkāva, tāpetuṃ sāgare jalaṃ.

58.

Selo yathā ekaghano, vātena na samīrati;

Evaṃ nindāpasaṃsāsu, na samiñjanti paṇḍitā.

59.

Dhammatthakāmamokkhānaṃ , yassekopi na vijjati;

Ajagalathanasseva, tassa jāti niratthakā.

60.

Na kammamapi cintetvā, caje uyyogamattano;

Anuyyogena telāni, tilehi na sakkā laddhuṃ.

61.

Yathā hyekena cakkena, na rathassa pati bhave;

Evaṃ purisakārena, vinā kammaṃ na sijjhati.

62.

Uyyāmena hi sijjhanti, kāriyāni na manorathaṃ;

Na hi suttassa sīhassa, pavisanti migāmukhe.

63.

Mātāpitu katābhyāso, guṇitameti bālako;

Na gabbhajātimattena, putto bhavati paṇḍito.

64.

Mātā sattu pitā verī, yena bālo na pāṭhito;

Na sobhate sabhāmajjhe, haṃsamajjhe bako yathā.

65.

Kāco kañcanasaṃsaggo, dhatte marakatiṃ jutiṃ;

Tathā sabbhisannidhānā, mūḷho yāti pavīṇataṃ.

66.

Tasmā akkharakosallaṃ, sammādeyya hitatthiko;

Upaṭṭhahaṃ garuṃ sammā, uṭṭhānādīhi pañcahi.

67.

Uṭṭhānā upaṭṭhānā, ca, sussūsā pāricarīyā;

Sakkaccaṃ sippuggahaṇā, garuṃ ārādhaye budho.

68.

Kābyasattha vinodena, kālo gacchati dhīmataṃ;

Byasanena ca mūḷhānaṃ, nidāya kalahena vā.

69.

Cha dosā puriseneha, hātabbā bhūtimicchatā;

Niddātandī bhayaṃ kodho, ālasyaṃ dīghasuttatā.

Niddāsīlī sabhāsīlī, anuṭṭhātā ca yo naro;

Alaso kodhapaññāṇo, taṃ parābhavato mukhaṃ.

70.

Nigguṇesupi sattesu, dayā kubbanti sādhavo;

Na hi saṃharate jutiṃ, cando caṇḍālavesme.

71.

Yatra vidvajjano natthi, sīlāghyo tatra appadhipi;

Niratthapādame dese, eraṇḍopi dumāyate.

72.

Ṭhānabhaṭṭhā na sobhante, dantā kesā nakhā narā;

Itiviññāya matimā, saṭṭhānaṃ na pariccaje.

73.

Paropadese paṇḍiccaṃ, sabbesaṃ sukarañhi kho;

Dhamme sayamanuṭṭhānaṃ, kassacisumahattano.

74.

Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā;

Appamatto ubho atthe, adhiggaṇhāti paṇḍito.

75.

Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

76.

Muhuttamapi ce viññū, paṇḍitaṃ payirupāsati;

Khippaṃ dhammaṃ vijānāti, jivhā sūparasaṃ yathā.

77.

Dullabho purisājañño, na so sabbattha jāyati;

Yattha so jāyatī dhīro, taṃ kulaṃ sukha medhati.

78.

Tagarañca palāsena, yo naro upanayhati;

Pattāpi surati vāyanti, evaṃ dhīrūpasevanā.

79.

Nipuṇe sutameseyya, vicinitvā sutatthiko;

Bhattaṃ ukkhaliyaṃ pakkaṃ, bhājanepi tathā bhave.

80.

Appakaṃ nātimaññeyya, citte sutaṃ nidhāpaye;

Vammikodakabindūva, cirena paripūrati.

81.

Gacchaṃ kipilliko yāti, yojanānaṃ satānipi;

Agacchaṃ venayyoapi, padamekaṃ na gacchati.

82.

Sele sele na maṇikaṃ, gaje gaje na muttikaṃ;

Vane vane na candanaṃ, ṭhāne ṭhāne na paṇḍito.

83.

Paṇḍito sutasampanno, yattha atthīti ce suto;

Mahussāhena taṃ ṭhānaṃ, gantabbaṃva sutesinā.

84.

Potthakesu ca yaṃ sippaṃ, parahatthesu yaṃ dhanaṃ;

Yathākicce samuppanne, na taṃ sippaṃ na taṃ dhanaṃ.

85.

Uppalena jalaṃ jaññā, kiriyāya kulaṃ naro;

Byattippamāṇa vācāya, jaññā tiṇena medaniṃ.

Jalappamāṇaṃ kumudamālaṃ,

Kulappamāṇaṃ vinayopamāṇaṃ;

Byattippamāṇaṃ kathitavākyaṃ,

Pathaviyā pamāṇaṃ tiṇamilātaṃ –

86.

Appassuto sutaṃ appaṃ, bahuṃ maññati mānavā;

Sindhudakamapassanto, kūpe toyaṃva maṇḍuko.

87.

Paṭhame sippaṃ gaṇheyya, eseyya dutiye dhanaṃ;

Careyya tatiye dhammaṃ, esā janāna dhammatā.

88.

Sussūsā suttavaddhanī, sutaṃ paññāya vaddhanaṃ;

Paññāya atthaṃ jānāti, attho ñāto sukhāvaho.

89.

Natthi vijjāsamaṃ mittaṃ, na ca byādhisamo ripu;

Na ca atthasamaṃ pemaṃ, na ca kammasamaṃ balaṃ.

90.

Vinā satthaṃ na gaccheyya, sūro saṅgāmabhūmiyaṃ;

Paṇḍitvaddhagū vāṇijo, videsagamano tathā.

91.

Dhananāsaṃ manotāpaṃ, ghare duccaritāni ca;

Vañcanañca avamānaṃ, paṇḍito na pakāsaye.

92.

Anavhāyaṃ gamayanto, apucchā bahubhāsako;

Attaguṇaṃ pakāsanto, tividho hīnapuggalo.

93.

Haṃso majjhe na kākānaṃ, sīho gunnaṃ na sobhate;

Gadrabhamajjhe turaṅgo, bālamajjheva paṇḍito.

94.

Pattānurūpakaṃ vākyaṃ, sabhāvānurūpaṃ piyaṃ;

Attānurūpakaṃ kodhaṃ, yo jānāti sa paṇḍito.

95.

Apparūpo bahuṃbhāso, appapañño pakāsako;

Appapūro ghaṭo khobhe, appakhīrā gāvī cale.

96.

Na titti rājā dhanamhi, paṇḍitopi subhāsite;

Cakkhupi piyadassane, na titti sāgaro jale.

97.

Hīnaputto rājamacco, bālaputto ca paṇḍito;

Adhanassa dhanaṃbahu, purisānaṃ na maññatha.

98.

Yo sisso sippalobhena, bahuṃ gaṇhāti taṃ sippaṃ;

Mūgova supinaṃ passaṃ, kathetumpi na ussahe.

99.

Na bhijjetuṃ kumbhakāro, sobhetuṃ kumbha ghaṭati;

Na khipituṃ apāyesu, sissānaṃ vuḍḍhikāraṇā.

100.

Adhanassa rasaṃkhādo, abalassa hato naro;

Appaññassa vākyakaro, ummattaka samāhikho.

101.

Ekenāpi surukkhena, pupphitena sugandhinā;

Vāsitaṃ kānanaṃ sabbaṃ, suputtena kulaṃ yathā.

102.

Iṇakattā pitā sattu, mātā ca byabhicārinī;

Bhariyā rūpavatī sattu, putto sattu apaṇḍito.

103.

Guṇadosamasatthaññū, jano vibhajate kathaṃ;

Adhikāro kimandhassa, rūpabhedopaladdhiyaṃ.

104.

Sabbattha satthatoyeva, guṇadosavicecanaṃ;

Yaṃ karoti vināsatthaṃ, sāhasaṃ kimatodhikaṃ.

105.

Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupanamaṃ udeti khippaṃ,

Tasmā attano uttariṃ bhaje.

106.

Paccuppannañca yo dhammaṃ, tattha tattha vipassati;

Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.

107.

Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;

Āpūrati tassa yaso, sukkapakkheva candimā.

108.

Paṇḍito sīlasampanno, saṇho ca paṭibhānavā;

Nivātavutti athaddho, tādiso labhate yasaṃ.

109.

Dullabhaṃ pākatikaṃ vākyaṃ, dullabho khemakaro suto;

Dullabhā sadisī jāyā, dullabho sajano piyo.

110.

Atthaṃ mahantamāpajja, vijjaṃ sampattimeva ca;

Careyyāmānathaddho yo, paṇḍito so pavuccati.

111.

Sutasanniccayā dhīrā, tuṇhībhūtā apucchitā;

Puṇṇāsubhāsitenāpi, ghaṇṭādī ghaṭṭitā yathā.

112.

Apuṭṭho paṇḍito bherī, pajjunno hoti pucchito;

Bālo puṭṭho apuṭṭho ca, bahuṃ vikatthate sadā.

113.

Parūpavāde badhiro, paravajje alocano;

Paṅgulo aññanārīsu, dussatakke acetano.

Cakkhumāssa yathā andho, sotavā badhiro yathā;

Paññavāssa yathāmūgo, balavā dubbaloriva;

Atha atthe samuppanne, sayetha matasāyitaṃ.

114.

Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;

Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.

115.

Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Iti vissaṭṭhakammante, atthā accenti māṇave.

116.

Yo ca sītañca uṇhañca, tiṇābhiyyo na maññati;

Karaṃ purisakiccāni, so sukhaṃ na vihāyati.

117.

Yasmiṃdese na sammāno, na piyo na ca bandhavo;

Na ca vijjāgamo koci, na tattha divasaṃ vase.

118.

Dhanavā sutavā rājā, nadī vajjo ime pañca;

Yattha dese na vijjanti, na tattha divasaṃ vase.

119.

Nabhassa bhūsanaṃ cando, nārīnaṃ bhūsanaṃ pati;

Chamāya bhūsanaṃ rājā, vijjā sabbassa bhūsanaṃ.

120.

Sukhatthiko sace vijjaṃ, vijjatthiko caje sukhaṃ;

Sukhatthino kuto vijjā, kuto vijjatthino sukhaṃ.

121.

Khaṇena kaṇena ceva, vijjāmatthañca sādhaye;

Khaṇacāge kuto vijjā, kaṇacāge kato dhanaṃ.

122.

Ācariyā pādamādatte, pādaṃ sisso sajānanā;

Pādaṃ sabrahmacārīhi, pādaṃ kālakkamena ca.

123.

Dhammo jaye no adhammo, saccaṃ jayati nāsaccaṃ;

Khamā jayati no kodho, devo jayati nāsūro.

124.

Hatthassa bhūsanaṃ dānaṃ, saccaṃ kaṇṭhassa bhūsanaṃ;

Sotassa bhūsanaṃ satthaṃ, bhūsane kiṃ payojanaṃ.

125.

Videsetu dhanaṃ vijjā, byasanesu dhanaṃ mati;

Paraloke dhanaṃ dhammo, sīlaṃ sabbattha ve dhanaṃ.

126.

Padose dīpako cando, pabhāte dīpako ravi;

Tiloke dīpako dhammo, suputto kuladīpako.

127.

Vidvā eva vijānāti, vidvajjanaparissamaṃ;

Na hi vañjhā vijānāti, guruṃ pasavavedanaṃ.

128.

Yassa natthi sayaṃ paññā, satthaṃ tassa karoti kiṃ;

Locanehi vihīnassa, dappaṇo kiṃ karissati.

129.

Kiṃ karissanti vattāro, sotaṃ yattha na vijjate;

Naggakapaṇake dese, rajako kiṃ karissati.

130.

Mūḷhasidhassāpadesena, kunārībharaṇena ca;

Khalasattūhi saṃyogā, paṇḍitopyāvasīdati.

131.

Natthi attasamaṃ pemaṃ, natthi dhaññasamaṃ dhanaṃ;

Natthi paññāsamā ābhā, vuṭṭhi ve paramā sarā.

132.

Bhujaṅgamaṃ pāvakañca khattiyañca yasassinaṃ;

Bhikkhuñca sīlasampannaṃ, sammadeva samācare.

133.

Tasmā hi paṇḍito poso, sampassaṃ atthamattano;

Buddhe dhamme ca saṅghe ca, dhīro saddhaṃ nivesaye.

134.

Guṇo seṭṭhaṅgataṃ yāti, na ucce sayane vase;

Pāsādasikhare vāso, kāko kiṃ garuḷo siyā.

135.

Anāgataṃ bhayaṃ disvā, dūrato parivajjaye;

Āgatañca bhayaṃ disvā, abhīto hoti paṇḍito.

136.

Asajjāya malāmantā, anuṭṭhānamalā gharā;

Malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

137.

Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe;

Kammāro rajatasseva, niddhame malamattano.

138.

Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

139.

Visamaṃ sabhayaṃ ativāto, paṭicchannaṃ devanissitaṃ;

Pantho ca saṅgāmo titthaṃ, aṭṭhete parivajjiyā.

140.

Rattoduṭṭho ca muḷho ca, mānī luddho tathālaso;

Ekacintī ca bālo ca, ete atthavināsakā.

141.

Ratto duṭṭho ca mūḷho ca, bhīru āmisagaruko;

Itthī soṇḍo paṇḍako ca, navamo dārakopi ca.

142.

Navate puggalā loke, ittarā calitā calā;

Etehi mantitaṃ guyhaṃ, khippaṃ bhavati pākaṭaṃ.

143.

Yo niruttiṃ na sikkheyya, sikkhanto piṭakattayaṃ;

Pade pade vikaṅkheyya, vane andhagajo yathā.

144.

Suttaṃ dhātu gaṇoṇvādi, nāmaliṅgānusāsanaṃ;

Yassa tiṭṭhati jivhagge, sabyākaraṇakesarī.

145.

Saddatthalakkhaṇe bhedī, yo yo nicchitalakkhaṇe;

So so ñātumakicchena, pahoti piṭakattaye.

146.

Yo saddasatthakusalo kusalo nighaṇḍu,

Chando alaṅkatisu niccakatābhiyogo;

So yaṃ kavittavikalopi kavīsu saṅkhyaṃ,

Moggayha vindati hi kitti’ mamandarūpaṃ.

147.

Sukkhopi candanataru na jahāti gandhaṃ,

Nāgo gato naramukhe na jahāti līḷaṃ;

Yantagato madhurasaṃ na jahāti ucchu,

Dukkhopi paṇḍitajano na jahāti dhammaṃ.

148.

Dhanadhaññappayogesu, tathā vijjāgamesu ca;

Āhāre byavahāre ca, cattalajjo sadā bhave.

149.

Sābhāvikī ca paṭibhā, sutañca bahunimmalaṃ;

Amando cābhiyogoyaṃ, hetu hotiha bandhane.

150.

Jaheyya pāpake mitte, bhajeyya paṇḍite jane;

Sādhavo abhiseveyya, suṇeyya dhammamuttamaṃ.

151.

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;

Yādisaṃ vappate bījaṃ, tādisaṃ harate phalaṃ.

152.

Chando nidānaṃ gāthānaṃ, akkharā tāsaṃ viyañjanaṃ;

Nāmasannissitā gāthā, kavi gāthānamāsayo.

153.

Tasmā hi paṇḍito poso, sampassaṃ hitamattano;

Paññavantaṃbhipūjeyya, cetiyaṃ viya sādaro.

154.

Dhīraṃ passe suṇe dhīraṃ, dhīrena sahasaṃvase;

Dhīrenallāpasallāpaṃ, taṃ kare tañca rocaye.

155.

Nayaṃ nayati medhāvī, adhurāyaṃ na yuñjati;

Sunayo seyyaso hoti, sammā vutto na kuppati;

Vinayaṃ so pajānāti, sādhu tena samāgamo.

156.

Sace labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Abhibhuyya sabbāni parissayāni,

Careyya tenattamano satimā.

157.

No ce labhetha nipakaṃ sahāyaṃ,

Saddhiṃ caraṃ sādhuvihāri dhīraṃ;

Rājāva raṭṭhaṃ vijitaṃ pahāya,

Eko care mātaṅgaraññeva nāgo.

158.

Sokaṭṭhānasahassāni , bhayaṭṭhānasatāni ca;

Divase divase mūḷha-māvisanti na paṇḍitaṃ.

159.

Jalabindunipātena, cirena pūrate ghaṭo;

Tathā sakalavijjānaṃ, dhammassa ca dhanassa ca.

160.

Paṇḍitā dukkhaṃ patvāna, na bhavanti visādino;

Pavissa rāhuno mukhaṃ, kiṃ no deti puna sasī.

161.

Javena assaṃ jānanti, vāhena ca balibaddhaṃ;

Duhena dhenuṃ jānanti, bhāsamānena paṇḍitaṃ.

162.

Manasā cintitaṃ kammaṃ, vacasā na pakāsaye;

Aññalakkhitakāriyassa, yato siddhi na jāyate.

163.

Anabhyāse visaṃ vijjā, ajiṇṇe bhojanaṃ visaṃ;

Visaṃ sabhā daliddassa, vuddhassa taruṇī visaṃ.

Cattāro pañca ālope, ābhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

164.

Yassa eso pasutopi, guṇavā pujjate naro;

Dhanu vaṃsavisuddhopi, nigguṇo kiṃ karissati.

165.

Issī dayī asaṃtuṭṭho, kodhano niccasaṅkīto;

Parabhāgyopajīvī ca, chaḷete dukkhabhāgino.

166.

Sumahantāni sattānī, dhārayantā bahussutā;

Chettāro saṃsayānañca, kaliṃ yanti lobhamohitā.

167.

Nadītīre khate kūpe, araṇītālavaṇṭake;

Na vade dakādī natthīti, mukhe ca vacanaṃ tathā.

168.

Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;

Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ uccitu marahati.

169.

Bālādapi gahetabbaṃ, yuttamuttamanīsibhi;

Ravissāvisaye kiṃ na, padīpassa pakāsanaṃ.

170.

Tasmā hi paṇḍito poso, sampassaṃ attamattano;

Yoniso vicine dhammaṃ, evaṃ tattha visujjhati.

171.

Kiṃ tena jātujātena, mātuyobbannahārinā;

Ārohati na yo saka-vaṃsaagge dhajo yathā.

172.

Sammā upaparikkhitvā, akkharesu padesu ca;

Coraghāto siyā sisso, guru coraṭṭakārako.

173.

Adantadamanaṃ satthaṃ, khalānaṃ kurute madaṃ;

Cakkhusaṅkhārakaṃ tejaṃ, ulūkānaṃmivandhakaṃ.

174.

Narattaṃ dullabhaṃ loke, vijjā tatra sudullabhā;

Kavittaṃ dullabhaṃ tatra, satti tatra sudullabhā.

175.

Yebhuyyena hi sattānaṃ, vināse paccupaṭṭhite;

Anayo nayarūpena, buddhimāgamma tiṭṭhati.

Powered by web.py, Jinja2, AngularJS,