Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

4. Pupphavaggo

1. Pathavikathāpasutapañcasatabhikkhuvatthu

Koimaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi.

Te kira bhagavatā saddhiṃ janapadacārikaṃ caritvā jetavanaṃ āgantvā sāyanhasamaye upaṭṭhānasālāyaṃ sannisinnā attanā gatagataṭṭhānesu ‘‘asukagāmato asukagāmagamanaṭṭhāne samaṃ visamaṃ kaddamabahulaṃ sakkharabahulaṃ kāḷamattikaṃ tambamattika’’nti pathavikathaṃ kathesuṃ. Satthā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘bhante, amhehi vicaritaṭṭhāne pathavikathāyā’’ti vutte, ‘‘bhikkhave, esā bāhirapathavī nāma, tumhehi ajjhuttikapathaviyaṃ parikammaṃ kātuṃ vaṭṭatī’’ti vatvā imā dve gāthā abhāsi –

44.

‘‘Ko imaṃ pathaviṃ vicessati,

Yamalokañca imaṃ sadevakaṃ;

Ko dhammapadaṃ sudesitaṃ,

Kusalo pupphamiva pacessati.

45.

‘‘Sekho pathaviṃ vicessati,

Yamalokañca imaṃ sadevakaṃ;

Sekho dhammapadaṃ sudesitaṃ,

Kusalo pupphamiva pacessatī’’ti.

Tattha ko imanti ko imaṃ attabhāvasaṅkhātaṃ pathaviṃ. Vicessatīti attano ñāṇena vicinissati vijānissati, paṭivijjhissati, sacchikarissatīti attho. Yamalokañcāti catubbidhaṃ apāyalokañca. Imaṃ sadevakanti imaṃ manussalokañca devalokena saddhiṃ ko vicessati vicinissati vijānissati paṭivijjhissati sacchikarissatīti pucchi. Kodhammapadaṃ sudesitanti yathāsabhāvato kathitattā sudesitaṃ sattatiṃsabodhipakkhiyadhammasaṅkhātaṃ dhammapadaṃ kusalo mālākāro pupphaṃ vicinanto viya kopacessati vicinissati vijānissati upaparikkhissati paṭivijjhissati, sacchikarissatīti attho. Sekhoti adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti imā tisso sikkhā sikkhanato sotāpattimaggaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā sattavidho sekho imaṃ attabhāvasaṅkhātaṃ pathaviṃ arahattamaggena tato chandarāgaṃ apakaḍḍhanto vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. Yamalokañcāti taṃ yathāvuttapakāraṃ yamalokañca imaṃ manussalokañca saha devehi sadevakaṃ sveva vicessati vicinissati vijānissati paṭivijjhissati sacchikarissati. Sekhoti sveva sattavidho sekho, yathā nāma kusalo mālākāro pupphārāmaṃ pavisitvā taruṇamakuḷāni ca pāṇakaviddhāni ca milātāni ca gaṇṭhikajātāni ca pupphāni vajjetvā sobhanāni sujātasujātāneva pupphāni vicināti, evameva imaṃ sukathitaṃ suniddiṭṭhaṃ bodhipakkhiyadhammapadampi paññāya pacessati vicinissati upaparikkhissati paṭivijjhissati sacchikarissatīti satthā sayameva pañhaṃ vissajjesi.

Desanāvasāne pañcasatāpi bhikkhū saha paṭisambhidāhi arahattaṃ pāpuṇiṃsu. Sampattaparisāyapi sātthikā dhammadesanā ahosīti.

Pathavikathāpasutapañcasatabhikkhuvatthu paṭhamaṃ.

2. Marīcikammaṭṭhānikattheravatthu

Pheṇūpamanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññataraṃ marīcikammaṭṭhānikaṃ bhikkhuṃ ārabbha kathesi.

So kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā, ‘‘samaṇadhammaṃ karissāmī’’ti araññaṃ pavisitvā ghaṭetvā vāyamitvā arahattaṃ pattuṃ asakkonto ‘‘visesetvā kammaṭṭhānaṃ kathāpessāmī’’ti satthu santikaṃ āgacchanto antarāmagge marīciṃ disvā, ‘‘yathā ayaṃ gimhasamaye uṭṭhitā marīci dūre ṭhitānaṃ rūpagatā viya paññāyati, santikaṃ āgacchantānaṃ neva paññāyati, ayaṃ attabhāvopi uppādavayaṭṭhena evarūpo’’ti marīcikammaṭṭhānaṃ bhāvento āgantvā maggakilanto aciravatiyaṃ nhāyitvā ekasmiṃ caṇḍasotatīre rukkhachāyāya nisinno udakavegābhighātena uṭṭhahitvā mahante mahante pheṇapiṇḍe bhijjamāne disvā, ‘‘ayaṃ attabhāvopi uppajjitvā bhijjanaṭṭhena evarūpoyevā’’ti ārammaṇaṃ aggahesi. Satthā gandhakuṭiyaṃ ṭhitova taṃ theraṃ disvā, ‘‘evameva, bhikkhu, evarūpovāyaṃ attabhāvo pheṇapiṇḍo viya marīci viya uppajjanabhijjanasabhāvoyevā’’ti vatvā imaṃ gāthamāha –

46.

‘‘Pheṇūpamaṃ kāyamimaṃ viditvā,

Marīcidhammaṃ abhisambudhāno;

Chetvāna mārassa papupphakāni,

Adassanaṃ maccurājassa gacche’’ti.

Tattha pheṇūpamanti imaṃ kesādisamūhasaṅkhātaṃ kāyaṃ abaladubbalaṭṭhena anaddhaniyatāvakālikaṭṭhena pheṇapiṇḍasarikkhakoti viditvā. Marīcidhammanti yathā marīci dūre ṭhitānaṃ rūpagatā viya gayhūpagā viya hoti, santike upagacchantānaṃ rittā tucchā agayhūpagā sampajjati, evameva khaṇikaittarapaccupaṭṭhānaṭṭhena ayaṃ kāyopi marīcidhammoti abhisambudhāno bujjhanto, jānantoti attho. Mārassa papupphakānīti mārassa papupphakasaṅkhātāni tebhūmakāni vaṭṭāni ariyamaggena chinditvā khīṇāsavo bhikkhu maccurājassa adassanaṃ avisayaṃ amatamahānibbānaṃ gaccheyyāti.

Gāthāpariyosāne thero saha paṭisambhidāhi arahattaṃ patvā satthu suvaṇṇavaṇṇaṃ sarīraṃ thomento vaṇṇento vandantova āgatoti.

Marīcikammaṭṭhānikattheravatthu dutiyaṃ.

3. Viṭaṭūbhavatthu

Pupphāniheva pacinantanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto saparisaṃ mahoghena ajjhottharitvā māritaṃ viṭaṭūbhaṃ ārabbha kathesi.

Tatrāyaṃ anupubbikathā – sāvatthiyañhi mahākosalarañño putto pasenadikumāro nāma. Vesāliyaṃ licchavirañño putto licchavikumāro mahāli nāma, kusinārāyaṃ mallarājaputto bandhulo nāmāti ime tayo disāpāmokkhassācariyassa santike sippuggahaṇatthaṃ takkasilaṃ gantvā bahinagare sālāya samāgatā aññamaññassa āgatakāraṇañca kulañca nāmañca pucchitvā sahāyakā hutvā ekatova ācariyaṃ upasaṅkamitvā sippaṃ sikkhantā na cirasseva uggahitasippā ācariyaṃ āpucchitvā ekatova nikkhamitvā sakasakaṭṭhānāni agamaṃsu. Tesu pasenadikumāro pitu sippaṃ dassetvā pasannena pitarā rajje abhisitto. Mahālikumāro licchavīnaṃ sippaṃ dassento mahantena ussāhena dassesi, tassa akkhīni bhijjitvā agamaṃsu. Licchavirājāno ‘‘aho vata amhākaṃ ācariyo akkhivināsaṃ patto, na naṃ pariccajissāma, upaṭṭhahissāma na’’nti tassa satasahassuṭṭhānakaṃ ekaṃ dvāraṃ adaṃsu. So taṃ nissāya pañcasate licchavirājaputte sippaṃ sikkhāpento vasi. Bandhulakumāro saṭṭhiṃ saṭṭhiṃ veḷū gahetvā majjhe ayasalākaṃ pakkhipitvā saṭṭhikalāpe ussāpetvā ṭhapite mallarājakulehi ‘‘ime kappetū’’ti vutto asītihatthaṃ ākāsaṃ ullaṅghitvā asinā kappento agamāsi. So osānakalāpe ayasalākāya ‘‘kirī’’ti saddaṃ sutvā, ‘‘kiṃ eta’’nti pucchitvā sabbakalāpesu ayasalākānaṃ ṭhapitabhāvaṃ ñatvā asiṃ chaḍḍetvā rodamāno ‘‘mayhaṃ ettakesu ñātisuhajjesu ekopi sasineho hutvā imaṃ kāraṇaṃ nācikkhi. Sace hi ahaṃ jāneyyaṃ, ayasalākāya saddaṃ anuṭṭhāpentova chindeyya’’nti vatvā, ‘‘sabbepime māretvā rajjaṃ kareyya’’nti mātāpitūnaṃ kathesi. Tehi ‘‘paveṇirajjaṃ nāma, tāta, idaṃ na labbhā evaṃ kātu’’nti nānappakārena vārito ‘‘tena hi mama sahāyakassa santikaṃ gamissāmī’’ti sāvatthiṃ agamāsi.

Pasenadi kosalo rājā tassāgamanaṃ sutvā paccuggantvā mahantena sakkārena taṃ nagaraṃ pavesetvā senāpatiṭṭhāne ṭhapesi. So mātāpitaro pakkosāpetvā tattheva vāsaṃ kappesi. Athekadivasaṃ rājā uparipāsāde ṭhito antaravīthiṃ olokayamāno ‘‘anāthapiṇḍikassa cūḷaanāthapiṇḍikassa visākhāya suppavāsāyā’’ti etesaṃ gehe niccaṃ bhattakiccatthāya gacchante anekasahasse bhikkhū disvā, ‘‘kahaṃ, ayyā, gacchantī’’ti pucchitvā, ‘‘deva, anāthapiṇḍikassa gehe niccabhattasalākabhattagilānabhattādīnaṃ atthāya devasikaṃ dve bhikkhusahassāni gacchanti, cūḷaanāthapiṇḍikassa gehe pañcasatāni, tathā visākhāya tathā suppavāsāyā’’ti vutte sayampi bhikkhusaṅghaṃ upaṭṭhahitukāmo vihāraṃ gantvā bhikkhusahassena saddhiṃ satthāraṃ nimantetvā sattāhaṃ sahatthā dānaṃ datvā sattame divase satthāraṃ vanditvā, ‘‘bhante, pañcahi me bhikkhusatehi saddhiṃ nibaddhaṃ bhikkhaṃ gaṇhathā’’ti āha. ‘‘Mahārāja buddhā nāma ekaṭṭhāne nibaddhaṃ bhikkhaṃ na gaṇhanti, bahū janā buddhānaṃ āgamanaṃ paccāsīsantī’’ti. ‘‘Tena hi ekaṃ bhikkhuṃ nibaddhaṃ pesethā’’ti āha. Satthā ānandattherassa bhāraṃ akāsi. Rājā bhikkhusaṅghe āgate pattaṃ gahetvā, ‘‘ime nāma parivisantū’’ti avicāretvāva sattāhaṃ sayameva parivisitvā aṭṭhame divase vikkhittacitto pamajjamakāsi. Rājakule nāma anāṇattā āsanāni paññāpetvā bhikkhū nisīdāpetvā parivisituṃ na labhanti ‘‘na mayaṃ idha ṭhātuṃ sakkhissāmā’’ti bahū bhikkhū pakkamiṃsu. Rājā dutiyadivasepi pamajji, dutiyadivasepi bahū bhikkhū pakkamiṃsu. Tatiyadivasepi pamajji, tadā ānandattheraṃ ekakameva ṭhapetvā avasesā pakkamiṃsu. Puññavantā nāma kāraṇavasikā honti, kulānaṃ pasādaṃ rakkhanti. Tathāgatassa ca sāriputtatthero mahāmoggallānattheroti dve aggasāvakā, khemā uppalavaṇṇāti dve aggasāvikā, upāsakesu citto, gahapati, hatthako āḷavakoti dve aggaupāsakā, upāsikāsu veḷukaṇṭhakī nandamātā, khujjuttarāti dve aggaupāsikā, iti ime aṭṭha jane ādiṃ katvā ṭhānantarapattā sabbepi sāvakā ekadesena dasannaṃ pāramīnaṃ pūritattā mahāpuññā abhinīhārasampannā. Ānandattheropi kappasatasahassaṃ pūritapāramī abhinīhārasampanno mahāpuñño attano kāraṇavasikatāya kulassa pasādaṃ rakkhanto aṭṭhāsi. Taṃ ekakameva nisīdāpetvā parivisiṃsu.

Rājā bhikkhūnaṃ gatakāle āgantvā khādanīyabhojanīyāni tatheva ṭhitāni disvā, ‘‘kiṃ, ayyā, nāgamiṃsū’’ti pucchitvā, ‘‘ānandatthero ekakova āgato devā’’ti sutvā, ‘‘addhā ettakaṃ me bhattacchedanamakaṃsū’’ti bhikkhūnaṃ kuddho satthu santikaṃ gantvā, ‘‘bhante, mayā pañcannaṃ bhikkhusatānaṃ bhikkhā paṭiyattā, ānandatthero kira ekakovāgato, paṭiyattā bhikkhā tatheva ṭhitā, pañcasatā bhikkhū mama gehe saññaṃ na kariṃsu, kiṃ nu kho kāraṇa’’nti āha. Satthā bhikkhūnaṃ dosaṃ avatvā, ‘‘mahārāja, mama sāvakānaṃ tumhehi saddhiṃ vissāso natthi, tena na gatā bhavissantī’’ti vatvā kulānaṃ anupagamanakāraṇañca upagamanakāraṇañca pakāsento bhikkhū āmantetvā imaṃ suttamāha –

‘‘Navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ. Katamehi navahi? Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa pariguhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammassavanāya, bhāsitamassa na sussūsanti . Imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.

‘‘Navahi, bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi navahi? Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa na pariguhanti, bahukampi bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ, upanisīdanti dhammassavanāya, bhāsitamassa sussūsanti. Imehi kho, bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditu’’nti (a. ni. 9.17).

Iti kho, mahārāja, mama sāvakā tumhākaṃ santikā vissāsaṃ alabhantā na gatā bhavissantīti. Porāṇakapaṇḍitāpi hi avissāsikaṭṭhāne sakkaccaṃ upaṭṭhiyamānāpi māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānameva agamiṃsūti. ‘‘Kadā, bhante’’ti raññā puṭṭho atītaṃ āhari –

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kesavo nāma rājā rajjaṃ pahāya isipabbajjaṃ pabbaji. Taṃ pañca purisasatāni anupabbajiṃsu. So kesavatāpaso nāma ahosi. Pasādhanakappako panassa anupabbajitvā kappako nāma antevāsiko ahosi. Kesavatāpaso parisāya saddhiṃ aṭṭha māse himavante vasitvā vassārattasamaye loṇambilasevanatthāya bārāṇasiṃ patvā bhikkhāya pāvisi. Atha naṃ rājā disvā pasīditvā catumāsaṃ attano santike vasanatthāya paṭiññaṃ gahetvā uyyāneva vasāpento sayaṃ sāyaṃpātaṃ assa upaṭṭhānaṃ gacchati. Avasesā tāpasā katipāhaṃ vasitvā hatthisaddādīhi ubbāḷhā hutvā ukkaṇṭhitvā, ‘‘ācariya, ukkaṇṭhitamhā, gacchāmā’’ti āhaṃsu. ‘‘Kahaṃ, tātā’’ti? ‘‘Himavantaṃ, ācariyā’’ti. Rājā amhākaṃ āgatadivaseyeva catumāsaṃ idha vasanatthāya paṭiññaṃ gaṇhi. ‘‘Kathaṃ gamissatha, tātā’’ti? ‘‘Tumhehi amhākaṃ anācikkhitvāva paṭiññā dinnā, mayaṃ idha na sakkoma vasituṃ, ito avidūre tumhākaṃ pavattissavanaṭṭhāne vasissāmā’’ti vanditvā pakkamiṃsu. Kappantevāsikena saddhiṃ ācariyo ohīyi.

Rājā upaṭṭhānaṃ āgato, ‘‘kahaṃ, ayyā’’ti pucchi. ‘‘Sabbe ukkaṇṭhitamhāti vatvā himavantaṃ gatā, mahārājā’’ti āha. Kappakopi na cirasseva ukkaṇṭhitvā ācariyena punappunaṃ vāriyamānopi ‘‘na sakkomī’’ti vatvā pakkāmi. Itaresaṃ pana santikaṃ agantvā ācariyassa pavattiṃ suṇanto avidūre ṭhāne vasi. Aparabhāge ācariyassa antevāsike anussarantassa kucchirogo uppajji. Rājā vejjehi tikicchāpesi, rogo na vūpasammati. Tāpaso āha – ‘‘kiṃ, mahārāja, icchasi me rogavūpasama’’nti? ‘‘Bhante, sacāhaṃ sakkuṇeyyaṃ, idāneva vo phāsukaṃ kareyya’’nti. ‘‘Mahārāja, sace me phāsukaṃ icchasi, maṃ antevāsikānaṃ santikaṃ pesehī’’ti. Rājā ‘‘sādhu , bhante’’ti taṃ mañcake nipajjāpetvā nāradaamaccappamukhe cattāro amacce ‘‘mama ayyassa pavattiṃ ñatvā, mayhaṃ sāsanaṃ pahiṇeyyāthā’’ti uyyojesi. Kappantevāsiko ācariyassa āgamanaṃ sutvā paccuggamanaṃ katvā itare ‘‘kaha’’nti vutte, ‘‘asukaṭṭhāne kira vasantī’’ti āha. Tepi ācariyassāgamanabhāvaṃ sutvā tattheva samosaritvā ācariyassa uṇhodakaṃ datvā phalāphalaṃ adaṃsu. Taṃ khaṇaññeva rogo vūpasammati. So katipāheneva suvaṇṇavaṇṇo ahosi. Atha naṃ nārado pucchi –

‘‘Manussindaṃ jahitvāna, sabbakāmasamiddhinaṃ;

Kathaṃ nu bhagavā kesī, kappassa ramati assame.

‘‘Sādūni ramaṇīyāni, santi vakkhā manoramā;

Subhāsitāni kappassa, nārada ramayanti maṃ.

‘‘Sālīnaṃ odanaṃ bhuñje, suciṃ maṃsūpasecanaṃ;

Kathaṃ sāmākanīvāraṃ, aloṇaṃ chādayanti taṃ.

‘‘Sāduṃ vā yadi vāsāduṃ, appaṃ vā yadi vā bahuṃ;

Vissattho yattha bhuñjeyya, vissāsaparamā rasā’’ti. (jā. 1.4.181-184);

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānento ‘‘tadā rājā moggallāno ahosi, nārado sāriputto, kappantevāsiko ānando, kesavatāpaso ahamevā’’ti vatvā, ‘‘evaṃ, mahārāja, pubbepi paṇḍitā māraṇantikaṃ vedanaṃ patvā vissāsikaṭṭhānaṃ gamiṃsu, mama sāvakā tumhākaṃ santike vissāsaṃ na labhanti maññe’’ti āha. Rājā ‘‘bhikkhusaṅghena saddhiṃ mayā vissāsaṃ kātuṃ vaṭṭati, kathaṃ nu kho karissāmīti sammāsambuddhassa ñātidhītaraṃ mama gehe kātuṃ vaṭṭati, evaṃ sante ‘daharā ca sāmaṇerā ca sammāsambuddhassa ñātirājā’ti mama santikaṃ vissatthā nibaddhaṃ āgamissantī’’ti cintetvā – ‘‘ekaṃ me dhītaraṃ dentū’’ti sākiyānaṃ santikaṃ sāsanaṃ pesesi. ‘‘Katarassa sakyassa dhītā’’ti ca pucchitvā, ‘‘ñatvā āgaccheyyāthā’’ti vatvā dūte āṇāpesi. Dūtā gantvā sākiye dārikaṃ yāciṃsu. Te sannipatitvā, ‘‘pakkhantariko rājā, sace na dassāma, vināsessati no, na kho pana amhehi kulena sadiso, kiṃ nu kho kātabba’’nti mantayiṃsu. Mahānāmo ‘‘mama dāsiyā kucchimhi jātā vāsabhakhattiyā nāma dhītā rūpasobhaggappattā atthi, taṃ dassāmā’’ti vatvā dūte āha – ‘‘sādhu, rañño dārikaṃ dassāmā’’ti. ‘‘Sā kassa, dhītā’’ti? ‘‘Sammāsambuddhassa cūḷapituputtassa mahānāmassa sakkassa dhītā vāsabhakhattiyā nāmā’’ti.

Te gantvā rañño ārocayiṃsu. Rājā ‘‘yadi evaṃ, sādhu, sīghaṃ ānetha, khattiyā ca nāma bahumāyā, dāsidhītarampi pahiṇeyyuṃ, pitarā saddhiṃ ekabhājane bhuñjantiṃ āneyyāthā’’ti pesesi. Te gantvā, ‘‘deva, tumhehi saddhiṃ ekato bhuñjantiṃ rājā icchatī’’ti āhaṃsu. Mahānāmo ‘‘sādhu, tātā’’ti taṃ alaṅkārāpetvā attano bhojanakāle pakkosāpetvā tāya saddhiṃ ekato bhuñjanākāraṃ dassetvā dūtānaṃ niyyādesi. Te taṃ ādāya sāvatthiṃ gantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā tuṭṭhamānaso taṃ pañcannaṃ itthisatānaṃ jeṭṭhikaṃ katvā aggamahesiṭṭhāne abhisiñci. Sā na cirasseva suvaṇṇavaṇṇaṃ puttaṃ vijāyi.

Athassa nāmaggahaṇadivase rājā dārakassa ayyakassa santikaṃ pesesi ‘‘sakyarājadhītā vāsabhakhattiyā puttaṃ vijātā, kimassa nāmaṃ karomā’’ti? Taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so gantvā rañño ayyakassa ārocesi, so taṃ sutvā ‘‘vāsabhakhattiyā puttaṃ avijāyitvāpi sabbajanaṃ abhibhavi, idāni pana rañño ativiya vallabhā bhavissatī’’ti āha. Badhiro amacco ‘‘vallabhā’’ti vacanaṃ dussutaṃ sutvā ‘‘viṭaṭūbho’’ti sallakkhetvā rājānaṃ upagantvā, ‘‘deva, kumārassa kira ‘viṭaṭūbho’ti nāmaṃ karothā’’ti āha. Rājā ‘‘porāṇakaṃ no kulasantakaṃ nāmaṃ bhavissatī’’ti cintetvā taṃ nāmaṃ akāsi. Athassa daharakāleyeva rājā ‘‘satthu piyaṃ karomī’’ti senāpatiṭṭhānaṃ adāsi.

So kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato hatthirūpakaassarūpakādīni āhariyamānāni disvā mātaraṃ pucchi – ‘‘amma, aññesaṃ mātāmahakulato paṇṇākāro āharīyati, mayhaṃ koci kiñci na pesesi, kiṃ tvaṃ nimātā nipitā’’ti? Atha naṃ sā, ‘‘tāta, tava sakyarājāno mātāmahā dūre pana vasanti, tena te kiñci na pesentī’’ti vañcesi. Soḷasavassikakāle, ‘‘amma, tava mātāmahakulaṃ passitukāmomhī’’ti vatvā, ‘‘alaṃ, tāta, kiṃ tattha gantvā karissatī’’ti vāriyamānopi punappunaṃ yāci. Athassa mātā ‘‘tena hi gacchā’’ti sampaṭicchi. So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi – ‘‘ahaṃ idha sukhaṃ vasāmi, māssa kiñci sāmino antaraṃ dassayiṃsū’’ti. Sākiyā viṭaṭūbhassa āgamanaṃ ñatvā, ‘‘vandituṃ na sakkomā’’ti tassa daharadahare kumāre janapadaṃ pahiṇitvā tasmiṃ kapilapuraṃ sampatte santhāgāre sannipatiṃsu. Kumāro tattha gantvā aṭṭhāsi.

Atha naṃ ‘‘ayaṃ te, tāta, mātāmaho, ayaṃ mātulo’’ti vatvā vandāpesuṃ. So sabbe vandamāno vicaritvā ekampi attānaṃ vandantaṃ adisvā ‘‘kiṃ nu kho maṃ vandantā natthī’’ti pucchi. Sākiyā, ‘‘tāta, te kaniṭṭhakumārā janapadaṃ gatā’’ti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Athekā dāsī santhāgāre tena nisinnaphalakaṃ ‘‘idaṃ vāsabhakhattiyāya dāsiyā puttassa nisinnaphalaka’’nti akkositvā paribhāsitvā khīrodakena dhovi. Eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto viṭaṭūbhakumārassa akkosanasaddaṃ sutvā taṃ kāraṇaṃ pucchitvā, ‘‘vāsabhakhattiyā dāsiyā kucchimhi mahānāmasakkaṃ paṭicca jātā’’ti ñatvā balakāyassa kathesi. ‘‘Vāsabhakhattiyā kira dāsidhītā’’ti mahākolāhalaṃ ahosi. Taṃ sutvā viṭaṭūbho ‘‘ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmī’’ti cittaṃ paṭṭhapesi. Tasmiṃ sāvatthiṃ gate amaccā taṃ pavattiṃ rañño ārocayiṃsu. Rājā ‘‘mayhaṃ dāsidhītaraṃ adaṃsū’’ti sākiyānaṃ kujjhitvā vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesi.

Tato katipāhaccayena satthā rājanivesanaṃ gantvā paññattāsane nisīdi. Rājā āgantvā vanditvā, ‘‘bhante, tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā, tenassā ahaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi laddhabbamattameva dāpesi’’nti āha. Satthā ‘‘ayuttaṃ, mahārāja, sākiyehi kataṃ, dadantehi nāma samānajātikā dātabbā assa, taṃ pana , mahārāja, vadāmi, vāsabhakhattiyā khattiyarājadhītā khattiyarañño gehe abhisekaṃ labhi. Viṭaṭūbhopi khattiyarājānameva paṭicca jāto, mātugottaṃ nāma kiṃ karissati, pitugottameva pamāṇanti. Porāṇakapaṇḍitā dalidditthiyā kaṭṭhahārikāya aggamahesiṭṭhānaṃ adaṃsu, tassā ca kucchimhi jātakumāro dvādasayojanikāya bārāṇasiyā rajjaṃ patvā kaṭṭhavāhanarājā nāma jāto’’ti kaṭṭhahārijātakaṃ (jā. 1.1.7) kathesi. Rājā dhammakathaṃ sutvā ‘‘pitugottameva kira pamāṇa’’nti tussitvā vāsabhakhattiyāya ca puttassa ca pakatiparihārameva dāpesi.

Bandhulasenāpatissapi kho kusinārāyaṃ mallarājadhītā mallikā nāma bhariyā dīgharattaṃ puttaṃ na vijāyi. Atha naṃ bandhulo ‘‘attano kulagharameva gacchā’’ti uyyojesi. Sā ‘‘satthāraṃ disvāva gamissāmī’’ti jetavanaṃ pavisitvā tathāgataṃ vanditvā ṭhitā, ‘‘kahaṃ gacchasī’’ti vuttā ‘‘sāmiko maṃ bhante, kulagharaṃ pesetī’’ āha. ‘‘Kiṃ kāraṇā’’ti? ‘‘Vañjhā kirasmi aputtikā’’ti. ‘‘Yadi evaṃ, gamanakiccaṃ natthi, nivattassū’’ti. Sā tuṭṭhamānasā satthāraṃ vanditvā nivesanaṃ gantvā ‘‘kasmā nivattāsī’’ti vuttā ‘‘dasabalena nivattitāmhī’’ti āha bandhulo ‘‘diṭṭhaṃ bhavissati dīghadassinā kāraṇa’’nti sampaṭicchi. Sā na cirasseva gabbhaṃ paṭilabhitvā uppannadāhaḷā ‘‘dohaḷo me uppanno’’ti ārocesi. ‘‘Kiṃ dohaḷo’’ti? ‘‘Vesālinagare gaṇarājakulānaṃ abhisekamaṅgalapokkharaṇiyaṃ otaritvā nhatvā pānīyaṃ pātukāmāmhi, sāmī’’ti. Bandhulo ‘‘sādhū’’ti vatvā sahassathāmadhanuṃ gahetvā taṃ rathaṃ āropetvā sāvatthito nikkhamitvā rathaṃ pājento mahālilicchavino dinnadvārena vesāliṃ pāvisi. Mahālilicchavino ca dvārasamīpe eva nivesanaṃ hoti. So rathassa ummāre panighātasaddaṃ sutvāva ‘‘bandhulassa rathasaddo eso, ajja licchavīnaṃ bhayaṃ uppajjissatī’’ti āha.

Pokkharaṇiyā anto ca bahi ca ārakkhā balavatī, upari lohajālaṃ patthaṭaṃ, sakuṇānampi okāso natthi. Bandhulasenāpati pana rathā otaritvā ārakkhake manusse vettena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇīyaṃ bhariyaṃ nhāpetvā sayampi nhatvā puna taṃ rathaṃ āropetvā nagarā nikkhamitvā āgatamaggeneva pāyāsi. Te ārakkhamanussā licchavirājūnaṃ ārocesuṃ. Licchavirājāno kujjhitvā pañca rathasatāni āruyha ‘‘bandhulamallaṃ gaṇhissāmā’’ti nikkhamiṃsu. Taṃ pavattiṃ mahālissa ārocesuṃ. Mahāli, ‘‘mā gamittha, so hi vo sabbe ghotessatī’’ti āha. Tepi ‘‘mayaṃ gamissāma evā’’ti vadiṃsu. ‘‘Tena hi tassa rathacakkassa yāva nābhito pathaviṃ paviṭṭhaṭṭhānaṃ disvā nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha, tamhā ṭhānā nivatteyyātha. Tato anivattantā tumhākaṃ rathadhuresu chiddaṃ passissatha, tamhā ṭhānā nivatteyyātha, purato mā gamitthā’’ti. Te tassa vacanena anivattitvā taṃ anubandhiṃsu eva. Mallikā disvā, ‘‘rathā, sāmi, paññāyantī’’ti āha. ‘‘Tena hi ekasseva rathassa paññāyanakāle maṃ āroceyyāsī’’ti. Sā yadā sabbe rathā eko viya hutvā paññāyiṃsu, tadā ‘‘ekameva, sāmi, rathasīsaṃ paññāyatī’’ti āha. Bandhulo ‘‘tena hi imā rasmiyo gaṇhāhī’’ti tassā rasmiyo datvā rathe ṭhitova dhanuṃ āropesi, rathacakkaṃ yāva nābhito pathaviṃ pāvisi.

Licchavino taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā jiyaṃ pothesi, asanisaddo viya ahosi. Te tatopi na nivattiṃsu, anubandhantā gacchanteva. Bandhulo rathe ṭhitakova ekasaraṃ khipi, so pañcannaṃ rathasatānaṃ rathasīse chiddaṃ katvā pañca rājasatāni parikarabandhanaṭṭhāne vinivijjhitvā pathaviṃ pāvisi. Te attano paviddhabhāvaṃ ajānitvā, ‘‘tiṭṭha, re, tiṭṭha, re’’ti vadantā anubandhiṃsu eva. Bandhulo rathaṃ ṭhapetvā ‘‘tumhe matakā, matakehi saddhiṃ mayhaṃ yuddhaṃ nāma natthī’’ti āha. ‘‘Matakā nāma amhādisā na hontī’’ti. ‘‘Tena hi sabbapacchimassa parikaraṃ mocethā’’ti. Te mocayiṃsu. So muttamatte eva maritvā patito. Atha te sabbepi ‘‘tumhe evarūpā, attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāraṃ anusāsitvā sannāhaṃ mocethā’’ti āha. Te tathā katvā sabbepi jīvitakkhayaṃ pattā. Bandhulopi mallikaṃ sāvatthiṃ ānesi. Sā soḷasakkhattuṃ yamake yamake putte vijāyi. Sabbepi sūrā thāmasampannā ahesuṃ, sabbasippānaṃ nipphattiṃ pāpuṇiṃsu. Ekekassa purisasahassaṃ parivāro ahosi. Pitarā saddhiṃ rājanivesanaṃ gacchantehi teheva rājaṅgaṇaṃ paripūri.

Athekadivasaṃ vinicchaye kūṭaṭṭaparājitā manussā bandhulaṃ āgacchantaṃ disvā mahāviravaṃ viravantā vinicchayaamaccānaṃ kūṭaṭṭakaraṇaṃ tassa ārocesuṃ. So vinicchayaṃ gantvā taṃ aṭṭaṃ vicāretvā sāmikameva sāmikaṃ akāsi. Mahājano mahāsaddena sādhukāraṃ pavatteti. Rājā ‘‘kiṃ ida’’nti pucchitvā tamatthaṃ sutvā tussitvā sabbepi te amacce hāretvā bandhulasseva vinicchayaṃ niyyādesi. So tato paṭṭhāya sammā vinicchayi. Tato te porāṇakavinicchayikā amaccā kiñci lañjaṃ alabhantā appalābhā hutvā ‘‘bandhulo rajjaṃ patthetī’’ti rājakule paribhindiṃsu. Rājā tesaṃ kathaṃ saddahitvā cittaṃ niggahetuṃ nāsakkhi. ‘‘Imasmiṃ idheva ghātiyamāne garahā me uppajjissatī’’ti puna cintetvā payuttapurisehi paccantaṃ pahārāpetvā bandhulaṃ pakkosāpetvā, ‘‘paccanto kira kupito, tava puttehi saddhiṃ gantvā , core gaṇhāhī’’ti pahiṇitvā, ‘‘etthevassa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathā’’ti tehi saddhiṃ aññepi samatthe mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchanteyeva ‘‘senāpati kira āgacchatī’’ti payuttacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā saṇṭhāpetvā nivatti.

Athassa nagarato avidūre ṭhāne te yodhā puttehi saddhiṃ sīsaṃ chindiṃsu. Taṃ divasaṃ mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. Athassā pubbaṇhe eva ‘‘sāmikassa te saddhiṃ puttehi sīsaṃ chinna’’nti paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavattiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge ṭhapetvā bhikkhusaṅghameva parivisi. Athassā paricārikāyo bhikkhūnaṃ bhattaṃ datvā sappicāṭiṃ āharantiyo therānaṃ purato sappicāṭiṃ bhindiṃsu. Dhammasenāpati ‘‘bhedanadhammaṃ bhinnaṃ, na cintitabba’’nti āha. Sā ucchaṅgato paṇṇaṃ nīharitvā ‘‘dvattiṃsāya puttehi saddhiṃ pitusīsaṃ chinnanti me imaṃ paṇṇaṃ āhariṃsu, ahaṃ idaṃ sutvāpi na cintemi, sappicāṭiyā bhinnāya kiṃ cintayissāmi, bhante’’ti āha. Dhammasenāpati ‘‘animittamanaññātaṃ , maccānaṃ idha jīvita’’ntiādīni (su. ni. 579) vatvā dhammaṃ desetvā uṭṭhāyāsanā vihāraṃ agamāsi. Sāpi dvattiṃsa suṇisāyo pakkosāpetvā, ‘‘tumhākaṃ sāmikā niraparādhā attano purimakammaphalaṃ labhiṃsu , tumhe mā socayittha, mā paridevittha, rañño upari manopadosaṃ mā karitthā’’ti ovadi.

Rañño carapurisā taṃ kathaṃ sutvā gantvā tesaṃ niddosabhāvaṃ rañño kathayiṃsu. Rājā saṃvegappatto tassā nivesanaṃ gantvā mallikañca suṇisāyo cassā khamāpetvā mallikāya varaṃ adāsi. Sā ‘‘varo gahito me hotū’’ti vatvā tasmiṃ gate matakabhattaṃ datvā nhatvā rājānaṃ upasaṅkamitvā vanditvā, ‘‘deva, tumhehi mayhaṃ varo dinno, mayhañca aññena attho natthi, dvattiṃsāya me suṇisānaṃ mamañca kulagharagamanaṃ anujānāthā’’ti āha. Rājā sampaṭicchi. Sā dvattiṃsa suṇisāyo yathāsakāni kulāni pesesi, sayampi kusinārānagare attano kulagharaṃ agamāsi.

Rājāpi bandhulasenāpatino bhāgineyyassa dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi. So pana ‘‘mātulo me iminā mārito’’ti rañño otāraṃ gavesanto vicarati. Rājāpi niraparādhassa bandhulassa māritakālato paṭṭhāya vippaṭisārī hutvā cittassādaṃ na labhati, rajjasukhaṃ nānubhoti. Tadā satthā sakyānaṃ medāḷupaṃ nāma nigamaṃ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivāsetvā, ‘‘mandena parivārena satthāraṃ vandissāmī’’ti vihāraṃ gantvā pañcarājākakudhabhaṇḍāni dīghakārāyanassa datvā ekakova gandhakuṭiṃ pāvisi. Sabbaṃ dhammacetiyasuttaniyāmena (ma. ni. 2.364 ādayo) dīpetabbaṃ. Tasmiṃ gandhakuṭiṃ paviṭṭhe dīghakārāyano tāni pañca rājakakudhabhaṇḍāni gahetvā viṭaṭūbhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañca upaṭṭhānakārikaṃ mātugāmaṃ ṭhapetvā nivattetvā sāvatthiṃ agamāsi.

Rājā satthārā saddhiṃ piyakathaṃ kathetvā satthāraṃ vanditvā nikkhanto senaṃ adisvā taṃ mātugāmaṃ pucchitvā taṃ pavattiṃ sutvā, ‘‘ahaṃ bhāgineyyaṃ ādāya gantvā, viṭaṭūbhaṃ gahessāmī’’ti rājagahanagaraṃ gacchanto vikāle dvāresu pidahitesu nagaraṃ patvā ekissā sālāya nipajjitvā vātātapehi kilanto rattibhāge tattheva kālamakāsi. Vibhātāya rattiyā, ‘‘deva, kosalanarinda anātho jātosī’’ti vippalapantiyā tassā itthiyā saddaṃ sutvā rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīrakiccaṃ kāresi.

Viṭaṭūbhopi rajjaṃ labhitvā taṃ veraṃ saritvā ‘‘sabbepi sākiye māressāmī’’ti mahatiyā senāya nikkhami. Taṃ divasaṃ satthā paccūsakāle lokaṃ volokento ñātisaṅghassa vināsaṃ disvā, ‘‘ñātisaṅgahaṃ kātuṃ vaṭṭatī’’ti cintetvā pubbaṇhasamaye piṇḍāya caritvā, piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā, sāyanhasamaye ākāsena gantvā, kapilavatthusāmante ekasmiṃ kabaracchāye rukkhamūle nisīdi. Tato viṭaṭūbhassa rajjasīmāya mahanto sandacchāyo nigrodho atthi. Viṭaṭūbho satthāraṃ disvā upasaṅkamitvā vanditvā, ‘‘bhante, kiṃ kāraṇā evarūpāya uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdatha, etasmiṃ sandacchāye nigrodhamūle nisīdatha, bhante’’ti vatvā, ‘‘hotu, mahārāja, ñātakānaṃ chāyā nāma sītalā’’ti vutte, ‘‘ñātakānurakkhanatthāya satthā āgato bhavissatī’’ti cintetvā satthāraṃ vanditvā nivattitvā sāvatthiṃyeva paccāgami. Satthāpi uppatitvā jetavanameva gato.

Rājā sākiyānaṃ dosaṃ saritvā dutiyampi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. Tatiyavārepi nikkhamitvā tatheva satthāraṃ passitvā puna nivatti. Catutthavāre pana tasmiṃ nikkhante satthā sākiyānaṃ pubbakammaṃ oloketvā tesaṃ ekadivasaṃ nadiyaṃ visapakkhipanapāpakammassa appaṭibāhiyabhāvaṃ ñatvā catutthavāre nāgamāsi. Viṭaṭūbho ‘‘sākiye ghātessāmī’’ti mahantena balakāyena nikkhami. Sammāsambuddhassa pana ñātakā asattaghātakā nāma, attanā marantāpi paresaṃ jīvitaṃ na voropenti. Te cintayiṃsu – ‘‘mayaṃ susikkhitā katahatthā katūpāsanā mahissāsā, na kho pana sakkā amhehi paraṃ jīvitā voropetuṃ, attano kammaṃ dassetvā palāpessāmā’’ti te katasannāhā nikkhamitvā yuddhaṃ ārabhiṃsu. Tehi khittā sarā viṭaṭūbhassa purisānaṃ antarantarena gacchanti, phalakantarakaṇṇachiddantarādīhi nikkhamanti. Viṭaṭūbho disvā nanu bhaṇe ‘‘sākiyā asattaghātakāmhā’’ti vadanti, atha ca pana me purise nāsentīti.

Atha naṃ eko puriso āha – ‘‘kiṃ sāmi, nivattitvā olokesī’’ti? ‘‘Sākiyā me purise nāsentī’’ti. ‘‘Tumhākaṃ koci puriso mato nāma natthi. Iṅgha te gaṇāpethā’’ti. Gaṇāpento ekassapi khayaṃ na passi. So tato nivattitvā ‘‘ye ye pana bhaṇe ‘sākiyamhā’ti bhaṇanti, sabbe māretha, mātāmahassa pana mahānāmasakkassa santike ṭhitānaṃ jīvitaṃ dethā’’ti āha. Sākiyā gahetabbagahaṇaṃ apassantā ekacce tiṇaṃ ḍaṃsitvā, ekacce naḷaṃ gahetvā aṭṭhaṃsu. ‘‘Tumhe sākiyā, no’’ti pucchitā yasmā te marantāpi musāvādaṃ na bhaṇanti, tasmā tiṇaṃ ḍaṃsitvā ṭhitā ‘‘no sāko, tiṇa’’nti vadanti. Naḷaṃ gahetvā ṭhitā ‘‘no sāko, naḷo’’ti vadanti. Ye ca mahānāmassa santike ṭhitā, te ca jīvitaṃ labhiṃsu. Tesu tiṇaṃ ḍaṃsitvā ṭhitā tiṇasākiyā nāma, naḷaṃ gahetvā ṭhitā naḷasākiyā nāma jātāti, viṭaṭūbho avasese khīrapakepi dārake avissajjetvā ghātāpento lohitanadiṃ pavattetvā tesaṃ galalohitena phalakaṃ dhovāpesi. Evaṃ sākiyavaṃso viṭaṭūbhena upacchinno.

So mahānāmasakkaṃ gāhāpetvā nivatto ‘‘pātarāsavelāya pātarāsaṃ karissāmī’’ti ekasmiṃ ṭhāne otaritvā bhojane upanīte ‘‘ekatova bhuñjissāmā’’ti ayyakaṃ pakkosāpesi. Khattiyā pana jīvitaṃ cajantāpi dāsiputtehi saddhiṃ na bhuñjanti. Tasmā mahānāmo ekaṃ saraṃ oloketvā ‘‘kiliṭṭhagattomhi, nhāyissāmi, tātā’’ti āha. ‘‘Sādhu, ayyaka, nhāyathā’’ti. So ‘‘ayaṃ maṃ ekato abhuñjantaṃ ghātessati, sayameva me mataṃ seyyo’’ti kese muñcitvā agge gaṇṭhiṃ katvā kesesu pādaṅguṭṭhake pavesetvā udake nimujji. Tassa guṇatejena nāgabhavanaṃ uṇhākāraṃ dassesi. Nāgarājā ‘‘kiṃ nu kho’’ti upadhārento taṃ ñatvā tassa santikaṃ āgantvā taṃ attano phaṇe nisīdāpetvā nāgabhavanaṃ pavesesi. So dvādassa vassāni tattheva vasi. Viṭaṭūbhopi ‘‘mayhaṃ ayyako idāni āgamissati, idāni āgamissatī’’ti āgamayamānova nisīdi. Tasmiṃ aticirāyante saraṃ vicināpetvā dīpālokena purisabbhantarānipi oloketvā adisvā ‘‘gato bhavissatī’’ti pakkāmi. So rattibhāge aciravatiṃ patvā khandhāvāraṃ nivāsesi. Ekacce antonadiyaṃ vālukāpuline nipajjiṃsu , ekacce bahithale, antonipannesupi pubbe akatapāpakammā atthi, bahinipannesupi pubbe katapāpakammā atthi, tesaṃ nipannaṭṭhānesu kipillikā uṭṭhahiṃsu. Te ‘‘mayhaṃ nipannaṭṭhāne kipillikā, mayhaṃ nipannaṭṭhāne kipillikā’’ti uṭṭhahitvā akatapāpakammā uttaritvā thale nipajjiṃsu, katapāpakammā otaritvā vālukāpuline nipajjiṃsu. Tasmiṃ khaṇe mahāmegho uṭṭhahitvā ghanavassaṃ vassi. Nadiyā ogho āgantvā viṭaṭūbhaṃ saddhiṃ parisāya samuddameva pāpesi. Sabbe tattha macchakacchapabhakkhā ahesuṃ.

Mahājano kathaṃ samuṭṭhāpesi ‘‘sākiyānaṃ maraṇaṃ ayuttaṃ, ‘evaṃ nāma koṭṭetvā koṭṭetvā sākiyā māretabbā’ti ananucchavikameta’’nti. Satthā taṃ kathaṃ sutvā, ‘‘bhikkhave, imasmiṃ attabhāve kiñcāpi sākiyānaṃ evaṃ maraṇaṃ ayuttaṃ, pubbe katapāpakammavasena pana yuttamevetehi laddha’’nti āha. ‘‘Kiṃ pana, bhante, ete pubbe akaṃsū’’ti? Sabbe ekato hutvā nadiyaṃ visaṃ pakkhipiṃsūti. Punekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ – ‘‘viṭaṭūbho ettake sākiye māretvā āgacchanto attano manorathe matthakaṃ appatteyeva ettakaṃ janaṃ ādāya mahāsamudde macchakacchapabhakkho jāto’’ti . Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘imesaṃ sattānaṃ manorathe matthakaṃ appatteyeva maccurājā suttaṃ gāmaṃ ajjhottharanto mahogho viya jīvitindriyaṃ chinditvā catūsu apāyasamuddesu nimujjāpetī’’ti vatvā imaṃ gāthamāha –

47.

‘‘Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;

Suttaṃ gāmaṃ mahoghova, maccu ādāya gacchatī’’ti.

Tattha byāsattamanasaṃ naranti sampatte vā asampatte vā laggamānasaṃ. Idaṃ vuttaṃ hoti – yathā mālākāro pupphārāmaṃ pavisitvā ‘‘pupphāni pacinissāmī’’ti tato pupphāni gahetvā aññamaññaṃ vā gacchaṃ patthento sakale pupphārāme manaṃ peseti, ‘‘ito cito ca pupphāni pacinissāmī’’ti tato pupphāni aggahetvā aññattha manaṃ pesesi, tameva gacchaṃ pacinanto pamādamāpajjati, evameva ekacco pupphārāmasadisaṃ pañcakāmaguṇamajjhaṃ otaritvā manoramaṃ rūpaṃ labhitvā manoramānaṃ saddagandharasaphoṭṭhabbānaṃ aññataraṃ pattheti. Añño tesu vā aññataraṃ labhitvā aññataraṃ pattheti , rūpameva vā labhitvā aññaṃ apatthento tameva assādeti, saddādīsu vā aññataraṃ. Eseva nayo gomahiṃsadāsidāsakhettavatthugāmanigamajanapadādīsu, pabbajitānampi pariveṇavihārapattacīvarādīsūti evaṃ pañcakāmaguṇasaṅkhātāni pupphāni eva pacinantaṃ sampatte vā asampatte vā kāmaguṇe byāsattamanasaṃ naraṃ. Suttaṃ gāmanti gāmassa gehabhittiādīnaṃ pana supanavasena supanaṃ nāma natthi, sattānaṃ pana suttapamattataṃ upādāya sutto nāma hoti. Evaṃ suttaṃ gāmaṃ dve tīṇi yojanāni āyatagambhīro mahoghova maccu ādāya gacchati. Yathā so mahogho itthipurisagomahiṃsakukkuṭādīsu kiñci anavasesetvā sabbaṃ taṃ gāmaṃ samuddaṃ pāpetvā macchakacchapabhakkhaṃ karoti, evameva byāsattamanasaṃ naraṃ maccu ādāya jīvitindriyamassa chinditvā catūsu apāyasamuddesu nimujjāpetīti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Mahājanassa sātthikā desanā jātāti.

Viṭaṭūbhavatthu tatiyaṃ.

4. Patipūjikakumārivatthu

Pupphāni hevāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto patipūjikaṃ nāma kumārikaṃ ārabbha kathesi. Vatthu tāvatiṃsadevaloke samuṭṭhitaṃ.

Tattha kira mālabhārī nāma devaputto accharāsahassaparivuto uyyānaṃ pāvisi. Pañcasatā devadhītaro rukkhaṃ āruyha pupphāni pātenti, pañcasatā patitāni pupphāni gahetvā devaputtaṃ alaṅkaronti. Tāsu ekā devadhītā rukkhasākhāyameva cutā, sarīraṃ dīpasikhā viya nibbāyi. Sā sāvatthiyaṃ ekasmiṃ kulagehe paṭisandhiṃ gahetvā jātakāle jātissarā hutvā ‘‘mālabhārīdevaputtassa bhariyāmhī’’ti anussarantī vuḍḍhimanvāya gandhamālādīhi pūjaṃ katvā sāmikassa santike abhinibbattiṃ patthesi. Sā soḷasavassakāle parakulaṃ gatāpi salākabhattapakkhikabhattavassāvāsikādīni datvā, ‘‘ayaṃ me sāmikassa santike nibbattanatthāya paccayo hotū’’ti vadati. Athassā bhikkhū ‘‘ayaṃ kumārikā uṭṭhāya samuṭṭhāya patimeva patthetīti patipūjikā’’ti nāmaṃ kariṃsu. Sāpi nibaddhaṃ āsanasālaṃ paṭijaggati, pānīyaṃ upaṭṭhapeti, āsanāni paññapeti. Aññepi manussā salākabhattādīni dātukāmā, ‘‘amma, imānipi bhikkhusaṅghassa paṭipādeyyāsī’’ti vatvā āharitvā denti. Sāpi etena niyāmena āgacchantī gacchantī ekapadavāre chapaññāsa kusaladhamme (dha. sa. 1; dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā) paṭilabhati. Tassā kucchiyaṃ gabbho patiṭṭhahi. Sā dasamāsaccayena puttaṃ vijāyi. Tassa padasā gamanakāle aññampi aññampīti cattāro putte paṭilabhi.

ekadivasaṃ dānaṃ datvā pūjaṃ katvā dhammaṃ sutvā sikkhāpadāni rakkhitvā divasapariyosāne taṃ khaṇaṃ nibbattena kenaci rogena kālaṃ katvā attano sāmikasseva santike nibbatti. Itarāpi ettakaṃ kālaṃ devaputtaṃ alaṅkaronti eva. Devaputto taṃ disvā ‘‘tvaṃ pātova paṭṭhāya na dissasi, kuhiṃ gatāsī’’ti āha. ‘‘Cutāmhi sāmī’’ti. ‘‘Kiṃ vadesī’’ti? ‘‘Evametaṃ, sāmī’’ti. ‘‘Kuhiṃ nibbattāsī’’ti? ‘‘Sāvatthiyaṃ kulagehe’’ti. ‘‘Kittakaṃ kālaṃ tattha ṭhitāsī’’ti? ‘‘Dasamāsaccayena mātu kucchito nikkhamitvā soḷasavassakāle parakulaṃ gantvā cattāro putte vijāyitvā dānādīni puññāni katvā tumhe patthetvā āgantvā tumhākameva santike nibbattāmhi, sāmī’’ti. ‘‘Manussānaṃ kittakaṃ āyū’’ti? ‘‘Vassasatamatta’’nti. ‘‘Ettakamevā’’ti? ‘‘Āma, sāmī’’ti. ‘‘Ettakaṃ āyuṃ gahetvā nibbattamanussā kiṃ nu kho suttapamattā kālaṃ atikkāmenti, udāhu dānādīni puññāni karontī’’ti. ‘‘Kiṃ vadetha, sāmi’’? ‘‘Asaṅkhyeyyaṃ āyuṃ gahetvā nibbattā viya ajarāmarā viya ca niccaṃ pamattā, manussā’’ti. Mālabhārīdevaputtassa mahāsaṃvego udapādi ‘‘vassasatamattamāyuṃ gahetvā nibbattamanussā kira pamattā nipajjitvā niddāyanti, kadā nu kho dukkhā muccissantī’’ti? Manussānaṃ pana vassasataṃ tāvatiṃsānaṃ devānaṃ eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena dibbavassasahassaṃ āyuppamāṇaṃ , taṃ manussagaṇanāya tisso vassakoṭiyo, saṭṭhi ca vassasatasahassāni honti. Tasmā tassa devaputtassa ekadivasopi nātikkanto muhuttasadisova kālo ahosi. Evaṃ appāyukamanussānaṃ pamādo nāma ativiya ayuttoti.

Punadivase bhikkhū gāmaṃ paviṭṭhā āsanasālaṃ apaṭijaggitaṃ, āsanāni apaññattāni, pānīyaṃ anuṭṭhapitaṃ disvā, ‘‘kahaṃ patipūjikā’’ti āhaṃsu. ‘‘Bhante, kahaṃ tumhe taṃ dakkhissatha, hiyyo ayyesu bhuñjitvā gatesu sāyanhasamaye matā’’ti. Taṃ sutvā puthujjanā bhikkhū tassā upakāraṃ sarantā assūni sandhāretuṃ nāsakkhiṃsu. Khīṇāsavānaṃ dhammasaṃvego udapādi. Te bhattakiccaṃ katvā vihāraṃ gantvā satthāraṃ vanditvā pucchiṃsu – ‘‘bhante, patipūjikā nāma upāsikā uṭṭhāya samuṭṭhāya nānappakārāni puññāni katvā sāmikameva patthesi, sā idāni matā, kahaṃ nu kho nibbattā’’ti? ‘‘Attano sāmikasseva santike, bhikkhave’’ti. ‘‘Natthi, bhante, sāmikassa santike’’ti. ‘‘Na sā, bhikkhave, etaṃ sāmikaṃ pattheti, tāvatiṃsabhavane tassā mālabhārīdevaputto nāma sāmiko, sā tassa pupphapilandhanaṭṭhānato cavitvā puna gantvā tasseva santike nibbattā’’ti. ‘‘Evaṃ kira, bhante’’ti. ‘‘Āma, bhikkhave’’ti. ‘‘Aho parittaṃ, bhante, sattānaṃ jīvitaṃ, pātova amhe parivisitvā sāyaṃ uppannabyādhinā matā’’ti. Satthā ‘‘āma, bhikkhave, parittaṃ sattānaṃ jīvitaṃ nāma, teneva ime satte vatthukāmehi ceva kilesakāmehi ca atitte eva antako attano vase vattetvā kandante paridevante gahetvā gacchatī’’ti vatvā imaṃ gāthamāha –

48.

‘‘Pupphāni heva pacinantaṃ, byāsattamanasaṃ naraṃ;

Atittaṃyeva kāmesu, antako kurute vasa’’nti.

Tattha pupphāni heva pacinantanti pupphārāme mālākāro nānāpupphāni viya attabhāvapaṭibaddhāni ceva upakaraṇapaṭibaddhāni ca kāmaguṇapupphāni ocinantameva . Byāsattamanasaṃ naranti asampattesu patthanāvasena, sampattesu gedhavasena vividhenākārena āsattacittaṃ. Atittaṃyeva kāmesūti vatthukāmakilesakāmesu pariyesanenapi paṭilābhenapi paribhogenapi nidhānenapi atittaṃ eva samānaṃ. Antako kurute vasanti maraṇasaṅkhāto antako kandantaṃ paridevantaṃ gahetvā gacchanto attano vasaṃ pāpetīti attho.

Desanāvasāne bahū sotāpattiphalādīni pattā, desanā mahājanassa sātthikā jātāti.

Patipūjikakumārivatthu catutthaṃ.

5. Macchariyakosiyaseṭṭhivatthu

Yathāpi bhamaro pupphanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto macchariyakosiyaseṭṭhiṃ ārabbha kathesi. Tassa vatthu rājagahe samuṭṭhitaṃ.

Rājagahanagarassa kira avidūre sakkāraṃ nāma nigamo ahosi. Tattheko macchariyakosiyo nāma seṭṭhi asītikoṭivibhavo paṭivasati. So tiṇaggena telabindumpi paresaṃ na deti, na attanā paribhuñjati. Itissa taṃ vibhavajātaṃ neva puttadārādīnaṃ, na samaṇabrāhmaṇānaṃ atthaṃ anubhoti, rakkhasapariggahitā pokkharaṇī viya aparibhogaṃ tiṭṭhati. Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattālīsayojanamatthake vasantassa seṭṭhino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato purimadivase pana so rājānaṃ upaṭṭhātuṃ rājagehaṃ gantvā rājūpaṭṭhānaṃ katvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ kapallakapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano gharaṃ gantvā cintesi – ‘‘sacāhaṃ kapallakapūvaṃ khāditukāmomhīti vakkhāmi, bahū manussā mayā saddhiṃ khāditukāmā bhavissanti, evaṃ me bahūni tilataṇḍulasappiphāṇitādīni parikkhayaṃ gamissanti, na kassaci kathessāmī’’ti taṇhaṃ adhivāsento carati. So gacchante gacchante kāle uppaṇḍuppaṇḍukajāto dhamanisanthatagatto jāto. Tato taṇhaṃ adhivāsetuṃ asakkonto gabbhaṃ pavisitvā mañcake upagūhitvā nipajji. Evaṃ gatopi dhanahānibhayena na kassaci kiñci kathesi.

Atha naṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā, ‘‘kiṃ te, sāmi, aphāsukaṃ jāta’’nti pucchi. ‘‘Na me kiñci aphāsukaṃ atthī’’ti. ‘‘Kiṃ nu kho te rājā kupito’’ti? ‘‘Rājāpi me na kuppatī’’ti. ‘‘Atha kiṃ te puttadhītāhi vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthī’’ti? ‘‘Evarūpampi natthī’’ti. ‘‘Kismiñci pana te taṇhā atthī’’ti? Evaṃ vuttepi dhanahānibhayena kiñci avatvā nissaddova nipajji, atha naṃ bhariyā ‘‘kathehi, sāmi kismiñci te taṇhā atthī’’ti āha. So vacanaṃ parigilanto viya ‘‘atthi me taṇhā’’ti āha. ‘‘Kiṃ taṇhā, sāmī’’ti? ‘‘Kapallakapūvaṃ khāditukāmomhī’’ti. ‘‘Atha kimatthaṃ me na kathesi, kiṃ tvaṃ daliddosi, idāni sakalanigamavāsīnaṃ pahonake kapallakapūve pacissāmī’’ti. ‘‘Kiṃ te etehi, attano kammaṃ katvā khādissantī’’ti? ‘‘Tena hi ekaracchavāsīnaṃ pahonake pacissāmī’’ti. ‘‘Jānāmahaṃ tava mahaddhanabhāva’’nti. ‘‘Imasmiṃ gehasāmante sabbesaṃ pahonakaṃ katvā pacāmī’’ti. ‘‘Jānāmahaṃ tava mahajjhāsayabhāva’’nti. ‘‘Tena hi te puttadāramattasseva pahonakaṃ katvā pacāmī’’ti. ‘‘Kiṃ te etehī’’ti? ‘‘Kiṃ pana tuyhañca mayhañca pahonakaṃ katvā pacāmī’’ti? ‘‘Tvaṃ kiṃ karissasī’’ti ? ‘‘Tena hi ekakasseva te pahonakaṃ katvā pacāmī’’ti. ‘‘Imasmiṃ ṭhāne pacamāne bahū paccāsīsanti. Sakalataṇḍule ṭhapetvā bhinnataṇḍule ca uddhanakapallāni ca ādāya thokaṃ khīrasappimadhuphāṇitañca gahetvā sattabhūmikassa pāsādassa uparimatalaṃ āruyha paca, tatthāhaṃ ekakova nisīditvā khādissāmī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ abhiruyha dāsiyo vissajjetvā seṭṭhiṃ pakkosāpesi, so ādito paṭṭhāya dvārāni pidahanto sabbadvāresu sūcighaṭikaṃ datvā sattamatalaṃ abhiruhitvā tatthapi dvāraṃ pidahitvā nisīdi. Bhariyāpissa uddhane aggiṃ jāletvā kapallaṃ āropetvā pūve pacituṃ ārabhi.

Atha satthā pātova mahāmoggallānattheraṃ āmantesi – ‘‘eso, moggallāna, rājagahassa avidūre sakkāranigame macchariyaseṭṭhi ‘kapallakapūve khādissāmī’ti aññesaṃ dassanabhayena sattabhūmike pāsāde kapallakapūve pacāpeti, tvaṃ tattha gantvā seṭṭhiṃ dametvā nibbisevanaṃ katvā ubhopi jāyampatike pūve ca khīrasappimadhuphāṇitāni ca gāhāpetvā attano balena jetavanaṃ ānehi, ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāre eva nisīdissāmi, pūveheva bhattakiccaṃ karissāmī’’ti.

Thero ‘‘sādhu, bhante’’ti satthu vacanaṃ sampaṭicchitvā tāvadeva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto ākāse eva maṇirūpakaṃ viya aṭṭhāsi. Mahāseṭṭhino theraṃ disvāva hadayamaṃsaṃ kampi. So ahaṃ evarūpānaṃyeva dassanabhayena imaṃ ṭhānamāgato, ayañca bhikkhu ākāsenāgantvā vātapānadvāre ṭhitoti. So gahetabbagahaṇaṃ apassanto aggimhi pakkhittaloṇasakkharā viya dosena taṭataṭāyanto evamāha – ‘‘samaṇa, ākāse ṭhatvāpi kiṃ labhissasi, ākāse apade padaṃ dassetvā caṅkamantopi neva labhissasī’’ti. Thero tasmiṃ eva ṭhāne aparāparaṃ caṅkami. Seṭṭhi ‘‘caṅkamanto kiṃ labhissasi, ākāse pallaṅkena nisīdantopi na labhissasiyevā’’ti āha. Thero pallaṅkaṃ ābhujitvā nisīdi. Atha naṃ ‘‘ākāse nisinno kiṃ labhissasi, āgantvā vātapānassa ummāre ṭhitopi na labhissasī’’ti āha. Thero ummāre ṭhito. ‘‘Ummāre ṭhitopi kiṃ labhissasi, dhūmāyantopi na labhissasi evā’’ti āha. Theropi dhūmāyi. Sakalapāsādo ekadhūmo ahosi. Seṭṭhino akkhīnaṃ sūciyā vijjhanakālo viya ahosi, gehajjhāyanabhayena pana ‘‘tvaṃ pajjalantopi na labhissasī’’ti avatvā ‘‘ayaṃ samaṇo suṭṭhu laggo, aladdhā na gamissati , ekamassa pūvaṃ dāpessāmī’’ti bhariyaṃ āha – ‘‘bhadde ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā uyyojehi na’’nti. Sā thokaṃ eva piṭṭhaṃ kapallapātiyaṃ pakkhipi, mahāpūvo hutvā sakalapātiṃ pūretvā uddhumāto hutvā aṭṭhāsi.

Seṭṭhi taṃ disvā ‘‘bahuṃ tayā piṭṭhaṃ gahitaṃ bhavissatī’’ti sayameva dabbikaṇṇena thokaṃ piṭṭhaṃ gahetvā pakkhipi, pūvo purimapūvato mahantataro jāto . Evaṃ yaṃ yaṃ pacati, so so mahantamahantova hoti. So nibbinno bhariyaṃ āha – ‘‘bhadde, imassa ekaṃ pūvaṃ dehī’’ti. Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu. Sā seṭṭhiṃ āha – ‘‘sāmi, sabbe pūvā ekato laggā, visuṃ kātuṃ na sakkomī’’ti. ‘‘Ahaṃ karissāmī’’ti sopi kātuṃ nāsakkhi. Ubhopi janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsu eva . Athassa pūvehi saddhiṃ vāyamantasseva sarīrato sedā mucciṃsu, pipāsā upacchijji. Tato bhariyaṃ āha – ‘‘bhadde, na me pūvehi attho, pacchiyā saddhiṃyeva imassa dehī’’ti. Sā pacchiṃ ādāya theraṃ upasaṅkamitvā adāsi. Thero ubhinnampi dhammaṃ desesi, tiṇṇaṃ ratanānaṃ guṇaṃ kathesi, ‘‘atthi dinnaṃ, atthi yiṭṭha’’nti dinnadānādīnaṃ phalaṃ gaganatale puṇṇacandaṃ viya dassesi.

Taṃ sutvā pasannacitto hutvā seṭṭhi ‘‘bhante, āgantvā imasmiṃ pallaṅke nisīditvā paribhuñjathā’’ti āha. Thero, ‘‘mahāseṭṭhi, sammāsambuddho ‘pūve khādissāmī’ti pañcahi bhikkhusatehi saddhiṃ vihāre nisinno, tumhākaṃ ruciyā sati ahaṃ vo nessāmi, seṭṭhibhariyaṃ pūve ca khīrādīni ca gaṇhāpetha, satthu santikaṃ gamissāmā’’ti āha. ‘‘Kahaṃ pana, bhante, etarahi satthā’’ti? ‘‘Ito pañcacattālīsayojanamatthake jetavanavihāre, mahāseṭṭhī’’ti. ‘‘Bhante, kālaṃ anatikkamitvā ettakaṃ addhānaṃ kathaṃ gamissāmā’’ti. ‘‘Mahāseṭṭhi, tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi, tumhākaṃ pāsāde sopānasīsaṃ attano ṭhāne eva bhavissati, sopānapariyosānaṃ pana vo jetavanadvārakoṭṭhake bhavissati, uparipāsādā heṭṭhāpāsādaṃ otaraṇakālamatteneva jetavanaṃ nessāmī’’ti. So ‘‘sādhu, bhante’’ti sampaṭicchi.

Thero sopānasīsaṃ tattheva katvā ‘‘sopānapādamūlaṃ jetavanadvārakoṭṭhake hotū’’ti adhiṭṭhāsi. Tatheva ahosi. Iti thero seṭṭhiñca seṭṭhibhariyañca uparipāsādā heṭṭhāpāsādaṃ otaraṇakālato khippataraṃ jetavanaṃ sampāpesi. Te ubhopi satthāraṃ upasaṅkamitvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattavarabuddhāsane nisīdi saddhiṃ bhikkhusaṅghena. Mahāseṭṭhi buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ adāsi. Bhariyāpissa tathāgatassa patte pūvaṃ patiṭṭhāpesi. Satthā attano yāpanamattaṃ gaṇhi, pañcasatā bhikkhūpi yāpanamattaṃ gaṇhiṃsu. Seṭṭhi khīrasappimadhusakkharādīni dadamāno na khayaṃ agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ niṭṭhāpesi. Mahāseṭṭhipi saddhiṃ bhariyāya yāvadatthaṃ khādi. Pūvānaṃ pariyosānameva na paññāyati. Sakalavihāre bhikkhūnañca vighāsādānañca dinnesupi pariyanto na paññāyateva. ‘‘Bhante, pūvā parikkhayaṃ na gacchantī’’ti bhagavato ārocesuṃ. ‘‘Tena hi jetavanadvārakoṭṭhake chaḍḍethā’’ti. Atha ne dvārakoṭṭhakassa avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Yāvajjatanāpi taṃ ṭhānaṃ kapallakapūvapabbhāranteva paññāyati. Mahāseṭṭhi saha bhariyāya bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanamakāsi. Anumodanāvasāne ubhopi sotāpattiphale patiṭṭhāya satthāraṃ vanditvā dvārakoṭṭhake sopānaṃ āruyha attano pāsādeyeva patiṭṭhahiṃsu.

Tato paṭṭhāya seṭṭhi asītikoṭidhanaṃ buddhasāsaneyeva vikkiri. Punadivase sāyanhasamaye dhammasabhāyaṃ sannisinnā bhikkhū ‘‘passathāvuso, mahāmoggallānattherassa ānubhāvaṃ, anupahacca nāma saddhaṃ, anupahacca bhoge macchariyaseṭṭhiṃ muhutteneva dametvā nibbisevanaṃ katvā pūve gāhāpetvā jetavanaṃ ānetvā satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi, aho mahānubhāvo thero’’ti therassa guṇaṃ kathentā nisīdiṃsu. Satthā dibbāya sotadhātuyā kathaṃ sutvā āgantvā, ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, kuladamakena nāma bhikkhunā anupahacca saddhaṃ, anupahacca bhoge, kulaṃ akilametvā aviheṭhetvā pupphato reṇuṃ gaṇhantena bhamarena viya upasaṅkamitvā buddhaguṇaṃ jānāpetabbaṃ, tādiso mama putto moggallāno’’ti theraṃ pasaṃsitvā imaṃ gāthamāha –

49.

‘‘Yathāpi bhamaro pupphaṃ, vaṇṇagandhamaheṭhayaṃ;

Paleti rasamādāya, evaṃ gāme munī care’’ti.

Tattha bhamaroti yā kāci madhukarajāti. Pupphanti pupphārāme caranto pupphañca vaṇṇañca gandhañca aheṭhayanto avināsento vicaratīti attho. Paletīti evaṃ caritvā yāvadatthaṃ rasaṃ pivitvā aparampi madhukaraṇatthāya ādāya paleti, so evaṃ vanagahanaṃ ajjhogāhetvā ekasmiṃ rukkhasusire taṃ rajamissakaṃ rasaṃ ṭhapetvā anupubbena madhurarasaṃ madhuṃ karoti, na tassa pupphārāme vicaritapaccayā pupphaṃ vā vaṇṇagandhaṃ vāssa vigacchati, atha kho sabbaṃ pākatikameva hoti. Evaṃ gāme munī careti evaṃ sekhāsekhabhedo anāgāriyamuni kulapaṭipāṭiyā gāme bhikkhaṃ gaṇhanto vicaratīti attho. Na hi tassa gāme caraṇapaccayā kulānaṃ saddhāhāni vā bhogahāni vā honti. Saddhāpi bhogāpi pākatikāva honti. Evaṃ caritvā ca pana nikkhamitvā sekhamuni tāva bahigāme udakaphāsukaṭṭhāne saṅghāṭiṃ paññāpetvā nisinno akkhabhañjanavaṇapaṭicchādanaputtamaṃsūpamādivasena paccavekkhanto piṇḍapātaṃ paribhuñjitvā tathārūpaṃ vanasaṇḍaṃ anupavisitvā ajjhattikakammaṭṭhānaṃ sammasanto cattāro magge, cattāri ca sāmaññaphalāni hatthagatāneva karoti. Asekhamuni pana diṭṭhadhammasukhavihāramanuyuñjati . Ayamassa bhamarena saddhiṃ madhukaraṇasarikkhatā veditabbā. Idha pana khīṇāsavova adhippeto.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Satthā imaṃ dhammadesanaṃ vatvā uttaripi therassa guṇaṃ pakāsetuṃ ‘‘na, bhikkhave, idāneva moggallānena macchariyaseṭṭhi damito, pubbepi naṃ dametvā kammaphalasambandhaṃ jānāpesi evā’’ti vatvā imamatthaṃ pakāsento atītaṃ āharitvā –

‘‘Ubho khañjā ubho kuṇī, ubho visamacakkhukā;

Ubhinnaṃ piḷakā jātā, nāhaṃ passāmi illisa’’nti. (jā. 1.1.78) –

Imaṃ illisajātakaṃ kathesīti.

Macchariyakosiyaseṭṭhivatthu pañcamaṃ.

6. Pāveyyakājīvakavatthu

Na paresaṃ vilomānīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pāveyyaṃ nāma ājīvakaṃ ārabbha kathesi.

Sāvatthiyaṃ kirekā gahapatānī puttaṭṭhāne ṭhapetvā pāveyyaṃ nāma ājīvakaṃ paṭijaggi. Tassānantaragharesu manussā satthu dhammadesanaṃ sutvā āgantvā, ‘‘aho acchariyā buddhānaṃ dhammadesanā’’ti nānappakārehi buddhaguṇe vaṇṇenti. Sā buddhānaṃ guṇakathaṃ sutvā vihāraṃ gantvā dhammaṃ sotukāmā ājīvakassa etamatthaṃ kathetvā, ‘‘gacchissāmi ahaṃ buddhasantikaṃ, ayyā’’ti āha. So ‘‘mā gacchāhī’’ti nivāretvā taṃ punappunaṃ yācamānampi nivāresi eva. Sā ‘‘ayaṃ mama vihāraṃ gantvā dhammaṃ sotuṃ na deti, satthāraṃ nimantetvā idheva dhammaṃ suṇissāmī’’ti sāyanhasamaye puttaṃ pakkositvā, ‘‘gaccha, tāta, svātanāya satthāraṃ nimantehī’’ti pesesi. So gacchanto paṭhamataraṃ ājīvakassa vasanaṭṭhānaṃ gantvā taṃ vanditvā nisīdi. Atha naṃ so ‘‘kahaṃ gacchasī’’ti āha. ‘‘Mātu vacanena satthāraṃ nimantetuṃ gacchāmī’’ti āha. ‘‘Mā tassa santikaṃ gacchāhī’’ti. ‘‘Alaṃ, ayya, mama mātu bhāyāmi, gacchissāmaha’’nti. ‘‘Etassa katasakkāraṃ ubhopi khādissāma, mā gacchāhī’’ti. ‘‘Alaṃ, ayya, mātā me tajjessatī’’ti. Tena hi gaccha, gantvā pana nimantetvā, ‘‘amhākaṃ gehaṃ asukaṭṭhāne vā asukavīthiyaṃ vā asukamaggena vā gantabba’’nti mā ācikkhi. ‘‘Santike ṭhito viya aññena maggena gacchanto viya palāyitvā ehī’’ti. So ājīvakassa vacanaṃ sutvā satthu santikaṃ gantvā nimantetvā ājīvakena vuttaniyāmeneva sabbaṃ katvā tassa santikaṃ gantvā, ‘‘kiṃ te kata’’nti puṭṭho, ‘‘sabbaṃ kataṃ, ayyā’’ti āha. ‘‘Bhaddakaṃ te kataṃ, tassa sakkāraṃ ubhopi khādissāmā’’ti vatvā punadivase ājīvako pātova taṃ gehaṃ agamāsi. Taṃ gahetvā pacchāgabbhe nisīdāpesuṃ.

Paṭivissakamanussā taṃ gehaṃ allagomayena upalimpitvā lājapañcamāni pupphāni vikiritvā satthu nisīdanatthāya mahārahaṃ āsanaṃ paññāpesuṃ. Buddhehi saddhiṃ aparicitamanussā hi āsanapaññattiṃ na jānanti, buddhānañca maggadesakena kiccaṃ nāma natthi, bodhimūle dasasahassisokadhātuṃ kampetvā sambodhiṃ pattadivaseyeva hi nesaṃ ‘‘ayaṃ maggo nirayaṃ gacchati, ayaṃ tiracchānayoniṃ, ayaṃ pettivisayaṃ, ayaṃ manussalokaṃ, ayaṃ devalokaṃ, ayaṃ amatamahānibbāna’’nti sabbe maggā āvibhūtā. Gāmanigamādīnaṃ pana magge vattabbameva natthi. Tasmā satthā pātova pattacīvaramādāya mahāupāsikāya gehadvāraṃ gato. Sā gehā nikkhamitvā satthāraṃ pañcapatiṭṭhitena vanditvā antonivesanaṃ pavesetvā āsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādanīyena bhojanīyena parivisi. Upāsikā katabhattakiccassa satthuno anumodanaṃ kāretukāmā pattaṃ gaṇhi. Satthā madhurassarena anumodanadhammakathaṃ ārabhi. Upāsikā ‘‘sādhu, sādhū’’ti sādhukāraṃ dadamānā dhammaṃ suṇi. Ājīvakopi pacchāgabbhe nisinnova tassā sādhukāraṃ datvā dhammaṃ suṇantiyā saddaṃ sutvā sandhāretuṃ nāsakkhi. ‘‘Na idānesā mayha’’nti nikkhamitvā ‘‘naṭṭhāsi kāḷakaṇṇi, etassa evaṃ sakkāraṃ karotī’’ti nānappakārena upāsikañca satthārañca akkosanto palāyi. Upāsikā tassa kathāya lajjitā aññathattaṃ gataṃ cittaṃ desanānusārena ñāṇaṃ pesetuṃ nāsakkhi. Atha naṃ satthā ‘‘kiṃ upāsike cittaṃ desanānugataṃ kātuṃ na sakkosī’’ti? ‘‘Bhante, etassa me kathāya cittaṃ aññathattaṃ upagata’’nti . Satthā ‘‘evarūpassa visabhāgajanassa kathitaṃ kathaṃ nāma āvajjituṃ na vaṭṭati, evarūpaṃ asamannāharitvā attano katākatameva oloketuṃ vaṭṭatī’’ti vatvā imaṃ gāthamāha –

50.

‘‘Na paresaṃ vilomāni, na paresaṃ katākataṃ;

Attanova avekkheyya, katāni akatāni cā’’ti.

Tattha na paresaṃ vilomānīti paresaṃ vilomāni pharusāni mammacchedakavacanāni na manasikātabbāni. Na paresaṃ katākatanti ‘‘asuko upāsako assaddho appasanno, nāpissa gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etassa atthi, tathā asukā upāsikā assaddhā appasannā, nāpissā gehe kaṭacchubhikkhādīni diyyanti, na salākabhattādīni, na cīvarādipaccayadānaṃ etissā atthi, tathā asuko bhikkhu assaddho appasanno, nāpi upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattaṃ, na gamikavattaṃ, na cetiyaṅgaṇavattaṃ, na uposathāgāravattaṃ, na bhojanasālāvattaṃ, na jantāgharavattādīni, nāpissa kiñci dhutaṅgaṃ atthi, na bhāvanārāmatāya ussāhamattampī’’ti evaṃ paresaṃ katākataṃ nāma na oloketabbaṃ. Attanova avekkheyyāti ‘‘kathaṃ bhūtassa me rattindivā vītivattantīti pabbajitena abhiṇhaṃ paccavekkhitabba’’nti (a. ni. 10.48) imaṃ ovādaṃ anussaranto saddhāpabbajito kulaputto ‘‘kiṃ nu kho ahaṃ ‘aniccaṃ dukkhaṃ anattā’ti tilakkhaṇaṃ āropetvā yoge kammaṃ kātuṃ sakkhiṃ , nāsakkhi’’nti evaṃ attano katākatāni olokeyyāti.

Desanāvasāne sā upāsikā sotāpattiphale patiṭṭhitā, desanā mahājanassa sātthikā jātāti.

Pāveyyakājīvakavatthu chaṭṭhaṃ.

7. Chattapāṇiupāsakavatthu

Yathāpi ruciraṃ pupphanti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto chattapāṇiupāsakaṃ ārabbha kathesi.

Sāvatthiyañhi chattapāṇi nāma upāsako tipiṭakadharo anāgāmī. So pātova uposathiko hutvā satthu upaṭṭhānaṃ agamāsi. Anāgāmiariyasāvakānañhi samādānavasena uposathakammaṃ nāma natthi, maggeneva tesaṃ brahmacariyañca ekabhattikañca āgataṃ. Tenevāha – ‘‘ghaṭikāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo’’ti (ma. ni. 2.288). Evaṃ anāgāmino pakatiyāva ekabhattikā ca brahmacārino ca honti. Sopi tatheva uposathiko hutvā satthāraṃ upasaṅkamitvā vanditvā dhammakathaṃ suṇanto nisīdi. Tasmiṃ samaye rājā pasenadi kosalo satthu upaṭṭhānaṃ agamāsi. Chattapāṇi upāsako taṃ āgacchantaṃ disvā ‘‘uṭṭhātabbaṃ nu kho, no’’ti cintetvā – ‘‘ahaṃ aggarājassa santike nisinno, tassa me padesarājānaṃ disvā uṭṭhātuṃ na yuttaṃ, rājā kho pana me anuṭṭhahantassa kujjhissati, etasmiṃ kujjhantepi neva uṭṭhahissāmi . Rājānaṃ disvā uṭṭhahantena hi rājā garukato hoti, no satthā, tasmā neva uṭṭhahissāmī’’ti na uṭṭhahi. Paṇḍitapurisā nāma garutarānaṃ santike nisīditvā anuṭṭhahantaṃ disvā na kujjhanti. Rājā pana taṃ anuṭṭhahantaṃ disvā kupitamānaso satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā kupitabhāvaṃ ñatvā, ‘‘mahārāja, ayaṃ chattapāṇi upāsako paṇḍito diṭṭhadhammo tipiṭakadharo atthānatthakusalo’’ti upāsakassa guṇaṃ kathesi. Rañño tassa guṇakathaṃ suṇantasseva cittaṃ mudukaṃ jātaṃ.

Athekadivasaṃ rājā uparipāsāde ṭhito chattapāṇiṃ upāsakaṃ katabhattakiccaṃ chattamādāya upāhanamāruyha rājaṅgaṇena gacchantaṃ disvā pakkosāpesi. So chattupāhanaṃ apanetvā rājānamupasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ rājā āha – ‘‘bho upāsaka, kinte chattupāhanaṃ apanīta’’nti. ‘‘‘Rājā pakkosatī’ti sutvā apanetvā āgatomhī’’ti. ‘‘Ajja amhākaṃ rājabhāvo tumhehi ñāto bhavissatī’’ti. ‘‘Sadāpi mayaṃ, deva, tumhākaṃ rājabhāvaṃ jānāmā’’ti. ‘‘Yadi evaṃ kasmā purimadivase satthu santike nisinno maṃ disvā na uṭṭhahī’’ti? ‘‘Mahārāja, ahaṃ aggarājassa santike nisinno, padesarājānaṃ disvā uṭṭhahanto satthari agāravaṃ pavedeyyaṃ, tasmā na uṭṭhahi’’nti. ‘‘Hotu, bho, tiṭṭhatetaṃ’’. ‘‘Tumhe kira diṭṭhadhammikasamparāyikānaṃ atthānatthānaṃ kusalā tipiṭakadharā amhākaṃ antepure dhammaṃ vācethā’’ti. ‘‘Na sakkomi, devā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Rājagehaṃ nāma mahāsāvajjaṃ, duyuttasuyuttakāni garukānettha, devā’’ti. ‘‘Mā evaṃ vadetha, ‘purimadivase maṃ disvā na uṭṭhitomhī’ti mā kukkuccaṃ karothā’’ti. ‘‘Deva, gihīnaṃ vicaraṇaṭṭhānaṃ nāma mahāsāvajjaṃ, ekaṃ pabbajitaṃ pakkosāpetvā dhammaṃ vācāpethā’’ti. Rājā ‘‘sādhu, bho, gacchatha tumhe’’ti taṃ uyyojetvā satthu santikaṃ gantvā satthāraṃ yāci, ‘‘bhante, mallikā ca devī vāsabhakhattiyā ca dhammaṃ pariyāpuṇissāmāti vadanti, pañcahi bhikkhusatehi saddhiṃ nibaddhaṃ mama gehaṃ gantvā tāsaṃ dhammaṃ uddisathā’’ti. ‘‘Buddhānaṃ nibaddhaṃ ekaṭṭhānagamanaṃ nāma natthi, mahārājā’’ti. ‘‘Tena hi, bhante, aññaṃ ekaṃ bhikkhuṃ dethā’’ti. Satthā ānandattherassa bhāramakāsi. Thero nibaddhaṃ gantvā tāsaṃ uddesaṃ uddisati. Tāsu mallikā sakkaccaṃ gahetvā sajjhāyitvā uddesaṃ paṭicchāpesi. Vāsabhakhattiyā pana neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkoti.

Athekadivasaṃ satthā theraṃ pucchi – ‘‘kimānanda, upāsikā dhammaṃ pariyāpuṇantī’’ti? ‘‘Āma, bhante’’ti. ‘‘Kā sakkaccaṃ gaṇhātī’’ti? ‘‘Mallikā, bhante, sakkaccaṃ gaṇhāti, sakkaccaṃ sajjhāyati, sakkaccaṃ uddesaṃ paṭicchāpetuṃ sakkoti. Tumhākaṃ pana ñātidhītā neva sakkaccaṃ gaṇhāti, na sajjhāyati, na uddesaṃ paṭicchāpetuṃ sakkotī’’ti. Satthā therassa vacanaṃ sutvā, ‘‘ānanda, mayā kathitadhammo nāma sakkaccamasuṇantassa aggaṇhantassa asajjhāyantassa adesentassa vaṇṇasampannaṃ agandhakapupphaṃ viya aphalo hoti, sakkaccaṃ pana savanādīni karontassa mahapphalo hoti mahānisaṃso’’ti vatvā imā dve gāthā abhāsi –

51.

‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;

Evaṃ subhāsitā vācā, aphalā hoti akubbato.

52.

‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sagandhakaṃ;

Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti.

Tattha ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇasaṇṭhānasampannaṃ, agandhakanti gandhavirahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ. Taṃ vaṇṇasaṇṭhānasampannaṃ agandhakapupphasadisaṃ. Yathā pana agandhakapupphaṃ yo naṃ dhāreti, tassa sarīre gandhaṃ na pharati, evaṃ etampi yo naṃ sakkaccaṃ savanādīhi na samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhañca vācāgandhañca paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ – ‘‘evaṃ subhāsitā vācā, aphalā hoti akubbato’’ti. Sagandhakanti campakanīluppalādibhedaṃ. Evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi. Kubbatoti yo sakkaccaṃ savanādīhi tattha kattabbaṃ karoti, sā assa puggalassa saphalā hoti, sutagandhavācāgandhapaṭipattigandhānaṃ āvahanato mahapphalā hoti, mahānisaṃsāti attho.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Chattapāṇiupāsakavatthu sattamaṃ.

8. Visākhāvatthu

Yathāpipuppharāsimhāti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ upanissāya pubbārāme viharanto visākhaṃ upāsikaṃ ārabbha kathesi.

kira aṅgaraṭṭhe bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino aggamahesiyā sumanadeviyā kucchismiṃ nibbatti. Tassā sattavassikakāle satthā selabrāhmaṇādīnaṃ bodhaneyyabandhavānaṃ upanissayasampadaṃ disvā mahābhikkhusaṅghaparivāro cārikaṃ caramāno taṃ nagaraṃ pāpuṇi.

Tasmiñca samaye meṇḍako, gahapati, tasmiṃ nagare pañcannaṃ mahāpuññānaṃ jeṭṭhako hutvā seṭṭhiṭṭhānaṃ karoti. Pañca mahāpuññā nāma meṇḍako seṭṭhi, candapadumā nāma tasseva jeṭṭhakabhariyā, tasseva jeṭṭhakaputto dhanañcayo nāma, tassa bhariyā sumanadevī nāma, meṇḍakaseṭṭhino dāso puṇṇo nāmāti. Na kevalañca meṇḍakaseṭṭhiyeva, bimbisārarañño pana vijite pañca amitabhogā nāma ahesuṃ – jotiko, jaṭilo, meṇḍako, puṇṇako, kākavaliyoti. Tesu ayaṃ meṇḍakaseṭṭhi dasabalassa attano nagaraṃ sampattabhāvaṃ ñatvā puttassa dhanañcayaseṭṭhino dhītaraṃ visākhaṃ dārikaṃ pakkosāpetvā āha – ‘‘amma, tuyhampi maṅgalaṃ, amhākampi maṅgalaṃ, tava parivārehi pañcahi dārikāsatehi saddhiṃ pañca rathasatāni āruyha pañcahi dāsisatehi parivutā dasabalassa paccuggamanaṃ karohī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā tathā akāsi. Kāraṇākāraṇesu pana kusalattā yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikāva satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ aṭṭhāsi. Athassā cariyāvasena satthā dhammaṃ desesi. Sā desanāvasāne pañcahi dārikāsatehi saddhiṃ sotāpattiphale patiṭṭhahi. Meṇḍakaseṭṭhipi kho satthāramupasaṅkamitvā dhammakathaṃ sutvā sotāpattiphale patiṭṭhāya svātanāya nimantetvā punadivase attano nivesane paṇītena khādanīyena bhojanīyena buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā eteneva upāyena aḍḍhamāsaṃ mahādānamadāsi. Satthā bhaddiyanagare yathābhirantaṃ viharitvā pakkāmi.

Tena kho pana samayena bimbisāro ca pasenadi kosalo ca aññamaññaṃ bhaginipatikā honti. Athekadivasaṃ kosalarājā cintesi – ‘‘bimbisārassa vijite pañca amitabhogā mahāpuññā vasanti, mayhaṃ vijite ekopi tādiso natthi, yaṃnūnāhaṃ bimbisārassa santikaṃ gantvā ekaṃ mahāpuññaṃ yāceyya’’nti. So tattha gantvā raññā katapaṭisanthāro ‘‘kiṃ kāraṇā āgatosī’’ti puṭṭho ‘‘‘tumhākaṃ vijite pañca amitabhogā mahāpuññā vasanti, tato ekaṃ gahetvā gamissāmī’ti āgatomhi, tesu me ekaṃ dethā’’ti āha. ‘‘Mahākulāni amhehi cāletuṃ na sakkā’’ti āha. ‘‘Ahaṃ aladdhā na gamissāmī’’ti āha. Rājā amaccehi saddhiṃ mantetvā ‘‘jotikādīnaṃ mahākulānaṃ cālanaṃ nāma mahāpathaviyā cālanasadisaṃ, meṇḍakamahāseṭṭhissa putto dhanañcayaseṭṭhi nāma atthi, tena saddhiṃ mantetvā paṭivacanaṃ te dassāmī’’ti vatvā taṃ pakkosāpetvā, tāta, kosalarājā ‘‘‘ekaṃ dhanaseṭṭhiṃ gahetvā gamissāmī’ti vadati, tvaṃ tena saddhiṃ gacchāhī’’ti. ‘‘Tumhesu pahiṇantesu gamissāmi, devā’’ti. ‘‘Tena hi parivacchaṃ katvā gaccha, tātā’’ti. So attano kattabbayuttakamakāsi. Rājāpissa mahantaṃ sakkāraṃ katvā, ‘‘imaṃ ādāya gacchathā’’ti pasenadirājānaṃ uyyojesi. So taṃ ādāya sabbattha ekarattivāsena gacchanto ekaṃ phāsukaṭṭhānaṃ patvā nivāsaṃ gaṇhi, atha naṃ dhanañcayaseṭṭhi pucchi – ‘‘idaṃ kassa vijita’’nti? ‘‘Mayhaṃ, seṭṭhī’’ti. ‘‘Kīva dūro ito sāvatthī’’ti ? ‘‘Sattayojanamatthake’’ti. ‘‘Antonagaraṃ sambādhaṃ, amhākaṃ parijano mahanto, sace rocetha, idheva vaseyyāma, devā’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā tasmiṃ ṭhāne nagaraṃ māpetvā tassa datvā agamāsi. Tasmiṃ padese sayaṃ vasanaṭṭhānassa gahitattā nagarassa sāketantveva nāmaṃ ahosi.

Sāvatthiyampi kho migāraseṭṭhino putto puṇṇavaḍḍhanakumāro nāma vayappatto ahosi. Atha naṃ mātāpitaro vadiṃsu – ‘‘tāta, tava ruccanaṭṭhāne ekaṃ dārikaṃ upadhārehī’’ti. ‘‘‘Mayhaṃ evarūpāya bhariyāya kiccaṃ natthī’ti, putta, mā evaṃ kari, kulaṃ nāma aputtakaṃ na tiṭṭhatī’’ti. So punappunaṃ vuccamāno ‘‘tena hi pañcakalyāṇasamannāgataṃ dārikaṃ labhamāno tumhākaṃ vacanaṃ karissāmī’’ti āha. ‘‘Kāni panetāni pañca kalyāṇāni nāma, tātā’’ti. Kesakalyāṇaṃ, maṃsakalyāṇaṃ, aṭṭhikalyāṇaṃ, chavikalyāṇaṃ, vayakalyāṇanti. Mahāpuññāya hi itthiyā kesā morakalāpasadisā hutvā muñcitvā vissaṭṭhā nivāsanantaṃ paharitvā nivattitvā uddhaggā tiṭṭhanti, idaṃ kesakalyāṇaṃ nāma, dantāvaraṇaṃ bimbaphalasadisaṃ vaṇṇasampannaṃ samaṃ suphusitaṃ hoti , idaṃ maṃsakalyāṇaṃ nāma, dantā sukkā samā aviraḷā ussāpetvā ṭhapitavajirapanti viya samacchinnasaṅkhapanti viya ca sobhanti, idaṃ aṭṭhikalyāṇaṃ nāma, kāḷiyā cuṇṇakādīhi avilitto eva chavivaṇṇo siniddho nīluppaladāmasadiso hoti, odātāya ca kaṇikārapupphadāmasadiso hoti, idaṃ chavikalyāṇaṃ nāma, dasakkhattuṃ vijātāpi kho pana sakiṃ vijātā viya avigatayobbanāyeva hoti, idaṃ vayakalyāṇaṃ nāma hoti. Athassa mātāpitaro aṭṭhuttarasatabrāhmaṇe nimantetvā bhojetvā ‘‘pañcakalyāṇasamannāgatā itthiyo nāma hontī’’ti pucchiṃsu. ‘‘Āma, hontī’’ti. ‘‘Tena hi evarūpaṃ dārikaṃ pariyesituṃ aṭṭha janā gacchantū’’ti bahuṃ dhanaṃ datvā ‘‘āgatakāle vo kattabbaṃ jānissāma, gacchatha, evarūpaṃ dārikaṃ pariyesatha, diṭṭhakāle ca imaṃ pilandhanaṃ dadeyyāthā’’ti satasahassagghanikaṃ suvaṇṇamālaṃ datvā uyyojesuṃ.

Te mahantamahantāni nagarāni gantvā pariyesamānā pañcakalyāṇasamannāgataṃ dārikaṃ adisvā nivattitvā āgacchantā vivaṭanakkhattadivase sāketaṃ anuppattā – ‘‘ajja amhākaṃ kammaṃ nipphajjissatī’’ti cintayiṃsu. Tasmiṃ pana nagare anusaṃvaccharaṃ vivaṭanakkhattaṃ nāma hoti. Tadā bahi anikkhamanakulānipi parivārena saddhiṃ gehā nikkhamitvā appaṭicchannena sarīrena padasāva nadītīraṃ gacchanti. Tasmiṃ divase khattiyamahāsālādīnaṃ puttāpi ‘‘attano samānajātikaṃ manāpaṃ kuladārikaṃ disvā mālāguḷena parikkhipissāmā’’ti taṃ taṃ maggaṃ nissāya tiṭṭhanti. Tepi kho brāhmaṇā nadītīre ekaṃ sālaṃ pavisitvā aṭṭhaṃsu. ‘‘Tasmiṃ khaṇe visākhā pannarasasoḷasavassuddesikā hutvā sabbābharaṇapaṭimaṇḍitā pañcahi kumārikāsatehi parivutā nadiṃ gantvā nhāyissāmī’’ti taṃ padesaṃ pattā, atha kho megho uṭṭhahitvā pāvassi. Pañcasatā kumārikāyo vegena gantvā sālaṃ pavisiṃsu. Brāhmaṇā olokentā tāsu ekampi pañcakalyāṇasamannāgataṃ na passiṃsu. Atha visākhā pakatigamaneneva sālaṃ pāvisi, vatthābharaṇāni temiṃsu. Brāhmaṇā tassā cattāri kalyāṇāni disvā dante passitukāmā ‘‘alasajātikā amhākaṃ dhītā, etissā sāmiko kañjikamattampi na labhissati maññe’’ti aññamaññaṃ kathayiṃsu. Atha ne visākhā āha – ‘‘kaṃ vadetha tumhe’’ti? ‘‘Taṃ kathema, ammā’’ti. Madhuro hi tassā saddo kaṃsatāḷasaro viya niccharati. Atha ne puna madhurasaddena ‘‘kiṃ kāraṇā bhaṇathā’’ti pucchi. ‘‘Tava parivāritthiyo vatthālaṅkāre atemetvā vegena sālaṃ paviṭṭhā, tuyhaṃ ettakaṃ ṭhānaṃ vegena āgamanamattampi natthi, vatthābharaṇāni temetvā āgatāsi. Tasmā kathema, ammā’’ti.

‘‘Tātā, evaṃ mā vadetha, ahaṃ etāhi balavatarā, kāraṇaṃ pana sallakkhetvā javena nāgatāmhī’’ti. ‘‘Kiṃ, ammā’’ti? ‘‘Tātā, cattāro janā javamānā na sobhanti, aparampi kāraṇaṃ atthī’’ti. ‘‘Katame cattāro janā javamānā na sobhanti, ammā’’ti? Tātā, abhisittarājā tāva sabbābharaṇapaṭimaṇḍito kacchaṃ bandhitvā rājaṅgaṇe javamāno na sobhati, ‘‘kiṃ ayaṃ rājā gahapatiko viya dhāvatī’’ti aññadatthu garahaṃ labhati, saṇikaṃ gacchantova sobhati. Rañño maṅgalahatthīpi alaṅkato javamāno na sobhati, vāraṇalīḷāya gacchantova sobhati. Pabbajito javamāno na sobhati, ‘‘kiṃ ayaṃ samaṇo gihī viya dhāvatī’’ti kevalaṃ garahameva labhati, samitagamanena pana sobhati. Itthī javamānā na sobhati, ‘‘kiṃ esā itthī puriso viya dhāvatī’’ti garahitabbāva hoti, ‘‘ime cattāro janā javamānā na sobhanti, tātā’’ti. ‘‘Katamaṃ pana aparaṃ kāraṇaṃ, ammā’’ti? ‘‘Tātā, mātāpitaro nāma dhītaraṃ aṅgapaccaṅgāni saṇṭhāpetvā posenti. Mayañhi vikkiṇeyyabhaṇḍaṃ nāma, amhe parakulapesanatthāya posenti. Sace javamānānaṃ nivatthadussakaṇṇe vā akkamitvā bhūmiyaṃ vā pakkhalitvā patitakāle hattho vā pādo vā bhijjeyya, kulasseva bhāro bhaveyya, pasādhanabhaṇḍaṃ pana me temetvā sussissati. Imaṃ kāraṇaṃ sallakkhetvā na dhāvitāmhi, tātā’’ti.

Brāhmaṇā tassā kathanakāle dantasampattiṃ disvā ‘‘evarūpā no dantasampatti diṭṭhapubbā’’ti tassā sādhukāraṃ datvā, ‘‘amma, tuyhamevesā anucchavikā’’ti vatvā taṃ suvaṇṇamālaṃ pilandhayiṃsu. Atha ne pucchi – ‘‘kataranagarato āgatāttha, tātā’’ti? ‘‘Sāvatthito, ammā’’ti. ‘‘Seṭṭhikulaṃ kataraṃ nāmā’’ti? ‘‘Migāraseṭṭhi nāma, ammā’’ti. ‘‘Ayyaputto ko nāmā’’ti? ‘‘Puṇṇavaḍḍhanakumāro nāma, ammā’’ti. Sā ‘‘samānajātikaṃ no kula’’nti adhivāsetvā pitu sāsanaṃ pahiṇi ‘‘amhākaṃ rathaṃ pesetū’’ti . Kiñcāpi hi sā āgamanakāle padasā āgatā, suvaṇṇamālāya pana pilandhanakālato paṭṭhāya tathā gantuṃ na labhati, issaradārikā rathādīhi gacchanti, itarā pakatiyānakaṃ vā abhiruhanti, chattaṃ vā tālapaṇṇaṃ vā upari karonti, tasmimpi asati nivatthasāṭakassa dasantaṃ ukkhipitvā aṃse khipantā gacchanti eva. Tassā pana pitā pañca rathasatāni pesesi. Sā saparivārā rathaṃ āruyha gatā. Brāhmaṇāpi ekatova agamaṃsu. Atha ne seṭṭhi pucchi – ‘‘kuto āgatātthā’’ti? ‘‘Sāvatthito mahāseṭṭhī’’ti. ‘‘Seṭṭhi kataro nāmā’’ti? ‘‘Migāraseṭṭhi nāmā’’ti. ‘‘Putto ko nāmā’’ti? ‘‘Puṇṇavaḍḍhanakumāro nāma mahāseṭṭhī’’ti. ‘‘Dhanaṃ kittaka’’nti? ‘‘Cattālīsakoṭiyo mahāseṭṭhī’’ti. ‘‘Dhanaṃ tāva amhākaṃ dhanaṃ upādāya kākaṇikamattaṃ, dārikāya pana ārakkhamattāya laddhakālato paṭṭhāya kiṃ aññena kāraṇenā’’ti adhivāsesi. So tesaṃ sakkāraṃ katvā ekāhadvīhaṃ vasāpetvā uyyojesi.

Te sāvatthiṃ gantvā migāraseṭṭhissa ‘‘laddhā no dārikā’’ti ārocayiṃsu. ‘‘Kassa dhītā’’ti? ‘‘Dhanañcayaseṭṭhino’’ti. So ‘‘mahākulassa me dārikā laddhā, khippameva naṃ ānetuṃ vaṭṭatī’’ti tattha gamanatthaṃ rañño ārocesi. Rājā ‘‘‘mahākulaṃ etaṃ mayā bimbisārassa santikā ānetvā sākete nivesitaṃ, tassa sammānaṃ kātuṃ vaṭṭatī’ti ahampi āgamissāmī’’ti āha, so ‘‘sādhu, devā’’ti vatvā dhanañcayaseṭṭhino sāsanaṃ pesesi – ‘‘mayi āgacchante rājāpi āgamissati, mahantaṃ rājabalaṃ ettakassa janassa kattabbayuttakaṃ kātuṃ sakkhissasi, na sakkhissasī’’ti? Itaropi ‘‘sacepi dasa rājāno āgacchanti, āgacchantū’’ti paṭisāsanaṃ pesesi. Migāraseṭṭhi tāva mahante nagare gehagopakamattaṃ ṭhapetvā sesajanaṃ ādāya gantvā aḍḍhayojanamatte ṭhāne ṭhatvā ‘‘āgatāmhā’’ti sāsanaṃ pahiṇi. Dhanañcayaseṭṭhi bahupaṇṇākāraṃ pesetvā dhītarā saddhiṃ mantesi, ‘‘amma, sasuro kira te kosalaraññā saddhiṃ āgato, tassa kataraṃ gehaṃ paṭijaggitabbaṃ, rañño kataraṃ , uparājādīnaṃ katarānī’’ti? Paṇḍitā seṭṭhidhītā vajiraggatikhiṇañāṇā kappasatasahassaṃ patthitapatthanā abhinīhārasampannā ‘‘sasurassa me asukagehaṃ paṭijaggatha, rañño asukagehaṃ, uparājādīnaṃ asukānī’’ti saṃvidahitvā dāsakammakare pakkosāpetvā ‘‘ettakā rañño kattabbakiccaṃ karotha, ettakā uparājādīnaṃ, hatthiassādayopi tumheyeva paṭijaggatha, assabandhādayopi āgantvā maṅgalachaṇaṃ anubhavissantī’’ti saṃvidahi. ‘‘Kiṃ kāraṇā’’? ‘‘‘Mayaṃ visākhāya maṅgalaṭṭhānaṃ gantvā na kiñci labhimha, assarakkhaṇādīni karontā sukhaṃ na vicarimhā’ti keci vattuṃ mā labhiṃsū’’ti.

Taṃ divasameva visākhāya pitā pañcasate suvaṇṇakāre pakkosāpetvā ‘‘dhītu me mahālatāpasādhanaṃ nāma karothā’’ti rattasuvaṇṇassa nikkhasahassaṃ, tadanurūpāni ca rajatamaṇimuttāpavāḷavajirādīni dāpesi. Rājā katipāhaṃ vasitvāva dhanañcayaseṭṭhissa sāsanaṃ pahiṇi ‘‘na sakkā seṭṭhinā amhākaṃ ciraṃ posanaṃ nāma kātuṃ, dāni dārikāya gamanakālaṃ jānātū’’ti. Sopi rañño sāsanaṃ pesesi – ‘‘idāni vassakālo āgato, na sakkā catumāsaṃ vicarituṃ, tumhākaṃ balakāyassa yaṃ yaṃ laddhuṃ vaṭṭati, sabbaṃ taṃ mama bhāro, mayā pesitakāle devo gamissatī’’ti. Tato paṭṭhāya sāketanagaraṃ niccanakkhattaṃ viya ahosi. Rājānaṃ ādiṃ katvā sabbesaṃ mālāgandhavatthādīni paṭiyattāneva honti. Tato te janā cintayiṃsu – ‘‘seṭṭhi amhākameva sakkāraṃ karotī’’ti, evaṃ tayo māsā atikkantā, pasādhanaṃ pana tāva na niṭṭhāti. Kammantādhiṭṭhāyakā āgantvā seṭṭhino ārocesuṃ – ‘‘aññaṃ asantaṃ nāma natthi, balakāyassa pana bhattapacanadārūni nappahontī’’ti. ‘‘Gacchatha, tātā, imasmiṃ nagare parijiṇṇā hatthisālādayo ceva parijiṇṇakāni ca gehāni gahetvā pacathā’’ti. Evaṃ pacantānampi aḍḍhamāso atikkanto. Tato punapi ‘‘dārūni natthī’’ti ārocayiṃsu . ‘‘Imasmiṃ kāle na sakkā dārūni laddhuṃ, dussakoṭṭhāgārāni vivaritvā thūlasāṭakehi vaṭṭiyo katvā telacāṭīsu temetvā bhattaṃ pacathā’’ti. Te aḍḍhamāsaṃ tathā akaṃsu. Evaṃ cattāro māsā atikkantā, pasādhanampi niṭṭhitaṃ.

Tasmiṃ pasādhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa bāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca ratanehi niṭṭhānaṃ agamāsi. Asuttamayaṃ pasādhanaṃ rajatena suttakiccaṃ kariṃsu. Taṃ sīse paṭimukkaṃ pādapiṭṭhiṃ gacchati. Tasmiṃ tasmiṃ ṭhāne muddikā yojetvā katā suvaṇṇamayā gaṇṭhikā honti, rajatamayā pāsakā, matthakamajjhe ekā muddikā, dvīsu kaṇṇapiṭṭhīsu dve, galavāṭake ekā, dvīsu jattūsu dve, dvīsu kapparesu dve, dvīsu kaṭipassesu dveti. Tasmiṃ kho pana pasādhane ekaṃ moraṃ kariṃsu, tassa dakkhiṇapakkhe rattasuvaṇṇamayāni pañca pattasatāni ahesuṃ, vāmapakkhe pañca pattasatāni, tuṇḍaṃ pavāḷamayaṃ, akkhīni maṇimayāni, tathā gīvā ca piñchāni ca, pattanāḷiyo rajatamayā, tathā jaṅghāyo. So visākhāya matthakamajjhe pabbatakūṭe ṭhatvā naccanamayūro viya khāyati. Pattanāḷisahassassa saddo dibbasaṅgītaṃ viya pañcaṅgikatūriyaghoso viya ca pavattati. Santikaṃ upagatāyeva tassā amorabhāvaṃ jānanti. Pasādhanaṃ navakoṭiagghanakaṃ ahosi, satasahassaṃ hatthakammamūlaṃ dīyittha.

‘‘Kissa pana nissandena tāyetaṃ pasādhanaṃ laddha’’nti? Sā kira kassapasammāsambuddhakāle vīsatiyā bhikkhusahassānaṃ cīvarasāṭakaṃ datvā suttampi sūciyopi rajanampi attano santakameva adāsi. Tassa cīvaradānassa nissandena imaṃ mahālatāpasādhanaṃ labhi. Itthīnañhi cīvaradānaṃ mahālatāpasādhanabhaṇḍena matthakaṃ pappoti, purisānaṃ iddhimayapattacīvarenāti. Evaṃ mahāseṭṭhi catūhi māsehi dhītu parivacchaṃ katvā tassā deyyadhammaṃ dadamāno kahāpaṇapūrāni pañca sakaṭasatāni adāsi, suvaṇṇabhājanapūrāni pañca, rajatabhājanapūrāni pañca, tambabhājanapūrāni pañca, pattuṇṇavatthakoseyyavatthapūrāni pañca, sappipūrāni pañca, telapūrāni pañca, sālitaṇḍulapūrāni pañca, naṅgalaphālādiupakaraṇapūrāni pañcasakaṭasatāni adāsi. Evaṃ kirassa ahosi – ‘‘mama dhītu gataṭṭhāne ‘asukena nāma me attho’ti mā parassa gehadvāraṃ pahiṇī’’ti. Tasmā sabbūpakaraṇāni dāpesi. Ekekasmiṃ rathe sabbālaṅkārapaṭimaṇḍitā tisso tisso vaṇṇadāsiyo ṭhapetvā pañca rathasatāni adāsi. ‘‘Etaṃ nhāpentiyo bhojentiyo alaṅkarontiyo vicarathā’’ti diyaḍḍhasahassaparicārikāyo adāsi. Athassa etadahosi – ‘‘mama dhītu gāvo dassāmī’’ti. So purise āṇāpesi – ‘‘gacchatha bhaṇe cūḷavajassa dvāraṃ vivaritvā tīsu gāvutesu tisso bheriyo gahetvā tiṭṭhatha, puthulato usabhamatte ṭhāne ubhosu passesu tiṭṭhatha. Gāvīnaṃ tato paraṃ gantuṃ mā adattha. Evaṃ ṭhitakāle bherisaññaṃ kareyyāthā’’ti. Te tathā akaṃsu. Te gāvīnaṃ vajato nikkhamitvā gāvutaṃ gatakāle bherisaññaṃ akaṃsu, puna aḍḍhayojanaṃ gatakāle akaṃsu. Punapi tigāvutaṃ gatakāle bherisaññaṃ akaṃsu, puthulato gamanañca nivāresuṃ. Evaṃ dīghato tigāvute, puthulato usabhamatte ṭhāne gāviyo aññamaññaṃ nighaṃsantiyo aṭṭhaṃsu.

Mahāseṭṭhi ‘‘mama dhītu ettakā gāvo alaṃ, dvāraṃ pidahathā’’ti vajadvāraṃ pidahāpesi. Dvārasmiṃ pidahite visākhāya puññabalena balavagāvo ca dhenuyo ca uppatitvā uppatitvā nikkhamiṃsu. Manussānaṃ vārentānaṃ vārentānameva saṭṭhisahassā balavagāvo ca saṭṭhisahassā dhenuyo ca nikkhantā, tattakā balavavacchā tāsaṃ dhenūnaṃ usabhā uppatitvā anubandhā ahesuṃ. ‘‘Kissa pana nissandena evaṃ gāvo gatā’’ti? Nivārentānaṃ nivārentānaṃ dinnadānassa. Sā kira kassapasammāsambuddhakāle kikissa rañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā vīsatiyā bhikkhusahassānaṃ pañcagorasadānaṃ dadamānā therānañca daharānañca sāmaṇerānañca pattaṃ pidahitvā, ‘‘alaṃ, ala’’nti nivārentānampi ‘‘idaṃ madhuraṃ, idaṃ manāpa’’nti adāsi. Evaṃ tassa nissandena vāriyamānāpi gāvo nikkhamiṃsu. Seṭṭhinā ettakassa dhanassa dinnakāle seṭṭhibhariyā āha – ‘‘tumhehi mayhaṃ dhītu sabbaṃ saṃvidahitaṃ, veyyāvaccakarā pana dāsadāsiyo na saṃvidahitā, kiṃ kāraṇā’’ti? ‘‘Mama dhītari sasinehanissinehānaṃ jānanatthaṃ. Ahañhi tāya saddhiṃ āgacchamānake gīvāya gahetvā na pahiṇāmi, yānaṃ āruyha gamanakāleyeva etāya saddhiṃ gantukāmā gacchantu, mā agantukāmāti vakkhāmī’’ti āha.

Atha ‘‘sve mama dhītā gamissatī’’ti gabbhe nisinno dhītaraṃ samīpe nisīdāpetvā, ‘‘amma, patikule vasantiyā nāma imañca imañca ācāraṃ rakkhituṃ vaṭṭatī’’ti ovādamadāsi. Ayampi migāraseṭṭhi anantaragabbhe nisinno dhanañcayaseṭṭhino ovādaṃ assosi. Sopi seṭṭhi dhītaraṃ evaṃ ovadi –

‘‘Amma, sasurakule vasantiyā nāma antoaggi bahi na nīharitabbo, bahiaggi anto na pavesetabbo, dadantasseva dātabbaṃ, adadantassa na dātabbaṃ, dadantassāpi adadantassāpi dātabbaṃ, sukhaṃ nisīditabbaṃ, sukhaṃ bhuñjitabbaṃ, sukhaṃ nipajjitabbaṃ, aggi paricaritabbo, antodevatā namassitabbā’’ti.

Imaṃ dasavidhaṃ ovādaṃ datvā punadivase sabbā seniyo sannipātetvā rājasenāya majjhe aṭṭha kuṭumbike pāṭibhoge gahetvā, ‘‘sace me gataṭṭhāne dhītu doso uppajjati, tumhehi sodhetabbo’’ti vatvā navakoṭiagghanakena mahālatāpasādhanena dhītaraṃ pasādhetvā nhānacuṇṇamūlakaṃ catupaṇṇāsakoṭidhanaṃ datvā yānaṃ āropetvā sāketassa sāmantā attano santakesu anurādhapuramattesu cuddasasu bhattagāmesu bheriṃ carāpesi – ‘‘mama dhītarā saddhiṃ gantukāmā gacchantū’’ti. Te saddaṃ sutvāva – ‘‘amhākaṃ ayyāya gamanakāle kiṃ amhākaṃ idhā’’ti cuddasa gāmakā kiñci asesetvā nikkhamiṃsu? Dhanañcayaseṭṭhipi rañño ca migāraseṭṭhino ca sakkāraṃ katvā thokaṃ anugantvā tehi saddhiṃ dhītaraṃ uyyojesi.

Migāraseṭṭhipi sabbapacchato yānake nisīditvā gacchanto balakāyaṃ disvā, ‘‘ke nāmete’’ti pucchi. ‘‘Suṇisāya vo veyyāvaccakarā dāsidāsā’’ti. ‘‘Ettake ko posessa’’ti? ‘‘Pothetvā te palāpetha, apalāyante ito daṇḍaṃ karothā’’ti. Visākhā pana ‘‘apetha, mā vāretha, balameva balassa bhattaṃ dassatī’’ti āha. Seṭṭhi evaṃ vuttepi, ‘‘amma, natthi amhākaṃ etehi attho, ko ete posessatī’’ti leḍḍudaṇḍādīhi pothetvā palāpetvā sesake ‘‘alaṃ amhākaṃ ettakehī’’ti gahetvā pāyāsi. Atha visākhā sāvatthinagaradvāraṃ sampattakāle cintesi – ‘‘paṭicchannayānasmiṃ nu kho nisīditvā pavisissāmi, udāhu rathe ṭhatvā’’ti. Athassā etadahosi – ‘‘paṭicchannayānena me pavisantiyā mahālatāpasādhanassa viseso na paññāyissatī’’ti. Sā sakalanagarassa attānaṃ dassentī rathe ṭhatvā nagaraṃ pāvisi. Sāvatthivāsino visākhāya sampattiṃ disvā, ‘‘esā kira visākhā nāma, evarūpā ayaṃ sampatti etissāva anucchavikā’’ti āhaṃsu. Iti sā mahāsampattiyā seṭṭhino gehaṃ pāvisi. Gatadivase cassā sakalanagaravāsino ‘‘amhākaṃ dhanañcayaseṭṭhi attano nagaraṃ sampattānaṃ mahāsakkāraṃ akāsī’’ti yathāsatti yathābalaṃ paṇṇākāraṃ pahiṇiṃsu. Visākhā pahitapahitaṃ paṇṇākāraṃ tasmiṃyeva nagare aññamaññesu kulesu sabbatthakameva dāpesi. Iti sā ‘‘idaṃ mayhaṃ mātu detha, idaṃ mayhaṃ pitu detha, idaṃ mayhaṃ bhātu detha, idaṃ mayhaṃ bhaginiyā dethā’’ti tesaṃ tesaṃ vayānurūpaṃ piyavacanaṃ vatvā paṇṇākāraṃ pesentī sakalanagaravāsino ñātake viya akāsi. Athassā rattibhāgasamanantare ājaññavaḷavāya gabbhavuṭṭhānaṃ ahosi. Sā dāsīhi daṇḍadīpikā gāhāpetvā tattha gantvā vaḷavaṃ uṇhodakena nhāpetvā telena makkhāpetvā attano vasanaṭṭhānameva agamāsi.

Migāraseṭṭhipi puttassa āvāhamaṅgalaṃ karonto dhuravihāre vasantampi tathāgataṃ amanasikaritvā dīgharattaṃ naggasamaṇakesu patiṭṭhitena pemena codiyamāno ‘‘mayhaṃ ayyānampi sakkāraṃ karissāmī’’ti ekadivasaṃ anekasatesu navabhājanesu nirudakapāyāsaṃ pacāpetvā pañcasate acelake nimantāpetvā antogehaṃ pavesetvā, ‘‘āgacchatu me suṇisā, arahante vandatū’’ti visākhāya sāsanaṃ pahiṇi. Sā ‘‘arahanto’’ti vacanaṃ sutvā sotāpannā ariyasāvikā haṭṭhatuṭṭhā hutvā tesaṃ bhojanaṭṭhānaṃ āgantvā te oloketvā, ‘‘evarūpā hirottappavirahitā arahantā nāma na honti, kasmā maṃ sasuro pakkosāpesī’’ti, ‘‘dhī, dhī’’ti seṭṭhiṃ garahitvā attano vasanaṭṭhānameva gatā. Acelakā taṃ disvā sabbe ekappahāreneva seṭṭhiṃ garahiṃsu – ‘‘kiṃ tvaṃ, gahapati, aññaṃ nālattha, samaṇassa gotamassa sāvikaṃ mahākāḷakaṇṇiṃ idha pavesesi, vegena naṃ imasmā gehā nikkaḍḍhāpehī’’ti. So ‘‘na sakkā mayā imesaṃ vacanamatteneva nikkaḍḍhāpetuṃ, mahākulassa sā dhītā’’ti cintetvā, ‘‘ayyā, daharā nāma jānitvā vā ajānitvā vā kareyyuṃ, tumhe tuṇhī hothā’’ti te uyyojetvā sayaṃ mahārahe āsane nisīditvā suvaṇṇapātiyaṃ nirudakaṃ madhupāyāsaṃ paribhuñji.

Tasmiṃ samaye eko piṇḍapātikatthero piṇḍāya caranto taṃ nivesanaṃ pāvisi. Visākhā sasuraṃ bījayamānā ṭhitā taṃ disvā ‘‘sasurassa ācikkhituṃ ayutta’’nti yathā so theraṃ passati, evaṃ apagantvā aṭṭhāsi. So pana bālo theraṃ disvāpi apassanto viya hutvā adhomukho bhuñjateva. Visākhā ‘‘theraṃ disvāpi me sasuro saññaṃ na karotī’’ti ñatvā, ‘‘aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī’’ti āha. So nigaṇṭhehi kathitakāle adhivāsetvāpi ‘‘purāṇaṃ khādatī’’ti vuttakkhaṇeyeva hatthaṃ apanetvā, ‘‘imaṃ pāyāsaṃ ito nīharatha, etaṃ imasmā gehā nikkaḍḍhatha, ayaṃ maṃ evarūpe maṅgalakāle asucikhādakaṃ nāma karotī’’ti āha. Tasmiṃ kho pana nivesane sabbepi dāsakammakarā visākhāya santakāva, ko naṃ hatthe vā pāde vā gaṇhissati, mukhena kathetuṃ samatthopi natthi. Visākhā sasurassa kathaṃ sutvā āha – ‘‘tāta, na ettakeneva mayaṃ nikkhamāma, nāhaṃ tumhehi udakatitthato kumbhadāsī viya ānītā, dharamānakamātāpitūnaṃ dhītaro nāma na ettakeneva nikkhamanti, eteneva me kāraṇena pitā idhāgamanakāle aṭṭha kuṭumbike pakkosāpetvā ‘sace me dhītu doso uppajjati, sodheyyāthā’ti vatvā maṃ tesaṃ hatthe ṭhapesi, te pakkosāpetvā mayhaṃ dosādosaṃ sodhāpethā’’ti.

Seṭṭhi ‘‘kalyāṇaṃ esā kathetī’’ti aṭṭha kuṭumbike pakkosāpetvā, ‘‘ayaṃ dārikā maṅgalakāle nisīditvā suvaṇṇapātiyaṃ nirudakapāyāsaṃ paribhuñjantaṃ maṃ ‘asucikhādako’ti vadatī’’ti āha, ‘‘imissā dosaṃ āropetvā imaṃ gehato nikkaḍḍhathā’’ti. ‘‘Evaṃ kira, ammā’’ti. Nāhaṃ evaṃ vadāmi, ekasmiṃ pana piṇḍapātikatthere gharadvāre ṭhite sasuro me appodakaṃ madhupāyāsaṃ paribhuñjanto taṃ na manasikaroti, ahaṃ ‘‘mayhaṃ sasuro imasmiṃ attabhāve puññaṃ na karoti, purāṇapuññameva khādatī’’ti cintetvā, ‘‘aticchatha, bhante, mayhaṃ sasuro purāṇaṃ khādatī’’ti avacaṃ, ‘‘ettha me ko doso’’ti? ‘‘Ayya, idha doso natthi, amhākaṃ dhītā yuttaṃ katheti, tvaṃ kasmā kujjhasī’’ti? ‘‘Ayyā, esa tāva doso mā hotu, ayaṃ pana ekadivasaṃ majjhimayāme dāsīparivutā pacchāgehaṃ agamāsī’’ti. ‘‘Evaṃ kira, ammā’’ti. ‘‘Tātā, nāhaṃ aññena kāraṇena gatā, imasmiṃ pana gehe ājāneyyavaḷavāya vijātāya saññampi akatvā nisīdituṃ nāma ayutta’’nti daṇḍadīpikā gāhāpetvā uṇhodakādīnipi gāhāpetvā dāsīhi saddhiṃ gantvā vaḷavāya vijātaparihāraṃ kārāpesiṃ, ‘‘ettha me ko doso’’ti? ‘‘Ayya, idha doso natthi, amhākaṃ dhītā tava gehe dāsīhipi akattabbayuttakaṃ kammaṃ karoti, tvaṃ kiṃ ettha dosaṃ passasī’’ti?

Ayyā, idhāpi tāva doso mā hotu, imissā pana pitā idhāgamanakāle imaṃ ovadanto guyhe paṭicchanne dasa ovāde adāsi, tesaṃ atthaṃ na jānāmi, tesaṃ me atthaṃ kathetu. Imissā pana pitā ‘‘antoaggi bahi na nīharitabbo’’ti āha, ‘‘sakkā nu kho amhehi ubhato paṭivissakagehānaṃ aggiṃ adatvā vasitu’’nti? ‘‘Evaṃ kira, ammā’’ti. ‘‘Tātā, mayhaṃ pitā na etaṃ sandhāya kathesi. Idaṃ pana sandhāya kathesi – ‘amma, tava sassusasurasāmikānaṃ aguṇaṃ disvā bahi tasmiṃ tasmiṃ gehe ṭhatvā mā kathesi. Evarūpo hi aggisadiso aggi nāma natthī’’’ti.

Ayyā, etaṃ tāva evaṃ hotu, imissā pana pitā ‘‘bāhirato aggi na anto pavesetabbo’’ti āha, ‘‘kiṃ sakkā amhehi anto aggimhi nibbute bāhirato aggiṃ anāharitu’’nti? ‘‘Evaṃ kira, ammā’’ti. Tātā, mayhaṃ pitā na etaṃ sandhāya kathesi, idaṃ pana sandhāya kathesi – sace paṭivissakagehesu itthiyo vā purisā vā sassusasurasāmikānaṃ aguṇaṃ kathenti, tehi kathitaṃ āharitvā ‘‘asuko nāma tumhākaṃ evañca evañca aguṇaṃ kathetī’’ti puna mā katheyyāsi. ‘‘Etena hi agginā sadiso aggi nāma natthī’’ti. Evaṃ imasmimpi kāraṇe sā niddosāva ahosi. Yathā ca ettha, evaṃ sesesupi.

Tesu pana ayamadhippāyo – yampi hi tassā pitarā ‘‘ye dadanti, tesaṃyeva dātabba’’nti vuttaṃ. Taṃ ‘‘yācitakaṃ upakaraṇaṃ gahetvā ye paṭidenti, tesaññeva dātabba’’nti sandhāya vuttaṃ.

‘‘Ye na denti, tesaṃ na dātabba’’nti idampi ye yācitakaṃ gahetvā na paṭidenti, tesaṃ na dātabbanti sandhāya vuttaṃ.

‘‘Dadantassāpiadadantassāpi dātabba’’nti idaṃ pana daliddesu ñātimittesu sampattesu te paṭidātuṃ sakkontu vā mā vā, tesaṃ dātumeva vaṭṭatīti sandhāya vuttaṃ.

‘‘Sukhaṃ nisīditabba’’nti idampi sassusasurasāmike disvā vuṭṭhātabbaṭṭhāne nisīdituṃ na vaṭṭatīti sandhāya vuttaṃ.

‘‘Sukhaṃ bhuñjitabba’’nti idaṃ pana sassusasurasāmikehi puretaraṃ abhuñjitvā te parivisitvā sabbehi laddhāladdhaṃ ñatvā pacchā sayaṃ bhuñjituṃ vaṭṭatīti sandhāya vuttaṃ.

‘‘Sukhaṃ nipajjitabba’’nti idampi sassusasurasāmikehi puretaraṃ sayanaṃ āruyha na nipajjitabbaṃ, tesaṃ kattabbayuttakaṃ vattapaṭivattaṃ katvā pacchā sayaṃ nipajjituṃ yuttanti sandhāya vuttaṃ.

‘‘Aggi paricaritabbo’’ti idaṃ pana sassumpi sasurampi sāmikampi aggikkhandhaṃ viya uragarājānaṃ viya ca katvā passituṃ vaṭṭatīti sandhāya vuttaṃ.

‘‘Antodevatā namassitabbā’’ti idampi sassuñca sasurañca sāmikañca devatā viya katvā daṭṭhuṃ vaṭṭatīti sandhāya vuttaṃ. Evaṃ seṭṭhi imesaṃ dasaovādānaṃ atthaṃ sutvā paṭivacanaṃ apassanto adhomukho nisīdi.

Atha naṃ kuṭumbikā ‘‘kiṃ seṭṭhi aññopi amhākaṃ dhītu doso atthī’’ti pucchiṃsu. ‘‘Natthi, ayyā’’ti. ‘‘Atha kasmā naṃ niddosaṃ akāraṇena gehā nikkaḍḍhāpesī’’ti evaṃ vutte visākhā āha – ‘‘tātā, kiñcāpi mayhaṃ sasurassa vacanena paṭhamameva gamanaṃ na yuttaṃ, pitā pana me āgamanakāle mama dosasodhanatthāya maṃ tumhākaṃ hatthe ṭhapesi, tumhehi ca me niddosabhāvo ñāto, idāni ca mayhaṃ gantuṃ yutta’’nti dāsidāse ‘‘yānādīhi sajjāpethā’’ti āṇāpesi. Atha naṃ seṭṭhi kuṭumbike gahetvā ‘‘amma, mayā ajānitvāva kathitaṃ, khamāhi me’’ti āha. ‘‘Tāta, tumhākaṃ khamitabbaṃ tāva khamāmi, ahaṃ pana buddhasāsane aveccappasannassa kulassa dhītā, na mayaṃ vinā bhikkhusaṅghena vattāma, sace mama ruciyā bhikkhusaṅghaṃ paṭijaggituṃ labhāmi, vasissāmī’’ti. ‘‘Amma, tvaṃ yathāruciyā tava samaṇe paṭijaggā’’ti āha.

Visākhā dasabalaṃ nimantāpetvā punadivase nivesanaṃ pavesesi. Naggasamaṇāpi satthu migāraseṭṭhino gehaṃ gamanabhāvaṃ sutvā gantvā gehaṃ parivāretvā nisīdiṃsu. Visākhā dakkhiṇodakaṃ datvā ‘‘sabbo sakkāro paṭiyādito, sasuro me āgantvā dasabalaṃ parivisatū’’ti sāsanaṃ pesesi. Atha naṃ gantukāmaṃ ājīvakā ‘‘mā kho tvaṃ, gahapati, samaṇassa gotamassa santikaṃ gacchā’’ti nivāresuṃ. So ‘‘suṇhā me sayameva parivisatū’’ti sāsanaṃ pahiṇi. Sā buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā niṭṭhite bhattakicce puna sāsanaṃ pesesi – ‘‘sasuro me āgantvā dhammakathaṃ suṇātū’’ti. Atha naṃ ‘‘idāni agamanaṃ nāma ativiya ayutta’’nti dhammaṃ sotukāmatāya gacchantaṃ puna te āhaṃsu – ‘‘tena hi samaṇassa gotamassa dhammaṃ suṇanto bahisāṇiyā nisīditvā suṇāhī’’ti. Puretaramevassa gantvā sāṇiṃ parikkhipiṃsu. So gantvā bahisāṇiyaṃ nisīdi. Satthā ‘‘tvaṃ bahisāṇiyaṃ vā nisīda, parakuṭṭe vā parasele vā paracakkavāḷe vā pana nisīda, ahaṃ buddho nāma sakkomi taṃ mama saddaṃ sāvetu’’nti mahājambuṃ khandhe gahetvā cālento viya amatavassaṃ vassento viya ca dhammaṃ desetuṃ anupubbiṃ kathaṃ ārabhi.

Sammāsambuddhe ca pana dhammaṃ desente purato ṭhitāpi pacchato ṭhitāpi cakkavāḷasataṃ cakkavāḷasahassaṃ atikkamitvā ṭhitāpi akaniṭṭhabhavane ṭhitāpi ‘‘satthā mamaññeva oloketi, mayhameva dhammaṃ desetī’’ti vadanti. Satthā hi taṃ taṃ olokento viya tena tena saddhiṃ sallapanto viya ca ahosi. Candasamā kira buddhā. Yathā cando gaganamajjhe ṭhito ‘‘mayhaṃ upari cando, mayhaṃ upari cando’’ti sabbasattānaṃ khāyati, evameva yattha katthaci ṭhitānaṃ abhimukhe ṭhitā viya khāyanti. Idaṃ kira tesaṃ alaṅkatasīsaṃ chinditvā añjitaakkhīni uppāṭetvā hadayamaṃsaṃ uppāṭetvā parassa dāsatthāya jālisadise putte kaṇhājināsadisā dhītaro maddisadisā pajāpatiyo pariccajitvā dinnadānassa phalaṃ. Migāraseṭṭhipi kho tathāgate dhammadesanaṃ vinivattente bahisāṇiyaṃ nisinnova sahassa nayapaṭimaṇḍite sotāpattiphale patiṭṭhāya acalāya saddhāya samannāgato tīsu ratanesu nikkaṅkho hutvā sāṇikaṇṇaṃ ukkhipitvā āgantvā suṇhāya thanaṃ mukhena gahetvā, ‘‘tvaṃ me ajjato paṭṭhāya mātā’’ti taṃ mātuṭṭhāne ṭhapesi. Tato paṭṭhāya migāramātā nāma jātā. Pacchābhāge puttaṃ labhitvāpi migārotissa nāmamakāsi.

Mahāseṭṭhi suṇhāya thanaṃ vissajjetvā gantvā bhagavato dvīsu pādesu sirasā nipatitvā pāde pāṇīhi ca parisambāhanto mukhena ca paricumbanto ‘‘migāro ahaṃ, bhante, migāro ahaṃ, bhante’’ti tikkhattuṃ nāmaṃ sāvetvā, ‘‘ahaṃ, bhante, ettakaṃ kālaṃ yattha nāma dvinnaṃ mahapphalanti na jānāmi, idāni ca me suṇisaṃ nissāya ñātaṃ, sabbā apāyadukkhā muttomhi, suṇisā me imaṃ gehaṃ āgacchantī mama atthāya hitāya sukhāya āgatā’’ti vatvā imaṃ gāthamāha –

‘‘Sohaṃ ajja pajānāmi, yattha dinnaṃ mahapphalaṃ;

Atthāya vata me bhaddā, suṇisā gharamāgatā’’ti.

Visākhā punadivasatthāyapi satthāraṃ nimantesi. Athassā punadivasepi sassu sotāpattiphalaṃ pattā. Tato paṭṭhāya taṃ gehaṃ sāsanassa vivaṭadvāraṃ ahosi. Tato seṭṭhi cintesi – ‘‘bahūpakārā me suṇisā pasannākāramassā karissāmi, etissā bhāriyaṃ pasādhanaṃ niccakālaṃ pasādhetuṃ na sakkā, sallahukamassā divā ca ratto ca sabbairiyāpathesu pasādhanayoggaṃ pasādhanaṃ kāressāmī’’ti satasahassagghanakaṃ ghanamaṭṭhakaṃ nāma pasādhanaṃ kāretvā tasmiṃ niṭṭhite buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sakkaccaṃ bhojetvā visākhaṃ soḷasahi gandhodakaghaṭehi nhāpetvā satthu sammukhe ṭhapetvā pasādhetvā satthāraṃ vandāpesi. Satthā anumodanaṃ katvā vihārameva gato. Visākhāpi tato paṭṭhāya dānādīni puññāni karontī satthu santikā aṭṭha vare (mahāva. 350) labhitvā gaganatale candalekhā viya paññāyamānā puttadhītāhi vuḍḍhiṃ pāpuṇi. Tassā kira dasa puttā dasa dhītaro ca ahesuṃ. Tesu ekekassa dasa dasa puttā dasa dasa dhītaro ahesuṃ. Tesu tesupi ekekassa dasa dasa puttā dasa dasa dhītaro cāti evamassā puttanattapanattasantānavasena pavattāni vīsādhikāni cattāri satāni aṭṭha ca pāṇasahassāni ahesuṃ. Tenāhu porāṇā –

‘‘Visākhā vīsati puttā, nattā ca caturo satā;

Panattā aṭṭhasahassā, jambudīpe supākaṭā’’ti.

Āyu vīsavassasataṃ ahosi, sīse ekampi palitaṃ nāma nāhosi, niccaṃ soḷasavassuddesikā viya ahosi. Taṃ puttanattapanattaparivāraṃ vihāraṃ gacchantiṃ disvā, ‘‘katamā ettha visākhā’’ti paripucchitāro honti? Ye naṃ gacchantiṃ passanti, ‘‘idāni thokaṃ gacchatu, gacchamānāva no, ayyā sobhatī’’ti, cintenti. Ye naṃ ṭhitaṃ nisinnaṃ nipannaṃ passanti, ‘‘idāni thokaṃ nipajjatu, nipannāva no, ayyā, sobhatī’’ti cintenti. Iti sā ‘‘catūsu iriyāpathesu asukairiyāpathena nāma na sobhatī’’ti vattabbā na hoti. Pañcannaṃ kho pana hatthīnaṃ balaṃ dhāreti. Rājā ‘‘visākhā kira pañcannaṃ hatthīnaṃ balaṃ dhāretī’’ti sutvā tassā vihāraṃ gantvā dhammaṃ sutvā āgamanavelāya thāmaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesi, so soṇḍaṃ ukkhipitvā visākhābhimukho agamāsi. Tassā parivāritthiyo pañcasatā ekaccā palāyiṃsu, ekaccā na parissajjitvā ‘‘kiṃ ida’’nti vutte – ‘‘rājā kira te, ayye, balaṃ vīmaṃsitukāmo hatthiṃ vissajjāpesī’’ti vadiṃsu. Visākhā imaṃ disvā, ‘‘kiṃ palāyitena, kathaṃ nu kho taṃ gaṇhissāmī’’ti cintetvā, ‘‘sace taṃ daḷhaṃ gaṇhissāmi, vinasseyyā’’ti dvīhi aṅgulīhi soṇḍāya gahetvā paṭipaṇāmesi. Hatthī attānaṃ sandhāretvā ṭhātuṃ nāsakkhi, rājaṅgaṇe ukkuṭiko hutvā patito. Mahājano sādhukāraṃ adāsi. Sāpi saparivārā sotthinā gehaṃ agamāsi.

Tena kho pana samayena sāvatthiyaṃ visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā, tāvatakesu puttanattesu ekopi antarā maraṇaṃ patto nāma nāhosi. Sāvatthivāsino maṅgalesu chaṇesu visākhaṃ paṭhamaṃ nimantetvā bhojenti. Athekasmiṃ ussavadivase mahājane maṇḍitapasādhite dhammassavanāya vihāraṃ gacchante visākhāpi nimantitaṭṭhāne bhuñjitvā mahālatāpasādhanaṃ pasādhetvā mahājanena saddhiṃ vihāraṃ gantvā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi. Yaṃ sandhāya vuttaṃ –

‘‘Tena kho pana samayena sāvatthiyaṃ ussavo hoti, manussā alaṅkatapaṭiyattā ārāmaṃ gacchanti, visākhāpi migāramātā alaṅkatapaṭiyattā vihāraṃ gacchati. Atha kho visākhā migāramātā ābharaṇāni omuñcitvā uttarāsaṅgena bhaṇḍikaṃ bandhitvā dāsiyā adāsi ‘handa je imaṃ bhaṇḍikaṃ gaṇhāhī’’’ti (pāci. 503).

Sā kira vihāraṃ gacchantī cintesi – ‘‘evarūpaṃ mahagghaṃ pasādhanaṃ sīse paṭimukkaṃ yāva pādapiṭṭhiṃ alaṅkāraṃ alaṅkaritvā vihāraṃ pavisituṃ ayutta’’nti naṃ omuñcitvā bhaṇḍikaṃ katvā attano puññeneva nibbattāya pañcahatthithāmadharāya dāsiyā hatthe adāsi. Sā eva kira taṃ gaṇhituṃ sakkoti. Tena naṃ āha – ‘‘amma, imaṃ pasādhanaṃ gaṇha, satthusantikā nivattanakāle pasādhessāmi na’’nti. Taṃ pana datvā ghanamaṭṭhakaṃ pasādhanaṃ pasādhetvā satthāraṃ upasaṅkamitvā dhammaṃ assosi, dhammassavanāvasāne bhagavantaṃ vanditvā uṭṭhāya pakkāmi. Sāpissā dāsī taṃ pasādhanaṃ pamuṭṭhā. Dhammaṃ sutvā pana pakkantāya parisāya sace kiñci pamuṭṭhaṃ hoti, taṃ ānandatthero paṭisāmeti. Iti so taṃ divasaṃ mahālatāpasādhanaṃ disvā satthu ārocesi – ‘‘bhante, visākhā pasādhanaṃ pamussitvā gatā’’ti. ‘‘Ekamantaṃ ṭhapehi, ānandā’’ti. Thero taṃ ukkhipitvā sopānapasse laggetvā ṭhapesi.

Visākhāpi suppiyāya saddhiṃ ‘‘āgantukagamikagilānādīnaṃ kattabbayuttakaṃ jānissāmī’’ti antovihāre vicari. Tā pana upāsikāyo antovihāre disvā sappimadhutelādīhi atthikā pakatiyāva daharā ca sāmaṇerā ca thālakādīni gahetvā upasaṅkamanti. Tasmimpi divase tatheva kariṃsu. Athekaṃ gilānaṃ bhikkhuṃ disvā suppiyā (mahāva. 280) ‘‘kenattho ayyassā’’ti pucchitvā ‘‘paṭicchādanīyenā’’ti vutte hotu, ayya, pesessāmīti dutiyadivase kappiyamaṃsaṃ alabhantī attano ūrumaṃsena kattabbakiccaṃ katvā puna satthari pasādena pākatikasarīrāva ahosi. Visākhāpi gilāne ca dahare ca sāmaṇere ca oloketvā aññena dvārena nikkhamitvā vihārūpacāre ṭhitā, ‘‘amma, pasādhanaṃ āhara pasādhessāmī’’ti āha. Tasmiṃ khaṇe sā dāsī pamussitvā nikkhantabhāvaṃ ñatvā, ‘‘ayye, pamuṭṭhāmhī’’ti āha. ‘‘Tena hi gantvā gaṇhitvā ehi, sace pana mayhaṃ ayyena ānandattherena ukkhipitvā aññasmiṃ ṭhāne ṭhapitaṃ hoti, mā āhareyyāsi, ayyasseva taṃ mayā pariccatta’’nti. Jānāti kira sā ‘‘kulamanussānaṃ pamuṭṭhabhaṇḍakaṃ thero paṭisāmetī’’ti; tasmā evamāha. Theropi taṃ dāsiṃ disvāva ‘‘kimatthaṃ āgatāsī’’ti pucchitvā, ‘‘ayyāya me pasādhanaṃ pamussitvā āgatāmhī’’ti vutte, ‘‘etasmiṃ me sopānapasse ṭhapitaṃ, gaccha naṃ gaṇhāhī’’ti āha. Sā, ‘‘ayya, tumhākaṃ hatthena āmaṭṭhabhaṇḍakaṃ mayhaṃ ayyāya anāhāriyaṃ kata’’nti vatvā tucchahatthāva gantvā, ‘‘kiṃ, ammā’’ti visākhāya puṭṭhā tamatthaṃ ārocesi. ‘‘Amma , nāhaṃ mama ayyena āmaṭṭhabhaṇḍaṃ pilandhissāmi, pariccattaṃ mayā. Ayyānaṃ pana paṭijaggituṃ dukkhaṃ, taṃ vissajjetvā kappiyabhaṇḍaṃ upanessāmi, gaccha, taṃ āharāhī’’ti. Sā gantvā āhari. Visākhā taṃ apilandhitvāva kammāre pakkosāpetvā agghāpesi. Tehi ‘‘nava koṭiyo agghati, hatthakārāpaṇiyaṃ panassa satasahassa’’nti vutte pasādhanaṃ yāne ṭhapāpetvā ‘‘tena hi taṃ vikkiṇathā’’ti āha. Bhattakaṃ dhanaṃ datvā gaṇhiṃtu na koci sakkhissati. Tañhi pasādhanaṃ pasādhetuṃ anucchavikā itthiyo nāma dullabhā. Pathavimaṇḍalasmiñhi tissova itthiyo mahālatāpasādhanaṃ labhiṃsu visākhā mahāupāsikā, bandhulamallasenāpatissa bhariyā, mallikā, bārāṇasīseṭṭhino dhītāti.

Tasmā visākhā sayameva tassa mūlaṃ datvā satasahassādhikā nava koṭiyo sakaṭe āropetvā vihāraṃ netvā satthāraṃ vanditvā, ‘‘bhante, mayhaṃ ayyena ānandattherena mama pasādhanaṃ hatthena āmaṭṭhaṃ, tena āmaṭṭhakālato paṭṭhāya na sakkā taṃ mayā pilandhituṃ. Taṃ pana vissajjetvā kappiyaṃ upanessāmīti vikkiṇāpentī aññaṃ taṃ gaṇhituṃ samatthaṃ adisvā ahameva tassa mūlaṃ gāhāpetvā āgatā, catūsu paccayesu katarapaccayena upanessāmi, bhante’’ti. Pācīnadvāre saṅghassa vasanaṭṭhānaṃ kātuṃ te yuttaṃ visākheti ‘‘yuttaṃ, bhante’’ti visākhā tuṭṭhamānasā navakoṭīhi bhūmimeva gaṇhi. Aparāhi navakoṭīhi vihāraṃ kātuṃ ārabhi.

Athekadivasaṃ satthā paccūsasamaye lokaṃ volokento devalokā cavitvā bhaddiyanagare seṭṭhikule nibbattassa bhaddiyassa nāma seṭṭhiputtassa upanissayasampattiṃ disvā anāthapiṇḍikassa gehe bhattakiccaṃ katvā uttaradvārābhimukho ahosi. Pakatiyā hi satthā visākhāya gehe bhikkhaṃ gaṇhitvā dakkhiṇadvārena nikkhamitvā jetavane vasati. Anāthapiṇḍikassa gehe bhikkhaṃ gahetvā pācīnadvārena nikkhamitvā pubbārāme vasati. Uttaradvāraṃ sandhāya gacchantaṃyeva bhagavantaṃ disvā, ‘‘cārikaṃ pakkamissatī’’ti jānanti. Visākhāpi taṃ divasaṃ ‘‘satthā uttaradvārābhimukho gato’’ti sutvā vegena gantvā vanditvā āha – ‘‘cārikaṃ gantukāmattha, bhante’’ti? ‘‘Āma, visākhe’’ti. ‘‘Bhante, ettakaṃ dhanaṃ pariccajitvā tumhākaṃ vihāraṃ kāremi, nivattatha, bhante’’ti. ‘‘Anivattagamanaṃ idaṃ visākhe’’ti. Sā ‘‘addhā hetusampannaṃ kañci passissati bhagavā’’ti cintetvā, ‘‘tena hi, bhante, mayhaṃ katākatavijānanakaṃ ekaṃ bhikkhuṃ nivattetvā gacchathā’’ti āha. ‘‘Yaṃ ruccasi, tassa pattaṃ gaṇha visākhe’’ti āha. Sā kiñcāpi ānandattheraṃ piyāyati, ‘‘mahāmoggallānatthero iddhimā, etaṃ me nissāya kammaṃ lahuṃ nipphajjissatī’’ti pana cintetvā therassa pattaṃ gaṇhi. Thero satthāraṃ olokesi. Satthā ‘‘tava parivāre pañcasate bhikkhū gahetvā nivatta moggallānā’’ti āha. So tathā akāsi. Tassānubhāvena paññāsasaṭṭhiyojanānipi rukkhatthāya ca pāsāṇatthāya ca gatā manussā mahante mahante rukkhe ca pāsāṇe ca gahetvā taṃ divasameva āgacchanti, neva sakaṭe rukkhapāsāṇe āropentā kilamanti, na akkho bhijjati. Na cirasseva dvebhūmikaṃ pāsādaṃ kariṃsu. Heṭṭhābhūmiyaṃ pañca gabbhasatāni, uparibhūmiyaṃ pañca gabbhasatānīti gabbhasahassapaṭimaṇḍito pāsādo ahosi. Aṭṭhakarīse parisuddhe bhūmibhāge pāsādaṃ kārāpesi, ‘‘suddhapāsādo pana na sobhatī’’ti taṃ parivāretvā pañca padhānavettagehasatāni, pañca cūḷapāsādasatāni, pañca dīghamāḷakasatāni kārāpesi.

Atha satthā navahi māsehi cārikaṃ caritvā puna sāvatthiṃ agamāsi. Visākhāyapi pāsāde kammaṃ navahi māsehi niṭṭhitaṃ. Pāsādakūṭaṃ ghanakoṭṭitarattasuvaṇṇeneva saṭṭhiudakaghaṭagaṇhanakaṃ kārāpesi. ‘‘Satthā jetavanavihāraṃ gacchatī’’ti ca sutvā paccuggamanaṃ katvā satthāraṃ attano vihāraṃ netvā paṭiññaṃ gaṇhi, ‘‘bhante, imaṃ catumāsaṃ bhikkhusaṅghaṃ gahetvā idheva vasatha, pāsādamahaṃ karissāmī’’ti. Satthā adhivāsesi. Sā tato paṭṭhāya buddhappamukhassa bhikkhusaṅghassa vihāre eva dānaṃ deti. Athassā ekā sahāyikā satasahassagghanakaṃ ekaṃ vatthaṃ ādāya āgantvā, ‘‘sahāyike ahaṃ imaṃ vatthaṃ tava pāsāde bhūmattharaṇasaṅkhepena attharitukāmā, attharaṇaṭṭhānaṃ me ācikkhathā’’ti āha. ‘‘Sādhu sahāyike, sace tyāhaṃ ‘okāso natthī’ti vakkhāmi, tvaṃ ‘me okāsaṃ adātukāmā’ti maññissasi, sayameva pāsādassa dve bhūmiyo gabbhasahassañca oloketvā attharaṇaṭṭhānaṃ jānāhī’’ti āha. Sā satasahassagghanakaṃ vatthaṃ gahetvā tattha tattha vicarantī tato appataramūlaṃ vatthaṃ adisvā ‘‘nāhaṃ imasmiṃ pāsāde puññabhāgaṃ labhāmī’’ti domanassappattā ekasmiṃ ṭhāne rodantī aṭṭhāsi. Atha naṃ ānandatthero disvā, ‘‘kasmā rodasī’’ti pucchi. Sā tamatthaṃ ārocesi. Thero ‘‘mā cintayi, ahaṃ te attharaṇaṭṭhānaṃ ācikkhissāmī’’ti vatvā, ‘‘sopānapādamūle pādadhovanaṭṭhāne imaṃ pādapuñchanakaṃ katvā attharāhi, bhikkhū pāde dhovitvā paṭhamaṃ ettha pādaṃ puñchitvā anto pavisissanti, evaṃ te mahapphalaṃ bhavissatī’’ti āha. Visākhāya kiretaṃ asallakkhitaṭṭhānaṃ.

Visākhā cattāro māse antovihāre buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi, avasānadivase bhikkhusaṅghassa cīvarasāṭake adāsi. Saṅghanavakena laddhacīvarasāṭakā sahassagghanakā honti. Sabbesaṃ pattāni pūretvā bhesajjaṃ adāsi. Dānapariccāge nava koṭiyo agamaṃsu. Iti vihārassa bhūmiggahaṇe nava koṭiyo, vihārassa kārāpane nava, vihāramahe navāti sabbāpi sattavīsati koṭiyo sā buddhasāsane pariccaji. Itthibhāve ṭhatvā micchādiṭṭhikassa gehe vasamānāya evarūpo mahāpariccāgo nāma aññissā natthi. Sā vihāramahassa niṭṭhitadivase vaḍḍhamānakacchāyāya puttanattapanattaparivutā ‘‘yaṃ yaṃ mayā pubbe patthitaṃ, sabbameva matthakaṃ patta’’nti pāsādaṃ anupariyāyantī pañcahi gāthāhi madhurasaddena imaṃ udānaṃ udānesi –

‘‘Kadāhaṃ pāsādaṃ rammaṃ, sudhāmattikalepanaṃ;

Vihāradānaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ mañcapīṭhañca, bhisibimbohanāni ca;

Senāsanabhaṇḍaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ salākabhattaṃ, suciṃ maṃsūpasecanaṃ;

Bhojanadānaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ kāsikaṃ vatthaṃ, khomakappāsikāni ca;

Cīvaradānaṃ dassāmi, saṅkappo mayha pūrito.

‘‘Kadāhaṃ sappinavanītaṃ, madhutelañca phāṇitaṃ;

Bhesajjadānaṃ dassāmi, saṅkappo mayha pūrito’’ti.

Bhikkhū tassā saddaṃ sutvā satthu ārocayiṃsu – ‘‘bhante, amhehi ettake addhāne visākhāya gāyanaṃ nāma na diṭṭhapubbaṃ, sā ajja puttanattapanattaparivutā gāyamānā pāsādaṃ anupariyāyati, kiṃ nu khvassā pittaṃ vā kupitaṃ, udāhu ummattikā jātā’’ti? Satthā ‘‘na, bhikkhave, mayhaṃ dhītā gāyati, attano panassā ajjhāsayo paripuṇṇo, sā ‘patthitapatthanā me matthakaṃ pattā’ti tuṭṭhamānasā udānaṃ udānentī vicaratī’’ti vatvā ‘‘kadā pana, bhante, tāya patthanā patthitā’’ti? ‘‘Suṇissatha, bhikkhave’’ti. ‘‘Suṇissāma, bhante’’ti vutte atītaṃ āhari –

‘‘Atīte , bhikkhave, ito kappasatasahassamatthake padumuttaro nāma buddho loke nibbatti. Tassa vassasatasahassaṃ āyu ahosi, khīṇāsavānaṃ satasahassaparivāro, nagaraṃ haṃsavatī nāma, pitā sunando nāma rājā, mātā sujātā nāma devī, tassa aggaupaṭṭhāyikā ekā upāsikā aṭṭha vare yācitvā mātuṭṭhāne ṭhatvā satthāraṃ catūhi paccayehi paṭijaggantī sāyaṃpātaṃ upaṭṭhānaṃ gacchati. Tassā ekā sahāyikā tāya saddhiṃ vihāraṃ nibaddhaṃ gacchati. Sā tassā satthārā saddhiṃ vissāsena kathanañca vallabhabhāvañca disvā, ‘kiṃ nu kho katvā evaṃ buddhānaṃ vallatā hotī’ti cintetvā satthāraṃ pucchi – ‘bhante, esā itthī tumhākaṃ kiṃ hotī’’’ti? ‘‘Upaṭṭhāyikānaṃ aggā’’ti. ‘‘Bhante, kiṃ katvā upaṭṭhāyikānaṃ aggā hotī’’ti? ‘‘Kappasatasahassaṃ patthanaṃ patthetvā’’ti. ‘‘Idāni patthetvā laddhuṃ sakkā, bhante’’ti. ‘‘Āma, sakkā’’ti. ‘‘Tena hi, bhante, bhikkhusatasahassena saddhiṃ sattāhaṃ mayhaṃ bhikkhaṃ gaṇhathā’’ti āha. Satthā adhivāsesi. Sā sattāhaṃ dānaṃ datvā osānadivase cīvarasāṭake datvā satthāraṃ vanditvā pādamūle nipajjitvā, ‘‘bhante, nāhaṃ imassa dānassa phalena devissariyādīnaṃ aññataraṃ patthemi, tumhādisassa panekassa buddhassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggituṃ samatthānaṃ aggā bhaveyya’’nti patthanaṃ paṭṭhapesi. Satthā ‘‘samijjhissati nu kho imissā patthanā’’ti anāgataṃ āvajjento kappasatasahassaṃ oloketvā ‘‘kappasatasahassapariyosāne gotamo nāma buddho uppajjissati, tadā tvaṃ visākhā nāma upāsikā hutvā tassa santike aṭṭha vare labhitvā mātuṭṭhāne ṭhatvā catūhi paccayehi paṭijaggantīnaṃ upaṭṭhāyikānaṃ aggā bhavissasī’’ti āha. Tassā sā sampatti sveva laddhabbā viya ahosi.

Sā yāvatāyukaṃ puññaṃ katvā tato cutā devaloke nibbattitvā devamanussesu saṃsarantī kassapasammāsambuddhakāle kikissa kāsirañño sattannaṃ dhītānaṃ kaniṭṭhā saṅghadāsī nāma hutvā parakulaṃ agantvā tāhi jeṭṭhabhaginīhi saddhiṃ dīgharattaṃ dānādīni puññāni katvā kassapasammāsambuddhassa pādamūlepi ‘‘anāgate tumhādisassa buddhassa mātuṭṭhāne ṭhatvā catupaccayadāyikānaṃ aggā bhaveyya’’nti patthanaṃ akāsi. Sā tato paṭṭhāya pana devamanussesu saṃsarantī imasmiṃ attabhāve meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino dhītā hutvā nibbattā. Mayhaṃ sāsane bahūni puññāni akāsi. Iti kho, bhikkhave, ‘‘na mayhaṃ dhītā gāyati, patthitapatthanāya pana nipphattiṃ disvā udānaṃ udānetī’’ti vatvā satthā dhammaṃ desento, ‘‘bhikkhave, yathā nāma cheko mālākāro nānāpupphānaṃ mahantaṃ rāsiṃ katvā nānappakāre mālāguṇe karoti, evameva visākhāya nānappakārāni puññāni kātuṃ cittaṃ namatī’’ti vatvā imaṃ gāthamāha –

53.

‘‘Yathāpi puppharāsimhā, kayirā mālāguṇe bahū;

Evaṃ jātena maccena, kattabbaṃ kusalaṃ bahu’’nti.

Tattha puppharāsimhāti nānappakārānaṃ pupphānaṃ rāsimhā. Kayirāti kareyya. Mālāguṇe bahūti ekato vaṇṭikamālādibhedā nānappakārā mālāvikatiyo. Maccenāti maritabbasabhāvatāya ‘‘macco’’ti laddhanāmena sattena cīvaradānādibhedaṃ bahuṃ kusalaṃ kattabbaṃ. Tattha puppharāsiggahaṇaṃ bahupupphadassanatthaṃ. Sace hi appāni pupphāni honti, mālākāro ca cheko neva bahū mālāguṇe kātuṃ sakkoti, acheko pana appesu bahūsupi pupphesu na sakkotiyeva. Bahūsu pana pupphesu sati cheko mālākāro dakkho kusalo bahū mālāguṇe karoti, evameva sace ekaccassa saddhā mandā hoti, bhogā ca bahū saṃvijjanti, neva sakkoti bahūni kusalāni kātuṃ, mandāya ca pana saddhāya mandesu ca pana bhogesu na sakkoti. Uḷārāya ca pana saddhāya mandesu ca bhogesu na sakkotiyeva. Uḷārāya ca pana saddhāya uḷāresu ca bhogesu sati sakkoti. Tathārūpā ca visākhā upāsikā. Taṃ sandhāyetaṃ vuttaṃ – ‘‘yathāpi…pe… kattabbaṃ kusalaṃ bahu’’nti.

Desanāvasāne bahū sotāpannādayo ahesuṃ. Mahājanassa sātthikā dhammadesanā jātāti.

Visākhāvatthu aṭṭhamaṃ

9. Ānandattherapañhāvatthu

Na pupphagandho paṭivātametīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto ānandattherassa pañhaṃ vissajjento kathesi.

Thero kira sāyanhasamaye paṭisallīno cintesi – ‘‘bhagavatā mūlagandho, sāragandho, pupphagandhoti tayo uttamagandhā vuttā, tesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Atthi nu kho taṃ gandhajātaṃ, yassa paṭivātampi gandho gacchatī’’ti. Athassa etadahosi – ‘‘kiṃ mayhaṃ attanā vinicchitena, satthāraṃyeva pucchissāmī’’ti. So satthāraṃ upasaṅkamitvā pucchi. Tena vuttaṃ –

‘‘Atha kho āyasmā ānando sāyanhasamaye paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami , upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –

‘‘Tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Katamāni tīṇi? Mūlagandho, sāragandho, pupphagandho , imāni kho, bhante, tīṇi gandhajātāni. Yesaṃ anuvātameva gandho gacchati, no paṭivātaṃ. Atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’’ti? (A. ni. 3.80)

Athassa bhagavā pañhaṃ vissajjento –

‘‘Atthānanda, kiñci gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’’ti. ‘‘Katamaṃ pana taṃ, bhante, gandhajātaṃ’’? ‘‘Yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī’’ti?

‘‘Idhānanda, yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato.

‘‘Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti, ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti…pe… dānasaṃvibhāgarato’’’ti.

‘‘Devatāpissa vaṇṇaṃ bhāsanti, ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti…pe… dānasaṃvibhāgarato’’’ti. ‘‘Idaṃ kho taṃ, ānanda, gandhajātaṃ, yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati , anuvātapaṭivātampi gandho gacchatī’’ti (a. ni. 3.80) vatvā imā gāthā abhāsi –

54.

‘‘Na pupphagandho paṭivātameti,

Na candanaṃ tagaramallikā vā;

Satañca gandho paṭivātameti,

Sabbā disā sappuriso pavāyati. (a. ni. 3.80);

55.

‘‘Candanaṃ tagaraṃ vāpi, uppalaṃ atha vassikī;

Etesaṃ gandhajātānaṃ, sīlagandho anuttaro’’ti.

Tattha na pupphagandhoti tāvatiṃsabhavane paricchattakarukkho āyāmato ca vitthārato ca yojanasatiko, tassa pupphānaṃ ābhā paññāsa yojanāni gacchati, gandho yojanasataṃ, sopi anuvātameva gacchati, paṭivātaṃ pana aṭṭhaṅgulamattampi gantuṃ na sakkoti, evarūpopi na pupphagandho paṭivātameti. Candananti candanagandho. Tagaramallikā vāti imesampi gandho eva adhippeto. Sāragandhānaṃ aggassa hi lohitacandanassāpi tagarassapi mallikāyapi anuvātameva vāyati, no paṭivātaṃ. Satañca gandhoti sappurisānaṃ pana buddhapaccekabuddhasāvakānaṃ sīlagandho paṭivātameti. Kiṃ kāraṇā? Sabbā disā sappuriso pavāyati yasmā pana sappuriso sīlagandhena sabbāpi disā ajjhottharitvāva gacchati, tasmā ‘‘tassa gandho na paṭivātametī’’ti na vattabbo . Tena vuttaṃ ‘‘paṭivātametī’’ti. Vassikīti jātisumanā. Etesanti imesaṃ candanādīnaṃ gandhajātānaṃ gandhato sīlavantānaṃ sappurisānaṃ sīlagandhova anuttaro asadiso apaṭibhāgoti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Ānandattherapañhāvatthu navamaṃ.

10. Mahākassapattherapiṇḍapātadinnavatthu

Appamattoayaṃ gandhoti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahākassapattherassa piṇḍapātadānaṃ ārabbha kathesi.

Ekasmiñhi divase thero sattāhaccayena nirodhā vuṭṭhāya ‘‘rājagahe sapadānaṃ piṇḍāya carissāmī’’ti nikkhami. Tasmiṃ pana samaye sakkassa devarañño paricārikā kakuṭapādiniyo pañcasatā accharāyo ‘‘therassa piṇḍapātaṃ dassāmā’’ti ussāhajātā pañca piṇḍapātasatāni sajjetvā ādāya antarāmagge ṭhatvā, ‘‘bhante, imaṃ piṇḍapātaṃ gaṇhatha, saṅgahaṃ no karothā’’ti vadiṃsu. ‘‘Gacchatha tumhe, ahaṃ duggatānaṃ saṅgahaṃ karissāmī’’ti. ‘‘Bhante, mā no nāsetha, saṅgahaṃ no karothā’’ti. Thero ñatvā puna paṭikkhipitvā punapi apagantuṃ anicchamānā yācantiyo ‘‘attano pamāṇaṃ na jānātha, apagacchathā’’ti accharaṃ pahari. Tā therassa accharasaddaṃ sutvā santhambhitvā sammukhā ṭhātuṃ asakkontiyo palāyitvā devalokameva gantvā, sakkena ‘‘kahaṃ gatātthā’’ti puṭṭhā, ‘‘‘samāpattito vuṭṭhitassa therassa piṇḍapātaṃ dassāmā’ti gatāmhā, devā’’ti. ‘‘Dinno pana vā’’ti? ‘‘Gaṇhituṃ na icchatī’’ti. ‘‘Kiṃ kathesī’’ti? ‘‘‘Duggatānaṃ saṅgahaṃ karissāmī’ti āha, devā’’ti. ‘‘Tumhe kenākārena gatā’’ti. ‘‘Imināva, devā’’ti. Sakko ‘‘tumhādisiyo therassa piṇḍapātaṃ kiṃ dassantī’’ti sayaṃ dātukāmo hutvā, jarājiṇṇo mahallako khaṇḍadanto palitakeso otaggasarīro mahallakatanta vāyo hutvā sujampi devadhītaraṃ tathārūpameva mahallikaṃ katvā ekaṃ pesakāravīthiṃ māpetvā tantaṃ pasārento acchi.

Theropi ‘‘duggatānaṃ saṅgahaṃ karissāmī’’ti nagarābhimukho gacchanto bahinagare eva taṃ vīthiṃ disvā olokento dve jane addasa. Tasmiṃ khaṇe sakko tantaṃ pasāreti, sujā tasaraṃ vaṭṭeti. Thero cintesi – ‘‘ime mahallakakālepi kammaṃ karontiyeva imasmiṃ nagare imehi duggatatarā natthi maññe, imehi dinnaṃ uḷuṅkamattampi sākamattampi gahetvā imesaṃ saṅgahaṃ karissāmī’’ti. So tesaṃ gehābhimukho ahosi. Sakko taṃ āgacchantaṃ disvā sujaṃ āha – ‘‘bhadde, mayhaṃ ayyo ito āgacchati, tvaṃ apassantī viya tuṇhī hutvā nisīda, khaṇena theraṃ vañcetvā piṇḍapātaṃ dassāmā’’ti. Thero āgantvā gehadvāre aṭṭhāsi. Tepi apassantā viya attano kammameva karontā thokaṃ āgamiṃsu.

Atha sakko ‘‘gehadvāre eko thero viya ṭhito, upadhārehi tāvā’’ti āha. ‘‘Gantvā upadhāretha, sāmī’’ti. So gehā nikkhamitvā theraṃ pañcapatiṭṭhitena vanditvā ubhohi hatthehi jaṇṇukāni olambitvā nitthunanto uṭṭhāya ‘‘kataro thero nu kho ayyo’’ti thokaṃ osakkitvā ‘‘akkhīni me dhūmāyantī’’ti vatvā nalāṭe hatthaṃ ṭhapetvā uddhaṃ oloketvā ‘‘aho dukkhaṃ, ayyo no mahākassapatthero cirassaṃ me kuṭidvāraṃ āgato, atthi nu kho kiñci gehe’’ti āha. Sujā thokaṃ ākulaṃ viya hutvā ‘‘atthi, sāmī’’ti paṭivacanaṃ adāsi. Sakko, ‘‘bhante, lūkhaṃ vā paṇītaṃ vāti acintetvā saṅgahaṃ no karothā’’ti pattaṃ gaṇhi. Thero ‘‘etehi dinnaṃ sākaṃ vā hotu kuṇḍakamuṭṭhi vā, saṅgahaṃ nesaṃ karissāmī’’ti pattaṃ adāsi. So antogharaṃ pavisitvā ghaṭiodanaṃ nāma ghaṭiyā uddharitvā pattaṃ pūretvā therassa hatthe ṭhapesi. So ahosi piṇḍapāto anekasūpabyañjano, sakalaṃ rājagahanagaraṃ gandhena ajjhotthari.

Tadā thero cintesi – ‘‘ayaṃ puriso appesakkho, piṇḍapāto mahesakkho, sakkassa bhojanasadiso, ko nu kho eso’’ti. Atha naṃ ‘‘sakko’’ti ñatvā āha – ‘‘bhāriyaṃ te kammaṃ kataṃ duggatānaṃ sampattiṃ vilumpantena, ajja mayhaṃ dānaṃ datvā kocideva duggato senāpatiṭṭhānaṃ vā seṭṭhiṭṭhānaṃ vā labheyyā’’ti. ‘‘Mayā duggatataro natthi, bhante’’ti. ‘‘Kiṃ kāraṇā tvaṃ duggato devaloke rajjasiriṃ anubhavanto’’ti? ‘‘Bhante, evaṃ nāmetaṃ, mayā pana anuppanne buddhe kalyāṇakammaṃ kataṃ, buddhuppāde vattamāne kalyāṇakammaṃ katvā cūḷarathadevaputto mahārathadevaputto anekavaṇṇadevaputtoti ime tayo samānadevaputtā mama āsannaṭṭhāne nibbattā, mayā tejavantatarā. Ahañhi tesu devaputtesu ‘nakkhattaṃ kīḷissāmā’ti paricārikāyo gahetvā antaravīthiṃ otiṇṇesu palāyitvā gehaṃ pavisāmi. Tesañhi sarīrato tejo mama sarīraṃ ottharati, mama sarīrato tejo tesaṃ sarīraṃ na ottharati, ‘ko mayā duggatataro, bhante’ti. ‘Evaṃ santepi ito paṭṭhāya mayhaṃ mā evaṃ vañcetvā dānamadāsī’’’ti. ‘‘Vañcetvā tumhākaṃ dāne dinne mayhaṃ kusalaṃ atthi, na atthī’’ti? ‘‘Atthāvuso’’ti. ‘‘Evaṃ sante kusalakammakaraṇaṃ nāma mayhaṃ bhāro, bhante’’ti. So evaṃ vatvā theraṃ vanditvā sujaṃ gahetvā theraṃ padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ‘‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti udānaṃ udānesi. Tena vuttaṃ –

‘‘Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā mahākassapo pippaliguhāyaṃ viharati, sattāhaṃ ekapallaṅkena nisinno hoti aññataraṃ samādhiṃ samāpajjitvā. Atha kho āyasmā mahākassapo tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi. Atha kho āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi – ‘‘yaṃnūnāhaṃ rājagahaṃ piṇḍāya paviseyya’’nti.

‘‘Tena kho pana samayena pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya. Atha kho āyasmā mahākassapo tāni pañcamattāni devatāsatāni paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.

‘‘Tena kho pana samayena sakko devānamindo āyasmato mahākassapassa piṇḍapātaṃ dātukāmo hoti. Pesakāravaṇṇaṃ abhinimminitvā tantaṃ vināti, sujā asurakaññā tasaraṃ pūreti. Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami, addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova āgacchantaṃ, disvā gharā nikkhamitvā paccuggantvā hatthato pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ pūretvā āyasmato mahākassapassa adāsi. So ahosi piṇḍapāto anekasūpo anekabyañjano anekarasabyañjano. Atha kho āyasmato mahākassapassa etadahosi – ‘ko nu kho ayaṃ satto, yassāyaṃ evarūpo iddhānubhāvo’ti. Atha kho āyasmato mahākassapassa etadahosi – ‘sakko kho ayaṃ devānamindo’ti viditvā sakkaṃ devānamindaṃ etadavoca – ‘kataṃ kho te idaṃ, kosiya, mā punapi evarūpamakāsī’’’ti. ‘‘Amhākampi, bhante kassapa, puññena attho, amhākampi puññena karaṇīya’’nti.

‘‘Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānesi – ‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’’nti (udā. 27).

Atha kho bhagavā vihāre ṭhito eva tassa taṃ saddaṃ sutvā bhikkhū āmantetvā – ‘‘passatha , bhikkhave, sakkaṃ devānamindaṃ udānaṃ udānetvā ākāsena gacchanta’’nti āha. ‘‘Kiṃ pana tena kataṃ, bhante’’ti? ‘‘Vañcetvā tena mayhaṃ puttassa kassapassa piṇḍapāto dinno, taṃ datvā tuṭṭhamānaso udānaṃ udānento gacchatī’’ti. ‘‘Therassa piṇḍapātaṃ dātuṃ vaṭṭatī’’ti kathaṃ, bhante, tena ñātanti. ‘‘Bhikkhave, mama puttena sadisaṃ nāma piṇḍapātikaṃ devāpi manussāpi pihayantīti vatvā sayampi udānaṃ udāne’’si. Sutte pana etthakameva āgataṃ –

‘‘Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa ‘‘aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhitaṃ, aho dānaṃ paramadānaṃ kassape suppatiṭṭhita’’nti (udā. 27).

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Piṇḍapātikassa bhikkhuno,

Attabharassa anaññaposino;

Devā pihayanti tādino,

Upasantassa sadā satīmato’’ti. (udā. 27);

Imañca pana udānaṃ udānetvā, ‘‘bhikkhave, sakko devānamindo mama puttassa sīlagandhena āgantvā piṇḍapātaṃ adāsī’’ti vatvā imaṃ gāthamāha –

56.

‘‘Appamatto ayaṃ gandho, yvāyaṃ tagaracandanaṃ;

Yo ca sīlavataṃ gandho, vāti devesu uttamo’’ti.

Tattha appamattoti parittappamāṇo. Yo ca sīlavatanti yo pana sīlavantānaṃ sīlagandho, so tagaraṃ viya lohitacandanaṃ viya ca parittako na hoti, ativiya uḷāro vipphārito. Teneva kāraṇena vāti devesu uttamoti pavaro seṭṭho hutvā devesu ca manussesu ca sabbatthameva vāyati, ottharanto gacchatīti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Mahākassapattherapiṇḍapātadinnavatthu dasamaṃ.

11. Godhikattheraparinibbānavatthu

Tesaṃsampannasīlānanti imaṃ dhammadesanaṃ satthā rājagahaṃ upanissāya veḷuvane viharanto godhikattherassa parinibbānaṃ ārabbha kathesi.

So hi āyasmā isigilipasse kāḷasilāyaṃ viharanto appamatto ātāpī pahitatto sāmāyikaṃ cetovimuttiṃ phusitvā ekassa anussāyikassa rogassa vasena tato parihāyi. So dutiyampi tatiyampi chakkhattuṃ jhānaṃ nibbattetvā parihīno, sattame vāre uppādetvā cintesi – ‘‘ahaṃ chakkhattuṃ jhānā parihīno, parihīnajjhānassa kho pana aniyatā gati, idāneva satthaṃ āharissāmī’’ti kesoropanasatthakaṃ gahetvā galanāḷiṃ chindituṃ pañcake nipajji. Māro tassa cittaṃ ñatvā ‘‘ayaṃ bhikkhu satthaṃ āharitukāmo, satthaṃ āharantā kho pana jīvite nirapekkhā honti, te vipassanaṃ paṭṭhapetvā arahattampi pāpuṇanti, sacāhaṃ etaṃ vāressāmi, na me vacanaṃ karissati, satthāraṃ vārāpessāmī’’ti aññātakavesena satthāraṃ upasaṅkamitvā evamāha –

‘‘Mahāvīra mahāpañña, iddhiyā yasasā jalaṃ;

Sabbaverabhayātīta, pāde vandāmi cakkhuma.

‘‘Sāvako te mahāvīra, maraṇaṃ maraṇābhibhū;

Ākaṅkhati cetayati, taṃ nisedha jutindhara.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃ kayirā jane sutā’’ti. (saṃ. ni. 1.159);

Tasmiṃ khaṇe therena satthaṃ āharitaṃ hoti. Satthā ‘‘māro aya’’nti viditvā imaṃ gāthamāha –

‘‘Evañhi dhīrā kubbanti, nāvakaṅkhanti jīvitaṃ;

Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti. (saṃ. ni. 1.159);

Atha kho bhagavā sambahulehi bhikkhūhi saddhiṃ therassa satthaṃ āharitvā nipannaṭṭhānaṃ agamāsi. Tasmiṃ khaṇe māro pāpimā ‘‘kattha nu kho imassa paṭisandhiviññāṇaṃ patiṭṭhita’’nti dhūmarāsi viya timirapuñjo viya ca hutvā sabbadisāsu therassa viññāṇaṃ samanvesati. Bhagavā taṃ dhūmatimirabhāvaṃ bhikkhūnaṃ dassetvā ‘‘eso kho, bhikkhave, māro pāpimā godhikassa kulaputtassa viññāṇaṃ samanvesati ‘kattha godhikassa kulaputtassa viññāṇaṃ patiṭṭhita’nti. Apatiṭṭhitena ca, bhikkhave, viññāṇena godhiko kulaputto parinibbuto’’ti āha. Māropi tassa viññāṇaṭṭhānaṃ daṭṭhuṃ asakkonto kumārakavaṇṇo hutvā beluvapaṇḍuvīṇaṃ ādāya satthāraṃ upasaṅkamitvā pucchi –

‘‘Uddhaṃ adho ca tiriyaṃ, disā anudisā svahaṃ;

Anvesaṃ nādhigacchāmi, godhiko so kuhiṃ gato’’ti. (saṃ. ni. 1.159);

Atha naṃ satthā āha –

‘‘Yo dhīro dhitisampanno, jhāyī jhānarato sadā;

Ahorattaṃ anuyuñjaṃ, jīvitaṃ anikāmayaṃ.

‘‘Jetvāna maccuno senaṃ, anāgantvā punabbhavaṃ;

Samūlaṃ taṇhamabbuyha, godhiko parinibbuto’’ti. (saṃ. ni. 1.159);

Evaṃ vutte māro pāpimā bhagavantaṃ gāthāya ajjhabhāsi –

‘‘Tassa sokaparetassa, vīṇā kacchā abhassatha;

Tato so dummano yakkho, tatthevantaradhāyathā’’ti. (saṃ. ni. 1.159);

Satthāpi ‘‘kiṃ te, pāpima, godhikassa kulaputtassa nibbattaṭṭhānena? Tassa hi nibbattaṭṭhānaṃ tumhādisānaṃ satampi sahassampi daṭṭhuṃ na sakkotī’’ti vatvā imaṃ gāthamāha –

57.

‘‘Tesaṃ sampannasīlānaṃ, appamādavihārinaṃ;

Sammadaññā vimuttānaṃ, māro maggaṃ na vindatī’’ti.

Tattha tesanti yathā appatiṭṭhitena viññāṇena godhiko kulaputto parinibbuto, ye ca evaṃ parinibbāyanti, tesaṃ sampannasīlānanti paripuṇṇasīlānaṃ. Appamādavihārinanti satiavippavāsasaṅkhātena appamādena viharantānaṃ. Sammadaññā vimuttānanti hetunā ñāyena kāraṇena jānitvā ‘‘tadaṅgavimuttiyā, vikkhambhanavimuttiyā, samucchedavimuttiyā, paṭippassaddhivimuttiyā, nissaraṇavimuttiyā’’ti imāhi pañcahi vimuttīhi vimuttānaṃ. Māro maggaṃ na vindatīti evarūpānaṃ mahākhīṇāsavānaṃ sabbathāmena maggantopi māro gatamaggaṃ na vindati na labhati na passatīti.

Desanāvasāne bahū sotāpattiphalādīni pattā. Desanā mahājanassa sātthikā jātāti.

Godhikattheraparinibbānavatthu ekādasamaṃ.

12. Garahadinnavatthu

Yathāsaṅkāraṭṭhānasminti imaṃ dhammadesanaṃ satthā jetavane viharanto garahadinnaṃ nāma nigaṇṭhasāvakaṃ ārabbha kathesi.

Sāvatthiyañhi sirigutto ca garahadinno cāti dve sahāyakā ahesuṃ. Tesu sirigutto upāsako buddhasāvako, garahadinno nigaṇṭhasāvako . Taṃ nigaṇṭhā abhikkhaṇaṃ evaṃ vadanti – ‘‘tava sahāyakaṃ siriguttaṃ ‘kiṃ tvaṃ samaṇaṃ gotamaṃ upasaṅkamasi, tassa santike kiṃ labhissasī’ti vatvā yathā amhe upasaṅkamitvā amhākañca deyyadhammaṃ dassati, kiṃ evaṃ ovadituṃ na vaṭṭatī’’ti. Garahadinno tesaṃ vacanaṃ sutvā abhikkhaṇaṃ gantvā ṭhitanisinnaṭṭhānādīsu siriguttaṃ evaṃ ovadati – ‘‘samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasi, kiṃ te mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dātuṃ na vaṭṭatī’’ti? Sirigutto tassa kathaṃ sutvāpi bahū divase tuṇhī hutvā nibbijjitvā ekadivasaṃ, ‘‘samma, tvaṃ abhikkhaṇaṃ āgantvā maṃ ṭhitaṭṭhānādīsu evaṃ vadesi, ‘samaṇaṃ gotamaṃ upasaṅkamitvā kiṃ labhissasi, mama, ayye, upasaṅkamitvā tesaṃ dānaṃ dehī’ti, kathehi tāva me, tava, ayyā, kiṃ jānantī’’ti? ‘‘‘Aho, sāmi, mā evaṃ vada, mama ayyānaṃ aññātaṃ nāma natthi, sabbaṃ atītānāgatapaccuppannaṃ sabbaṃ kāyavacīmanokammaṃ idaṃ bhavissati, idaṃ na bhavissatī’ti sabbaṃ bhabbābhabbaṃ jānantī’’ti? ‘‘Evaṃ vadesī’’ti. ‘‘Āma, vademī’’ti. ‘‘Yadi evaṃ, atibhāriyaṃ te kataṃ, ettakaṃ kālaṃ mayhaṃ etamatthaṃ anācikkhantena, ajja mayā ayyānaṃ ñāṇānubhāvo ñāto, gaccha, samma, ayye, mama vacanena nimantehī’’ti. So nigaṇṭhānaṃ santikaṃ gantvā te vanditvā ‘‘mayhaṃ sahāyako sirigutto svātanāya tumhe nimantetī’’ti āha. ‘‘Siriguttena sāmaṃ tvaṃ vutto’’ti? ‘‘Āma, ayyā’’ti. Te haṭṭhatuṭṭhā hutvā ‘‘nipphannaṃ no kiccaṃ, siriguttassa amhesu pasannakālato paṭṭhāya kā nāma sampatti amhākaṃ na bhavissatī’’ti vadiṃsu.

Siriguttassāpi mahantaṃ nivesanaṃ. So tasmiṃ dvinnaṃ gehānaṃ antare ubhato dīghaṃ āvāṭaṃ khaṇāpetvā gūthakalalassa pūrāpesi. Bahiāvāṭe dvīsu pariyantesu khāṇuke koṭṭāpetvā tesu rajjuyo bandhāpetvā āsanānaṃ purimapāde āvāṭassa purimapasse ṭhapāpetvā pacchimapāde rajjukesu ṭhapāpesi. ‘‘Evaṃ nisinnakāle evaṃ avaṃsirā patissantī’’ti maññamāno yathā āvāṭo na paññāyati, evaṃ āsanānaṃ upari paccattharaṇāni dāpesi. Mahantā mahantā cāṭiyo ṭhapāpetvā kadalipaṇṇehi ca setapilotikāhi ca mukhāni bandhāpetvā tā tucchā eva gehassa pacchimabhāge bahi yāgubhattasitthasappitelamadhuphāṇitapūvacuṇṇamakkhitā katvā ṭhapāpesi. Garahadinno pātova tassa gharaṃ vegena gantvā, ‘‘ayyānaṃ sakkāro sajjito’’ti pucchi. ‘‘Āma, samma, sajjito’’ti. ‘‘Kahaṃ pana eso’’ti. ‘‘Etāsu ettikāsu cāṭīsu yāgu, ettikāsu bhattaṃ, ettikāsu sappiphāṇitapūvādīni pūritāni, āsanāni paññattānī’’ti. So ‘‘sādhū’’ti vatvā gato tassa gatakāle pañcasatā nigaṇṭhā āgamiṃsu. Sirigutto gehā nikkhamitvā pañcapatiṭṭhitena nigaṇṭhe vanditvā tesaṃ purato añjaliṃ paggayha ṭhito evaṃ cintesi – ‘‘tumhe kira atītādibhedaṃ sabbaṃ jānātha, evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. Sace sabbaṃ tumhe jānātha, mayhaṃ gehaṃ mā pavisittha. Mama gehaṃ paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni. Sace ajānitvā pavisissatha, gūthaāvāṭe vo pātetvā pothessāmī’’ti evaṃ cintetvā purisānaṃ saññaṃ adāsi. Evaṃ tesaṃ nisīdanabhāvaṃ ñatvā pacchimapasse ṭhatvā āsanānaṃ upari paccattharaṇāni apaneyyātha, mā tāni asucinā makkhayiṃsūti.

Atha nigaṇṭhe ‘‘ito etha, bhante’’ti āha. Nigaṇṭhā pavisitvā paññattāsanesu nisīdituṃ ārabhiṃsu. Atha ne manussā vadiṃsu – ‘‘āgametha, bhante, mā tāva nisīdathā’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Amhākaṃ gehaṃ paviṭṭhānaṃ ayyānaṃ vattaṃ ñatvā nisīdituṃ vaṭṭatī’’ti. ‘‘Kiṃ kātuṃ vaṭṭati, āvuso’’ti? ‘‘Attano attano pattāsanamūlesu ṭhatvā sabbepi ekappahāreneva nisīdituṃ vaṭṭatī’’ti. Idaṃ kirassa adhippāyo – ‘‘ekasmiṃ āvāṭe patite ‘mā, āvuso, avasesā āsane nisīdantū’ti vattuṃ mā labhatū’’ti. Te ‘‘sādhū’’ti vatvā ‘‘imehi kathitakathaṃ amhehi kātuṃ vaṭṭatī’’ti cintayiṃsu. Atha sabbe attano attano pattāsanamūle paṭipāṭiyā aṭṭhaṃsu. Atha ne, ‘‘bhante, khippaṃ ekappahāreneva nisīdathā’’ti vatvā tesaṃ nisinnabhāvaṃ ñatvā āsanānaṃ upari paccattharaṇāni nīhariṃsu. Nigaṇṭhā ekappahāreneva nisinnā, rajjūnaṃ upari ṭhapitā āsanapādā bhaṭṭhā, nigaṇṭhā avaṃsirā āvāṭe patiṃsu. Sirigutto tesu patitesu dvāraṃ pidahitvā te uttiṇṇuttiṇṇe ‘‘atītānāgatapaccuppannaṃ kasmā na jānāthā’’ti daṇḍehi pāthetvā ‘‘ettakaṃ etesaṃ vaṭṭissatī’’ti dvāraṃ vivarāpesi. Te nikkhamitvā palāyituṃ ārabhiṃsu. Gamanamagge pana tesaṃ sudhāparikammakataṃ bhūmiṃ picchilaṃ kārāpesi. Te tattha asaṇṭhahitvā patite patite puna pothāpetvā ‘‘alaṃ ettakaṃ tumhāka’’nti uyyojesi. Te ‘‘nāsitamhā tayā, nāsitamhā tayā’’ti kandantā upaṭṭhākassa gehadvāraṃ agamaṃsu.

Garahadinno taṃ vippakāraṃ disvā kuddho ‘‘nāsitamhi siriguttena, hatthaṃ pasāretvā vandantānaṃ sadevake loke yathāruciyā dātuṃ samatthe nāma puññakkhettabhūte mama, ayye , pothāpetvā byasanaṃ pāpesī’’ti rājakulaṃ gantvā tassa kahāpaṇasahassaṃ daṇḍaṃ kāresi. Athassa rājā sāsanaṃ pesesi. So gantvā rājānaṃ vanditvā, ‘‘deva, upaparikkhitvā daṇḍaṃ gaṇhatha, mā anupaparikkhitvā’’ti āha. ‘‘Upaparikkhitvā gaṇhissāmī’’ti. ‘‘Sādhu, devā’’ti. ‘‘Tena hi gaṇhāhī’’ti. Deva, mayhaṃ sahāyako nigaṇṭhasāvako maṃ upasaṅkamitvā ṭhitanisinnaṭṭhānādīsu abhiṇhaṃ evaṃ vadesi – ‘‘samma, kiṃ te samaṇena gotamena, taṃ upasaṅkamitvā kiṃ labhissasī’’ti idaṃ ādiṃ katvā sirigutto sabbaṃ taṃ pavattiṃ ārocetvā ‘‘deva, sace imasmiṃ kāraṇe daṇḍaṃ gahetuṃ yuttaṃ, gaṇhathā’’ti. Rājā garahadinnaṃ oloketvā ‘‘saccaṃ kira te evaṃ vutta’’nti āha. ‘‘Saccaṃ, devā’’ti. Tvaṃ ettakampi ajānante satthāroti gahetvā vicaranto ‘‘sabbaṃ jānantī’’ti kiṃ kāraṇā tathāgatasāvakassa kathesi. ‘‘Tayā āropitadaṇḍo tuyhameva hotū’’ti evaṃ sveva daṇḍaṃ pāpito, tasseva kulūpakā pothetvā nīhaṭā.

So taṃ kujjhitvā tato paṭṭhāya aḍḍhamāsamattampi siriguttena saddhiṃ akathetvā cintesi – ‘‘evaṃ vicarituṃ mayhaṃ ayuttaṃ, etassa kulūpakānampi mayā byasanaṃ kātuṃ vaṭṭatī’’ti siriguttaṃ upasaṅkamitvā āha – ‘‘sahāya siriguttā’’ti. ‘‘Kiṃ, sammā’’ti? ‘‘Ñātisuhajjānaṃ nāma kalahopi hoti vivādopi, kiṃ tvaṃ kiñci na kathesi, kasmā evaṃ karosī’’ti? ‘‘Samma, tava mayā saddhiṃ akathanato na kathemī’’ti. ‘‘Yaṃ, samma, kataṃ, katameva taṃ na mayaṃ mettiṃ bhindissāmā’’ti. Tato paṭṭhāya ubhopi ekaṭṭhāne tiṭṭhanti nisīdanti . Athekadivasaṃ sirigutto garahadinnaṃ āha – ‘‘kiṃ te nigaṇṭhehi, te upasaṅkamitvā kiṃ labhissasi, mama satthāraṃ upasaṅkamituṃ vā ayyānaṃ dānaṃ dātuṃ vā kiṃ te na vaṭṭatī’’ti? Sopi etameva paccāsīsati, tenassa kaṇḍuvanaṭṭhāne nakhena vilekhitaṃ viya ahosi. So, ‘‘sirigutta, tava satthā kiṃ jānātī’’ti pucchi. ‘‘Ambho, mā evaṃ vada, satthu me ajānitabbaṃ nāma natthi, atītādibhedaṃ sabbaṃ jānāti, soḷasahākārehi sattānaṃ cittaṃ paricchindatī’’ti. ‘‘Ahaṃ evaṃ na jānāmi, kasmā mayhaṃ ettakaṃ kālaṃ na kathesi, tena hi tvaṃ gaccha, tava satthāraṃ svātanāya nimantehi, bhojessāmi, pañcahi bhikkhusatehi saddhiṃ mama bhikkhaṃ gaṇhituṃ vadehī’’ti.

Sirigutto satthāraṃ upasaṅkamitvā vanditvā evamāha – ‘‘bhante, mama sahāyako garahadinno tumhe nimantāpeti, pañcahi kira bhikkhusatehi saddhiṃ sve tassa bhikkhaṃ gaṇhatha, purimadivase kho pana tassa kulūpakānaṃ mayā idaṃ nāma kataṃ, mayā katassa paṭikaraṇampi na jānāmi, tumhākaṃ suddhacittena bhikkhaṃ dātukāmatampi na jānāmi, āvajjetvā yuttaṃ ce, adhivāsetha. No ce, mā adhivāsayitthā’’ti. Satthā ‘‘kiṃ nu kho so amhākaṃ kātu kāmo’’ti āvajjetvā addasa ‘‘dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā amhe aṅgāraāvāṭe pātetvā niggaṇhitukāmo’’ti. Puna āvajjesi – ‘‘kiṃ nu kho tattha gatapaccayā attho atthi, natthī’’ti. Tato idaṃ addasa – ‘‘ahaṃ aṅgāraāvāṭe pādaṃ pasāressāmi, taṃ paṭicchādetvā ṭhapitakilañjaṃ antaradhāyissati, aṅgārakāsuṃ bhinditvā cakkamattaṃ mahāpadumaṃ uṭṭhahissati, athāhaṃ padumakaṇṇikā akkamanto āsane nisīdissāmi, pañcasatā bhikkhūpi tatheva gantvā nisīdissanti, mahājano sannipatissati, ahaṃ tasmiṃ samāgame dvīhi gāthāhi anumodanaṃ karissāmi, anumodanapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati, sirigutto ca garahadinno ca sotāpannā bhavissanti, attano ca dhanarāsiṃ sāsane vikirissanti, imaṃ kulaputtaṃ nissāya mayā gantuṃ vaṭṭatī’’ti bhikkhaṃ adhivāsesi.

Sirigutto gantvā satthu adhivāsanaṃ garahadinnassa ārocetvā ‘‘lokajeṭṭhassa sakkāraṃ karohī’’ti āha. Garahadinno ‘‘idānissa kattabbayuttakaṃ jānissāmī’’ti dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ khaṇāpetvā asītisakaṭamattāni khadiradārūni āharāpetvā pūrāpetvā aggiṃ datvā khadiraṅgārarāsīnaṃ yojāpetvā sabbarattiṃ dhamāpetvā khadiraṅgārarāsiṃ kārāpetvā āvāṭamatthake rukkhapadarāni ṭhapāpetvā kilañjena paṭicchādetvā gomayena limpāpetvā ekena passena dubbaladaṇḍake attharitvā gamanamaggaṃ kāresi, ‘‘evaṃ akkantaakkantakāle daṇḍakesu bhaggesu parivaṭṭetvā aṅgārakāsuyaṃ patissantī’’ti maññamāno gehapacchābhāge siriguttena ṭhapitaniyāmeneva cāṭiyo ṭhapāpesi, āsanānipi tatheva paññāpesi. Sirigutto pātova tassa gehaṃ gantvā ‘‘kato te, samma, sakkāro’’ti āha. ‘‘Āma, sammā’’ti. ‘‘Kahaṃ pana so’’ti? ‘‘Ehi, passāmā’’ti sabbaṃ siriguttena dassitanayeneva dassesi. Sirigutto ‘‘sādhu, sammā’’ti āha. Mahājano sannipati. Micchādiṭṭhikena hi nimantite mahanto sannipāto ahosi. Micchādiṭṭhikāpi ‘‘samaṇassa gotamassa vippakāraṃ passissāmā’’ti sannipatanti, sammādiṭṭhikāpi ‘‘ajja satthā mahādhammadesanaṃ desessati, buddhavisayaṃ buddhalīlaṃ upadhāressāmā’’ti sannipatanti.

Punadivase satthā pañcahi bhikkhusatehi saddhiṃ garahadinnassa gehadvāraṃ agamāsi. So gehā nikkhamitvā pañcapatiṭṭhitena vanditvā purato añjaliṃ paggayha ṭhito cintesi – ‘‘bhante, ‘tumhe kira atītādibhedaṃ sabbaṃ jānātha, sattānaṃ soḷasahākārehi cittaṃ paricchindathā’ti evaṃ tumhākaṃ upaṭṭhākena mayhaṃ kathitaṃ. Sace jānātha, mayhaṃ gehaṃ mā pavisittha. Paviṭṭhānañhi vo neva yāgu atthi, na bhattādīni, sabbe kho pana tumhe aṅgārakāsuyaṃ pātetvā niggaṇhissāmī’’ti. Evaṃ cintetvā satthu pattaṃ gahetvā ‘‘ito etha bhagavā’’ti vatvā, ‘‘bhante, amhākaṃ gehaṃ āgatānaṃ vattaṃ ñatvā āgantuṃ vaṭṭatī’’ti āha. ‘‘Kiṃ kātuṃ vaṭṭati, āvuso’’ti? ‘‘Ekekassa pavisitvā purato gantvā nisinnakāle pacchā aññena āgantuṃ vaṭṭatī’’ti. Evaṃ kirassa ahosi – ‘‘purato gacchantaṃ aṅgārakāsuyaṃ patitaṃ disvā avasesā na āgacchissanti, ekekameva pātetvā niggaṇhissāmī’’ti. Satthā ‘‘sādhū’’ti vatvā ekakova pāyāsi. Garahadinno aṅgārakāsuṃ patvā apasakkitvā ṭhito ‘‘purato yātha, bhante’’ti āha. Atha satthā aṅgārakāsumatthake pādaṃ pasāresi, kilañjaṃ antaradhāyi, aṅgārakāsuṃ bhinditvā cakkamattāni padumāni uṭṭhahiṃsu . Satthā padumakaṇṇikā akkamanto gantvā paññatte buddhāsane nisīdi, bhikkhūpi tatheva gantvā nisīdiṃsu. Garahadinnassa kāyato ḍāho uṭṭhahi.

So vegena gantvā siriguttaṃ upasaṅkamitvā, ‘‘sāmi, me tāṇaṃ hohī’’ti āha. ‘‘Kiṃ eta’’nti? ‘‘Pañcannaṃ bhikkhusatānaṃ gehe yāgu vā bhattādīni vā natthi, kiṃ nu kho karomī’’ti? ‘‘Kiṃ pana tayā kata’’nti āha. Ahaṃ dvinnaṃ gehānaṃ antare mahantaṃ āvāṭaṃ aṅgārassa pūraṃ kāresiṃ – ‘‘tattha pātetvā niggaṇhissāmī’’ti. ‘‘Atha naṃ bhinditvā mahāpadumāni uṭṭhahiṃsu. Sabbe padumakaṇṇikā akkamitvā gantvā paññattāsanesu nisinnā, idāni kiṃ karomi, sāmī’’ti? Nanu tvaṃ idāneva mayhaṃ ‘‘‘ettikā cāṭiyo, ettikā yāgu, ettakāni sattādīnī’ti dassesī’’ti. ‘‘Musā taṃ, sāmi, tucchāva cāṭiyo’’ti. Hotu, ‘‘gaccha, tāsu cāṭīsu yāguādīni olokehī’’ti. Taṃ khaṇaññeva tena yāsu cāṭīsu ‘‘yāgū’’ti vuttaṃ, tā yāguyā pūrayiṃsu, yāsu ‘‘bhattādīnī’’ti vuttaṃ, tā bhattādīnaṃ paripuṇṇāva ahesuṃ. Taṃ sampattiṃ disvāva garahadinnassa sarīraṃ pītipāmojjena paripūritaṃ, cittaṃ pasannaṃ. So sakkaccaṃ buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā katabhattakiccassa satthuno anumodanaṃ kāretukāmo pattaṃ gaṇhi. Satthā anumodanaṃ karonto ‘‘ime sattā paññācakkhuno abhāveneva mama sāvakānaṃ buddhasāsanassa guṇaṃ na jānanti. Paññācakkhuvirahitā hi andhā nāma, paññavanto sacakkhukā nāmā’’ti vatvā imā gāthā abhāsi –

58.

‘‘Yathā saṅkāradhānasmiṃ, ujjhitasmiṃ mahāpathe;

Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.

59.

‘‘Evaṃ saṅkārabhūtesu, andhabhūte puthujjane;

Atirocati paññāya, sammāsambuddhasāvako’’ti.

Tattha saṅkāradhānasminti saṅkāraṭhānasmiṃ, kacavararāsimhīti attho. Ujjhitasmiṃ mahāpatheti mahāmagge chaḍḍitasmiṃ. Sucigandhanti surabhigandhaṃ. Mano ettha ramatīti manoramaṃ. Saṅkārabhūtesūti saṅkāramiva bhūtesu. Puthujjaneti puthūnaṃ kilesānaṃ jananato evaṃladdhanāme lokiyamahājane. Idaṃ vuttaṃ hoti – yathā nāma mahāpathe chaḍḍite saṅkārarāsimhi asucijegucchiyapaṭikūlepi sucigandhaṃ padumaṃ jāyetha, taṃ rājarājamahāmattādīnaṃ manoramaṃ piyaṃ manāpaṃ uparimatthake patiṭṭhānārahameva bhaveyya, evameva saṅkārabhūtesupi puthujjanesu jāto nippaññassa mahājanassa acakkhukassa antare nibbattopi attano paññābalena kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ disvā nikkhamitvā pabbajito pabbajjāmattenapi, kato uttariṃ sīlasamādhipaññāvimuttivimuttiñāṇadassanāni ārādhetvāpi atirocati. Sammāsambuddhasāvako hi khīṇāsavo bhikkhu andhabhūte puthujjane atikkamitvā rocati virocati sobhatīti.

Desanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Garahadinno ca sirigutto ca sotāpattiphalaṃ pāpuṇiṃsu. Te sabbaṃ attano dhanaṃ buddhasāsane vippakiriṃsu. Satthā uṭṭhāyāsanā vihāramagamāsi. Bhikkhū sāyanhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘aho acchariyā buddhaguṇā nāma, tathārūpaṃ nāma khadiraṅgārarāsiṃ bhinditvā padumāni uṭṭhahiṃsū’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘imāya nāmā’’ti vutte – ‘‘anacchariyaṃ, bhikkhave, yaṃ mama etarahi buddhabhūtassa aṅgārarāsimhā padumāni uṭṭhitāni, aparipakke ñāṇe vattamānassa bodhisattabhūtassapi me uṭṭhahiṃsū’’ti vatvā, ‘‘kadā, bhante, ācikkhatha no’’ti yācito atītaṃ āharitvā –

‘‘Kāmaṃ patāmi nirayaṃ, uddhaṃpādo avaṃsiro;

Nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā’’ti. (jā. 1.1.40) –

Idaṃ khadiraṅgārajātakaṃ vitthāretvā kathesīti.

Garahadinnavatthu dvādasamaṃ.

Pupphavaggavaṇṇanā niṭṭhitā.

Catuttho vaggo.

Powered by web.py, Jinja2, AngularJS,